SearchBrowseAboutContactDonate
Page Preview
Page 999
Loading...
Download File
Download File
Page Text
________________ ८९७४१ अभिधानराजेन्द्रः / उववाय उक्कांसेणं बावहिं सागरोत्रमाई तिहिं पुल्वकोमीहिं अन्नहियाई । ६ । सत्तमगमए जहमेणं तेत्तीस सागरोवमा तमुत्तमनहियाई उकोसें बावहिं सागरोवमाई दोहिं तोते अन्नहियाई | ७| मगमए जहणं तेतीसं मागरोत्रपाई अंतोमुटु तमन्न हियाई उकासेणं बावहिं मागरोमाई दोहिं ततेहिं अन्न दियाई [८] णवमगमए जहोणं तेत्तीस सागरोत्रमाईं पुव्वकोमीए अन्नहियाई उकोसेणं बावहिं सागरोत्रमाई एवइयं जाव करेज्जा | ए | (उसे पुञ्चको आठपत्ति ) नारकाणामसङ्ख्यातवर्षायुष्केष्वनुत्पादादिति । असुरकुमाराणवत्तव्ययन्ति ) पृथिवीकायिकेषत्पद्यमानानामसुर माराणां या वक्तव्यता परिमाणादिका प्रागुक्ता से नारकाणां पञ्चेन्द्रिय तिर्यक्षुत्पद्यमानानां वाच्या विशेषस्त्वयं नवरमित्यादि (जढोणं अंगुलरस असंखज्जइभागं ति ) उत्पत्तिसमयापेकमिदम् । नक्कोसेणं सत्तधरं इत्यादि इदं च त्रयोदशप्रस्तटापक्कं प्रथमप्रस्तटादिषु पुनरेवम् । 'रयणा प पढमपवरे, इत्थतियं देहचस्सयं प्रणियं । उप्पणंगुड्डा, पयरे पयरेय बुड्ढी उ ॥ १ ॥ चक्कोसेणं पछारसेत्यादि । श्यं च जवधारणीयावगाहनाया द्विगुणेति ( समुग्धाया चत्तारिप्ति ) वैक्रियान्ताः । [ सेसं तदेवन्ति ] शेषं दृष्टचादिकं तथैव यथा अ सुकुमाराणां सो चेवेत्यादि द्वितीयो गमः ( अवसेसं तहेवत्ति) यथौधिक गमे ( एवं लेखावि सप्त गमगा भाणियव्वति ) एवमित्यनन्तरोक्त गमध्यक्रमेण शेषा अपि सप्त गमा नणितव्या नवत्रैयं करणाधादर्श स्थितिर्जघन्योत्कृष्टभेदादाद्ययोगमयोनरकाणामुक्ता तादृश्येव मध्यमे ऽन्तिमे च गमत्रये प्राप्नोतीति । अत्रोच्यते (जहेव नेरध्यउद्देसर इत्यादि) यथैव नैरयिकोद्देश केअधिकृत तस्य प्रथमे संहिपञ्चेन्द्रिय तिर्यग्भिः सह नारकाणां मध्यमेषु त्रिषु गमेषु पश्चिमेषु च त्रिषु गमेषु स्थितिनानात्वं भ वति तथैवेापीति वाक्यशेषः (सर) रोगाढणा जहा श्रगाढणा संगणेति ) शरीरावगाहना यथा प्रज्ञापनाया एकविंशतितमे पदे सा च सामान्यत एवं "सत्तधणु तिरिणरयणी, बचे वय - गुलाई उच्चतं । पढमाप पुढवीप, विउणा विठणं च सेसासुति " १ ( तिथि नाणा तिरिण अण्णाणा नियमति ) द्वितीयादिषु सन्य एवोत्पद्यन्ते ते च त्रिज्ञानास्थ्यज्ञाना वा नियमा द्भवन्तीति ॥ उक्कांसेणं बावडी सागरोवमाई इत्यादि ॥ ३ ॥ इह भवानां कालस्य च बहुत्वं विवक्तितं तच्च जघन्यस्थितिक नारकस्य वज्यते इति द्वाविंशतिसागरोपमायुर्नारको भूत्वा पञ्चेन्द्रियतिर्यक्षु पूर्वकोट्यायुर्जातः एवं वारत्रये षट्षष्टिसागरोपमाणि पूर्वकोटित्रयं च स्याद्यदि चोत्कृष्टस्थितिस्त्रयस्त्रिंशत्सागरोपमायुर्नारको त्वा पूर्वकोटचायुः पञ्चेन्द्रिय तिर्यक्षुत्पद्यते तथा वारद्वयमेवैवमुत्पत्तिः स्यात्ततश्च षट्षष्टिः सागरोपमाणि पूर्वकोटिद्वयं च स्यात् तृतीया तु तिर्यग्भवपूर्वकोटी न सज्यत इति नोत्कृष्टता जवानां कालस्य च स्यादिति उत्पादितो नारकेभ्यः पञ्चेन्द्रिय तिर्यग्योनिकः । अथ तिर्य्यग्यां निकेज्यस्तमुत्पादयमाह । जदि तिरिक्खजा लिएहिंदो नववज्जंति किं एगिंदियतिरिक्खजोणिएहिंतो जववज्जंति एवं उनवातो जहा पुढवीकाsareeए जाव पुढवीकाइएण जंते ! जे भविए पंचिदियतिरिक्रखजोगिएसु नववज्जित्तए सेणं जंते ! केव काल ० !जो अंतमुदुनटिइएस नकोसेणं पुचको Jain Education International For Private उववाय नववज्जांत तेणं जंते ! जीवा एवं परिमाणादीया धज्जवसाणा जंच्चैव अप्पणो सद्वाणे वत्तव्या सच्चव पंचिंदियतिरिक्खजोएिएस वि उववज्जमाणस्स वि जाणिव्वा णवरं वसु वि एमएस परिमाणो जहां एको वा दो वा तिमि वा उक्का से संखेज्जा वा प्रसंखेज्जा वा जववज्जति जवादेसेण वि णवसु गमएस जो दो जवरगहणाई नकोसे छोड जवग्गहणाई सेसं तं चैव कालादेसेणं उजयतो लिई पकरेज्जा । जदि प्राउका वि एवं जाव चनरिंदिया लववातेयव्त्रो एवरं सव्वत्थ पोली जाणियन्त्रा एवम् वि गमएस नवादेसेणं जाणं दो भवग्गहणाई नकोसेणं अट्ठ जवग्गहलाई कालादेसेणं उन वितिं करेज्जा सव्वेसिं सव्वगमएजदेव पुढवीकाइए नववज्जमालाएं अच्छी तहेव सव्वत्थ विसंबे च जाणेज्जा । जइ पंचिदियतिरिक्खजो - णिएहिंतो उववज्र्ज्जति किं सरिए पंचिंदियातीरक्खजोगिएहिंतो उववज्जति यस पिपंचिदियतिरिक्खजो पिएहिंतो नववज्जंति ? गोयमा ! सपिंचिदिपभेदे जहेव पुढवीकाइएस उवत्रज्जमाणस्स जाव असविपचिदियतिरिक्खजांलिएणं अंत ! जे जरिए पंचिदियतिरिक्खजोएिएस उबबज्जित्तए सें भंते ! केवइयकालं ० १ गोयमा ! जहोणं तमुत्तं नकोसेणं पक्षिप्रवमस्स संखेज्जइजागडिइए सु नववज्र्ज्जति । तेणं जंते ! वसेसं जहेव पुढवी काइएसनववज्जमाणस्स असएिएस्स तहेव शिरवसेसं जाव जवादेसोत्ति । कालादेसणं जहमेणं दो अंतोमुहुत्ता उक्को सेणं पक्षियो मस्स संखेज्जइजागं पुव्त्रको की पुदुत्तमब्ज हियं एवश्यं । त्रिइयगमए एस चेत्र लदी एवरं कालादेसेणं जहां दो अंतोमुहुत्ता नक्कोसेणं चत्तारि पुव्वकोमी ओ चाहिं तोमुहुत्तेहिं अन्न हियाओ एवइयं । सो चैव उकोसका लट्ठिएस उववज्जइ जहां दो पत्रिोत्रमस्स - संखेज्जइनागाईईएस उक्कोसेण वि पविमस्स संखेज्जइनागट्टितिं नववज्र्ज्जति । तेणं जंते ! जीवा एवं जहा रयणप्पभाए उववज्जमाएम्म प्रसमिस्स तदेव शिरवसेसं जाव काला सोति वर परिमाणं जहोणं एको वा दो वा तिष्ठि वा कोसेणं संखेज्जा वा जववज्जंति सेसंतं चैव अप्पणा जहस्प जाओ जहां अंतोमुहत्तट्ठिईएस कोसेणं पुव्वको आसु उववज्जंति तेणं अंते ! त्र्वसेसं जहा एस पुढवीकाइएस उववज्जमाणस्स मज्जिमेसु तिसु गमसुजाव णुबंधोति । जवादेसेणं जहोणं दो नवग्गहणाई उक्कोसेणं अजवग्गहणाई कालादेसेणं जहां दो अंतोमुदुत्ता उक्कोसेणं चत्तारि पुव्वकोमीओ हिं तान्निहियाओ । सो चेत्र जहाकालट्ठिईएस वो एस चैव वतव्वया एवरं कालादेसेणं जहम्मेणं दो Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy