SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ (ay) अभिधानराजेन्द्रः | संवि के ते सूरिए चरयति आहितेति वदेज्जा तत्थ खलु इमा ता बीसे परिरतीय पत्ताओं नत्य खलु एगे एमासु ता मंदरेणं पव्वते सूरियं चरयति आहितेति वदेज्जा एगे एव० १ एगे पुल ता मेरूणं पव्वते सूरितं चरयति । २ । आहिएतिले एवं एते अभिलावेणं जाव वीसतिमापमिवती जाव तापव्वतरायाणं पव्यते सूरितं चरयति । आहितेति बदेना एगे एवमाहं वयं पुए एवं वयामो ता मंदरे वि य वुच्चति मेरुविय दुम्बति एवं जाव पव्वतराया व बुच्चति । ता जेणं पोग्गला सूरियस्स लेसं फुसंति तेणं पोग्गला सूरियं चरति । अण्डावि णं पुग्गमा सूरियं चरति । चरिमले संतरगताचिणं पोग्गला सूरियं चरयात आह तोते वदेज्जा ॥ ( ता अयणमित्यादि ) इदं जम्बूद्वीपवाक्यं पूर्ववत् परिपूर्ण पठनीयं व्याख्यानीयं च ( ता जया समित्याद ) तत्र यदा सूर्यः सर्वान्यन्तरम एकलमुपसंक्रमे चारं चरति तदा उत्तमकाष्ठा प्रा सा । चत्कर्षतोऽष्टादशमुहूर्ती दिवसो भवति । जघन्या च द्वादशमुहूती रात्रिः। ततः सर्वान्यन्तरान्मएका दुक्तप्रकारेण निष्क्रामन् सूर्यो न संवसरमाददानो नमस्य संवत्सरस्य प्रथमेऽहोरात्रे अभ्यन्तरानन्तरं द्वितीयममुपसंचारं चरति ता जया मित्यादि) तत्र यदा सूर्यः सर्वाभ्यन्तरानन्तरं द्वितीयमएमलमुपसंक्रम्य चारं चरति तदा एकेन रात्रिन्दिवेन सर्वाभ्यन्तरमामलगतेन प्रथमकृष्णाने कामाचहायनेनादोराप्रपर्यन्ते एकभागमोजस प्रकाशस्य दिवसस्य नि 1 हातमेव चैकं जायं रजनियनियत्याचा रं सरति । किमार्थ मांग दिवसमतस्य प्रकाशस्य हापयित्वा रजनिकेलस्य वर्धयित्वा तत आह । मरामस्य अनादधिकैः स्थित्वा किमु यति द्वितीयमम महादामिशिदधिकेभज्य तत्सत्कमेकं नागमिति । कस्मात्पुनमएमसस्थाष्टाधिकानि नागानां परि कल्प बचते रहेकैकं काय सुर्याज्यामेकेनाहोराण परियापूर्वते अहोरात्र प्रमाणः प्रतिसूर्य वाऽहोरात्रगणने परमार्थतो द्वौ अहोरात्रौ नचतः । प्रयोश्चाहोराजयोः पतितो मएम प्रथमतः पश्या नाज्यिते निष्णामन्ती च सूर्य प्रत्यहोरात्र प्रत्येक को ही मुहूर्तकपरिमा गौ - हापयतः । प्रविशन्तौ च अभिवर्धयतः । यौ च द्वौ मुहूर्तकषष्टिभागी समुदितौ । एकसार्कत्रिंशत्तमो भागस्ततः षष्टिरपि भागाः साचाजिता गुरयन्ते जातान्यानि दि धिकानि नागानाम् । एवं निष्क्रामन् सूर्यः प्रतिमण्डलं त्रिंशदधिकाष्टादशशतसंख्यानां जागानां सत्कमेकैकं भागं दिवसक्षेत्रगतस्य प्रकाशस्य हापयन् रजनि क्षेत्रस्याभिवर्द्धयन् तावद्वतव्यो यादत्सवादरमत्मसे व्यशीत्यधिकं नागतं दिवस गतस्य प्रकाशस्य हापयिता रजनिकेंत्रस्य चाभिवर्धयिता भवति । ज्यशीत्यधिकं च नागशतमष्टादशशतानां त्रिंशदधिकानां दशमो नागस्ततः सर्वान्यन्तरात्मात् सर्वषामण्डले जम्मूकवादशनागयति रजनिस्वाभिषर्कते इति यदप्रायासिंजातमिति । एवमन्यन्तरं प्रविश प्रतिम एक क्षमादशशतभागानां त्रिशदधिकानां सत्यमेकं नाम Jain Education International ओयसंविश वर्धयन् तावद्वक्तव्या यावत्सर्वान्यन्तरे मएमले व्यशीत्यधिकं नागशतं दिवसगतस्य प्रकाशस्याभिवर्धयति । रजनिष स्य च दापयति व्यशीत्यधिकं च नागशतं जम्बूद्वीपचक्रवालस्य दशमभागः । ततः सर्वबाह्यान्मएवात्सर्वाज्यन्तरे मएमदिवस क्षेत्रगतस्य प्रकाशस्यैको दशमश्चक्रवाल प्रायो ऽभिवर्धते रजनित्रस्य त्रुट्यतीति यत् प्रागवादि तदविरोधे इति सूत्रं तु “तया णं श्रट्टारसमुडुत्ते दिवसे इत्यादिकं" सकलमपि प्राभृतपरिसमा यात् सुगमम नवरमेवमत्रोपसंहारो यत एवं सूर्यचारस्ततः प्रतिसूर्य सूर्यसंवत्सरपर्यन्ते सर्वान्यन्तरे मलेि शतं त्रिंशन्मुहुर्तान् यावदव स्थितं परिपूर्णमोजः ततः परमनवस्थितम् । सर्वाभ्यन्तरे समराले मुन् यावत्परिपूर्णमयस्थितमोज उच्यते व्यवहारतो निश्चयतः पुनस्तत्रापि कृपादूध्वै शनैः शनैः दीयमानमपसेपम् प्रथमणा सूर्यस्प सर्वाभ्यन्तरानन्तरं द्वितीयमण्डलानिमुखं चारचरणादिविप प्रभूतं समाप्तम् ) तदेवमुक्तं पातं संमति सप्तममारभ्यते । तस्य चायमर्थाधिकारः कस्ते तव मतेन भगवन् ! सूर्य चरयतीति तत एतद्विषयं प्रश्नसूत्रमाह । "ता के इ त्यादि" ता इति पूर्ववत् । कस्ते तब मतेन जगवन्! सूर्य चरयति चरयन् चर ईप्सायां श्राप्तुमिच्छन् स्वप्रकाशत्वेन स्वीकुर्वन् प्रख्यात इति वदेत् एवमुक्ते भगवानेतद्विषये याव परतीर्थप्रतिपत्तयः तावती कथयति (सत्यादि) तत्र सूर्यः प्रतिचरन् विषये खल्विमा विंशतिप्रतिपत्तयः प्रकृताः । तद्यथा तत्र तेषां विंशते अपरतीर्थिकानां मध्ये एके प्रथमा एवमाहुः । मन्दरपर्वतः सूर्य चरयति मन्दरपर्वतो हि सूर्येण मण्ड परिस्य सर्वतः प्रकाश्यते ततः सूर्यः प्रकाशयन् चरयतील्युच्यते । अत्रोपसंहारः ( एगे एवमादसु ) एके पुनरेषमाहुः । मेरुपर्वतः सूर्य परयन् मयात इति वदेत्युपसंहारा ( पचमासु) एवमित्यादि । वमुक्रप्रकारेण श्याप्रतिहतिविषयप्रतिपत्तिवत् तावन्नेतव्या यावद्विंशतितमा प्रतिपत्तिः सायं परावाणमित्यादि) पर्वतराजः पर्वतः सूर्य पर यद् भाख्यात इति वदेव पके पचमारिति किमुक्तं भवति यथा प्राफ लेपामतिदतिविषयविज्ञातिप्रतिपणय येन कर्मण क्ताः तेन क्रमेणात्रापि वाच्याः । सूत्रपाठोऽपि प्रथमप्रतिपत्तिगतपाठानुसारेण स्वयमन्यूनातिरिकः परिज्ञावनीयोन्यगौरवयान्तु न लिख्यते तदेवमुक्ताः परतीर्थिकप्रतिपत्तयः । संप्रति नगवान् स्वमतमुपयति (वयं पुण इत्यादि) ययं पुनरे माणप्रकारेण वदामस्तमेव प्रकार माह ( ता मंदरे वि इत्यादि ) ता इति पूर्ववत् । योऽसौ पर्वतः सूर्य चरयन् आख्यातः समदयातराजो उपयुक्त प्रागेव ज्ञाचितं ततो भिन्नभिन्नविषयतया प्रवृत्ताः प्राक्तन्यः प्रतिपत्तयः सर्वा अपि मिथ्यारूपा अवगन्तव्याः । श्रपि त्र न केवलं मेरुरेव सूर्य चरयति किंत्वन्येऽपि पुरुसास्तथाचाद ( ता जे णमित्यादि ) ता इति पूर्वमिति वाक्याद्वारे खातात वा सूर्यस्य बेश्याः स्पृशन्ति ते पुफला : स्वप्रकाशकत्वेन सूर्ये चरयन्ति। स हि सूर्येण प्रकाश्यते। ततो यास परंपरा है। सूर्य पर्वतीयन्ते । ये च प्रकाश्यमानपुखाः पुमान्धाता मेला या सूर्वेण प्रकाशिता अपि सूइया स्पर्शमुपगच्छन्ति तेऽपि प्रागुक्तयुक्त्या सूर्य परयान्ति येपि च चरममेान्तमेता विशेषशिंगः पङ्गलास्तेऽपि सूर्य परयति तेषामपि सूर्येण प्रकाश्यमा For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy