SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ (५५) ओयरिय अभिधानराजेन्द्रः। भोयसंविद श्रोयरिय-ौदरिक-वि० उदरजरणैकचित्ते, वृ० १००। स्यौजोऽन्यदुत्पद्यते अन्यत्प्राक्तनमपैति इत्याख्यातमिति वदेत् । श्रोयल्ल-अपदीर्ण-त्रि०, कुण्ठीजूते, शा० १४ अ० । अत्रोपसंहारः एगे पवमासु एवमित्यादि" एवमुक्तेन प्रकाश्रोयविय-पोयविय-त्रि. विशिष्टपरिकर्मणा परिकार्मेते, प्रा० रेण एतेन वक्ष्यमाणेन प्रतिपत्तिजातेन नेतव्यन्तानेषाभिक्षापषि शेषान् दर्शयति । "ता अणुराईदियमेवेत्यादि" सुगमं नवरं राम०प्र० । मा० जी०।" श्रोयवियत्रोमगुल्लपडिच्छ्यणे"। त्रिदिवसमित्येवं सर्वत्र विग्रहनावना करणीया पानः पुनर सशयनीयानि (ओयवियत्ति) विशिष्टपरिकार्मतंक्षीमं कासिकं त्रस्य घेदितव्यः ।। "एगे एवमाइंसु ता अणुराइंदियमेव सूरियदुकूल वस्त्रं तदेव पट्टीयवियकौमदुकूलपट्टःस प्रतिच्छदनमा स्स ओया अम्मा चवज्ज असा प्रवेश श्राहियत्ति वपज्जा एगे च्छादनं यस्य तत्तथा । रा०। जी० । प्रशा० । एवमाहंसु ३ पगे पुण एवमासु ता अणु पक्वमेव सूरियस्स श्रीयसंठिइ-ओजःसंस्थिति-स्त्री० ओजसः प्रकाशस्य संस्थिति ओया प्रमा उप्पज्जा अन्ना अवेश भाहियत्ति वएज्जा पगे पचरवस्थानम् । प्रकाशावस्थाने, कथमोजसः संस्थितिराख्याता माइंसु ४ एगे पुण पवमाहंसु ता अणुमासं एव सूरियस्सभोया तद्विषयं प्रश्नसूत्रमाह। अम्मा उप्पज अना अवेश आदियत्ति बपज्जा पगे पक्षमासु ता कहं तेतोयसंठिती अहितातिवदेज्जा । तत्थ खलु इमा- ५ पगे पुण एवमादंसु ता अणुउनमेव सूरियस्स अशा ओया तो पणुवीस पवित्तीओ पहाता तो तंजहा तत्थेगे एव- सुप्पजर असा अवेति आहियत्ति वएज्जा पगे पवमाइंसु ६ माहंसु ता अणुसमयमेव मूरियस्स ोया अन्ना नप्पज्जाति एगे पुण पवमाहंसु ता अणुअयणमेव सूरियस्स भोया प्रमा उप्पज्ज अशा अवे आहियत्ति वएज्जा पगे पवमाहंसु ७ पगे अमावेती अहिताति वदज्जा। १ एगे पुण एवमाहंसुता - पुण पषमाइंसु ता अणुसंवच्चरमेव सरियस्स अन्ना प्रोया मुहुत्तमेव सूरियस्स अोया अमा उप्पज्जति अम्मा बेति उप्पज्जा अन्ना अवेति आदियत्ति वएज्जा एगे पवमाइंसु।। आहिता २ एवं एएणं अनिमावणं ता अणुरादितमेव पंगे पुण एवमाहंसु ता अणुवासमेव सूरियस्स प्रोग्रा अमाप्पसूरि० ३ ता अणुपक्खमेव सूरि० ४ ता अणुमासमेव सू ज्जा अम्मा अवे आहियत्ति वएज्जा एगे पवमाईसुए एगे पुण एबमाइंसु ता अणुवाससयमेव सूरियस्स ओआ अम्मा सप्पज्ज रि०५ ता अणुउउमेव सूरि० ६ ता अणुअयणमेव सूरि अप्मा प्रवेश आहियसि वएज्जा एगे एवभाइंसु १० एगे पुण एय०७ ता अणुसंवच्चरमेव मूरि०८ ता अणुवासमेव मूरि० वमाईसु ता अणुवाससहस्तमेव सूरियम्स प्रोयाश्रममा सप्पज ए ता अणुवाससयमेव मूरि० १० ता अणुवास श्रमा प्रवेश आहियत्ति घपज्जा पगे एवमाइंसु ११ एगे पुण एयमासहस्समेव सरि० ११ ना अणुवाससयसहस्समेव मूरि० हंसु ता अणुवाससयसहस्समेव सूरियस्स अम्मा आआ उपज १२ ता अणुपुत्वमेव सूरि० १३ ता अणुपुब्बसतमेव सू. अम्मा प्रवेश प्राहियत्ति वएज्जा एगे पचमाइंसु १२५गे पुण एव