________________
(ए३) श्रोयसंवि अभिधानराजेन्द्रः।
ओयसंनिश सा अणुउसपिणि २ मेव सरियस्स ओया अम्मा उप्पज्जा अम्मा रसदिवसे चनहिं को वासराती जवति । चनहिं अअधेश साहियत्ति वपज्जा पगे एवमाइंसु” २५ एताश्च प्रति
हिता एवं खलु एएणं उवाएणं णिक्खममाणे सूरिते तताणं पत्तयः सर्वा अपि मिथ्यारूपाः श्रत पतासामपोहेन भगवान् स्वमतमुपदर्शयति ।
तएतो तताणंतरं मंमलातो ममलं संकममाणे २ एगमेगं नागं वयं पुण एवं वयामोता तीसं महत्तं सरितस्स प्रोयातो अ- ओयाए एगमेगं मंगले एगमगणं रातिदिएणं दिवसे खेत्तस्स वहितारो जवति तेण परं सरियस्स श्रोता अणवद्विता णिचुकेमाणे ५ अजिवमाणे २ सन्चबाहिरं मंमलं उपसंभवति उम्मासे सूरिये ओमंणिबुट्ठिति उम्मासे सूरिए ओयं कमित्ता चारं चरति ता जता णं मूरिए सचन्तरातो अनिवति निक्खममाणेसूरिए ओयं निबुटेति पविसमाणे मंडलातो सव्वबाहिर मंडलं नवसकामत्ता ।
मंडलातो सव्वबाहिरं मंडलं नवसंकमित्ता चार चरति सूरिए प्रोयं भिवति तत्थ णं को हेतू ति वदेजा ।। तता णं सव्वलंतरं मंमक्षं पणिहाए एतेणं ते सीतेणं (वयं पुण इत्यादि ) वयं पुनरेवं वक्ष्यमाणप्रकारेण बदाम- रातिंदिवसं तेणं एगते सीतं ता एगसयं उयाए दिवसस्तमेव प्रकारमाह (ता तीसमित्यादि)ता इति पूर्ववत् ज- खेत्तस्स णिचुट्टित्ता रातिखेत्तस्स अभिवष्ठित्ता चार म्बूद्वीपे प्रतिवर्ष परिपूर्णतया त्रिंशतं त्रिंशन्मुहूर्तान् यावत्सू
चरति अट्ठारसहिं तीसहि मंमलं छेत्ता तताणं उत्तमकर्यस्य प्रोजः प्रकाशोऽवस्थितं भवति । किमुक्तं भवति सूर्यसंवत्सरपर्यन्ते यदा सूर्यः सर्वाभ्यन्तरे मण्डले चारं चरति तदा
पत्ते उकोसं अट्ठारसमुहुत्ता राती भवति जहमिए पुवालसूर्यस्य जम्बूद्वीपगतौजःपरिपूर्णप्रमाणं त्रिंशन्मुहूर्तान् यावत्सू- समुहुत्ते दिवसे नवति एसणं पढमे उम्मासे एसणं जाव र्यस्य ओजः प्रकाश उद्भवति (तेण परंति ) ततः परं सर्वा- पज्जवसाणो से पविसमाणे मूरिए दोचं उम्मासं अयमाणे भ्यन्तरान्मएडलात् परमित्यर्थः । सूर्यस्य श्रोजोऽनवस्थितं भ
पढमंसि अहोरसि बाहिएणंतरं मंमझं उवसंकमित्ता चारं वति । कस्मादनवस्थितं भवतीति चेदत आह (छम्मासे इत्यादि ) यस्मात्कारणात्सर्वाभ्यन्तरान्मएडलात परतः प्रथ
चरति । ता जता णं सूरिए बाहिएणंतरं मंडलं जाव चारं मात् सूर्यसंवत्सरसत्कान् षएमासान् यावत्सूर्यो जम्बूद्वीपग- चरति तता णं एग जागं ओआए एगणं रातिदिएणं रातितमोजः प्रकाशं प्रत्यहोरात्रमेकैकस्य त्रिंशदधिकाष्टादशशत- खेत्तस्स णिव्युट्टित्ता दिवसखेत्तस्स अनिवहिता चारं चरति। संख्यभागसत्कस्य भागस्य हापनेन निर्वेष्टयति हापयति । तदनन्तरं द्वितीयान् परामासान् सूर्यसंवत्सरसत्कान् यावत्सूर्यः
अट्ठारसहिं तीसेहिं सएहिं ममतं छेत्ता तता णं अट्ठारसप्रत्यहोरात्रमेकैकत्रिंशदधिकाष्टादशशतसंख्यभागसत्कभागव.
मुहुत्ता राती दोहिं कणा ज्वालसमुहुत्ते दिवसे दोहिं अहिधनेन ओजः प्रकाशमभिवर्धयति । एतदेव व्यक्तं व्याचष्टे । ए से पविसमाणे सूरिए दोच्चंसि अहोरसि बाहिर तञ्च मं(निक्खममाणे इत्यादि ) सुगमं । तेनोच्यते सर्वाभ्यन्तरे म- डलं नवसंकमित्ता चारं चरति । ता जता णं मूरिए बाहिर एडले परिपूर्णतया त्रिंशन्मुहूर्तान् यावत् अवस्थितं सूर्यस्य
तच्चं मंडलं जाव चार चरति । तता णं दो जाए ओयाए दोओजः ततः परमनधस्थितमिति । एतदेव वैतत्येन विभावयिषुः प्रश्नसूत्रमुपन्यस्यति ( तत्थेत्यादि ) तत्र पवंविधायां |
हिं रातिदिएहिं रातिखेत्तस्स निव्वुद्वित्ता दिवसखेत्तस्स अवस्तुव्यवस्थायां को हेतुः का उपपत्तिः इति वदेत् भगवानाह ।। हिवहित्ता चार चरति । अट्ठारसहिं तीसेहिं सरहिं मंडझं
ता अयणं जंबुद्दीवे दीवे जाव परिक्खेवेणं ता जता णं छेत्ता तताणं अट्ठारसराती चनऊणा वालसमुहुत्ते दिवसे सूरिए सव्वजंतरं मंडलं नवसंकामेत्ता चारं चरति। तताणं चउअहिए एवं खलु एएणं नवाएणं पविसमाणे सूरिएउत्तमकट्ठा पत्ता अट्ठारसमुहुत्ते दिवसे नवति । जहमिया दु- तताएंतरातो तताणंतरं मंडलायो मंडलं संकममाणे ५ वानसमुहुत्ता राती भवति सेणिक्खममाणे सरिए णवसं- एगमेगं भागं नयाए एगमेगं मंडलं एगमेगणं रातिदिएणं वच्चरं अयमाणे पढमंसि अहोरसि अभंतराणतरं रातिखेत्तस्स णिव्वुटेमाणेशदिवसखेत्तस्स अनिवठ्माणे मंडलं जाव चारं चरति ता जताणं एगभागं ओत्ताए ए- | सव्वभंतरं मंडलं उपसंकमित्ता चारं चरति । ता जता एं गणं रातिदिएणं दिवसखेत्तस्स णिबुलेत्ता एति खेएस्स | सरिए सव्वबाहिरातो मंडलातो सबभंतरमंडलं उबअभिवत्तिा चारं चरति अचारसहिं तीसेहिं सएहिं मंमलं संकमित्ता चारं चरति तता णं सव्वबाहिरं मंडलं छेत्ता तताणं अघारसमुहुत्ते दिवसे भवति दोहिं एगढि पणिहाए एगणं तीसेणं रातिदियसत्तेणं एगंते तीसभागजागे कणे सुवालसमूहुत्ता राती भवति । दोहिं अहिया सतं । श्रोताए रातिखेत्तस्स णिव्बुढेत्ता दिवसे खेतस्स असे णिक्खममाणे सूरिए दोचंसि अहोरत्तंसि अभंतरं तच्च भिववेत्ता चारं चरति अट्ठारसहिं तीसेहिं माझं छेत्ता ममलं जाव चारं चरति ताजयाणं सरिए अभंतरं तच्च समझ तताणं उत्तमकट्ठपत्ते नकोसे अट्ठारसमुहत्ते दिवसे जवति जाव चारं चरति । तता णं दो जागे नयाए दोहिं रातिदिएहिं जहमिया सुवाससमुहुत्ता राती भवति एसणं दोच्चे उम्मादिवसखेत्तस्स णिबुकित्ता रातिक्खेत्तस्स अनिवत्तिा चारं से एसणं जाव पज्जवसाणे एसणं श्रादिचे संवच्छरे एसणं चरति श्रद्वारसहिं तीसेहिं सतेहिं मंमलं छेसा तताएं अट्ठा- प्राइच्चसंवच्छरस्स जाव पजवसाणे (बई पाहुमं सम्मत्त) ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org