माइंसु अणुपुब्वमेव सूरियस्स अम्मा प्रोया अप्पज्जअमा प्रवेश रि० १४ ता अगुपुव्वसहस्समेव सूरि १५ ता अणुपुन्व पाहियात्त बपज्जा पगे एवमाइंसु १३ एगे पुण एषमाइंसु ता सतसहस्समेव सूरि०१६ ता अणुपलितोवममेव सूरि०१७ ता अणुपुब्यसयमेव सूरियस्स प्रोया अम्मा उप्पज्ज अममा प्रवेश अपलितोवमसयमेव सतसूरि० १०ता अणुपलितोबमसह- आहियत्ति वपज्जा एगे एवमासु १४ एगे पुण एवमासु ता स्समेव सरि० १६ ता अणुपनितोवमसतसहस्समेव सूरि० अणुपुब्वसहस्समेव सूरियस्स ओया श्रमा अप्पज्जा अमा प्रवे इ आहियसि वएज्जा एगे पवमाइंसु १५ एगे पुण एषमाइंसु ता २० ता अणुसागरोवममेव सृरि० १ ता अणुसाग अणुपुब्वसयसहस्समेव सूरियस्स अोया अम्मा अप्पज्ज अमर रोवमसतमेव सूरि २२ ता अणुसागरोबमसहस्समेव सू| प्रवेश प्राहियत्ति वपज्जा एगे एवमाहंसु १६ एगे पुण पवमासु रि०२३ ता असागरोवमसतसहस्समेव सूरि० एगे ता अपलिओवममेव सूरियस्स ओया अम्मा अप्पज्जा अना एव० २५ एगे पुण ता अणुनस्सप्पिणी मेव सूरियस्स अवेश आहियत्ति वएज्जा पगे एवमाहंसु १७ एगे पुण एवमाईअोपा अम्मा उपज्जअमा वित्ति आहियाति वएज्जा एगे सु ता अणुपलिनोवमसयमेव सूरियस्स प्रोया अशा अप्पज्जर अणा अवेश आहियत्ति वएज्जा एगे एवमाइंसु १७ एगे पुण एवमाहसु॥२५॥ एवमाहंसु ता अणुपवित्रोवमसहस्समेव सूरियस्स अछा प्रोया (ता कहं तेओयत्ति) ता इति पूर्ववत् कथं केन प्रकारेण किं सप्पज्ज अश्या अवेश् आहियत्ति वएज्जा पगे पवमासु १५ सर्वकालमेकरूपावस्थायितया उतान्यथा श्रोजसः प्रकाशस्य पगेपुण पबमाइंसु ता अणुपबिओवमसयसहस्समेव सूरियस्स संस्थितिरवस्थानमाख्याता इति वदेत् । पवमुक्त भगवानेतद्विषये ोया अमा उप्पज्ज अप्ला प्रवेश प्राहियत्ति वपज्जा पगे पवयावत्यः प्रतिपत्तयः सम्नयन्ति तापतीः कथयति (तत्थेत्या- माइंसु २० एगे पुण एवमाईसु ता अणुसागरोवममेव सूरियस्स दि) तत्र प्रोजसः संस्थितौ विषये खल्विमाः पञ्चविंशतिः ओया अन्ना उप्पज्जा अमा प्रवेश आहियत्ति वएज्जा एगे एवप्रतिपत्तयः प्रहप्तास्तद्यथा । तत्र तेषां पञ्चविंशतेः परताधिका- माहंसु २१ एगे पुण एषमाइंसु ता अणुसागरोवमसयमेव नां मध्ये एके वादिन पवमाहुः। ता इति पूर्ववत् । अनुसमयं प्र- सूरियस्स अप्पा ओया चप्पज्जा असा प्रवेश आहियत्तिषपज्जा तिकणमेव सूर्यस्यौजोऽन्यदुत्पद्यते अन्यदपैति । किमुक्तं भवति एगे पवमासु २२ एगे पुण एघमासु ता अणुसागरोषमसहप्रतिकणं सूर्यस्यौजा प्राक्तनं भिन्नप्रमाणं विनश्यति । अन्यदेव स्समेव सूरियस्स ओया अम्मा उप्पज्ज अमा प्रवेश प्राहिप्राक्तनाद्भिशात्प्रमाणमोज उत्पद्यते सूत्रे च ओजःशध्नस्य स्त्री- यत्ति वएज्जा एगे पवमासु २३ एगे पुण पवमाहंसु ता अणुत्वेन निर्देशः प्राकृतत्वादात्याद्वा। अनोपसंहारः, ता एगे एवमा- सागरोवमसयसहस्समेव सूरियस्स ओयाममा चप्पज्जा अक्षा इंसु १ एके पुनरेवमादुः । ता इति पूर्ववत् अनुमुहुर्तमेव सूर्य अवे आहियत्ति बएज्जा पगे पयमादंसु २४ एगे पुण एवमाहंसु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy