SearchBrowseAboutContactDonate
Page Preview
Page 998
Loading...
Download File
Download File
Page Text
________________ ८९७३) अनिधानराजेन्दः। उववाय उववाय (तेउकापसु इत्यादि ) तेजस्कायिकैः सार्द्ध श्रीयाणां एगा कानलेस्सा परमत्ता । चत्तारि समुग्याया। णो इत्थीस्थितिसंवेधस्तृतीयगमे प्रतीते नत्कण अष्टोत्तरे वे रात्रिंदि वेदगा णो पुरिसवेदगा णपुंसगवेदगा । लिई जहम्मेणं वशते । कथम् ? प्राधिकस्य तेजस्कायिकस्य चतुषु भवेषक दसवाससहस्साई नकोसेणं सागरोवमं । एवं अणुबंधोवि घेण व्यहोरात्रमानत्याद्भवस्य द्वादशाहोरात्राणि उत्कृष्ठस्थितेश्च त्रीन्द्रियस्योत्कर्षतः चतुर्ष भवेषु एकोनपश्चाशन्मान सेसं तहेव । भवादेसेणं जहमेणं दो भवग्गहणाई उकोत्वेन भवस्य शतं पाप्मवत्यधिकं नवति, राशिद्वयमीरने चाऽष्टो- सेणं अस भवग्गहणाई । कालादेसणं जहमेणं दसवासत्तरे द्वे रात्रिदिवशते स्यातामिति ( बेइंदिएडीत्यादि प्रम- सहस्साई अंतोमुत्तमम्भहियाई नकोसेणं चत्तारि सागरोयालीसं संवच्चराति) हीछियस्योत्कर्षतो द्वादशवर्षप्रमाणेषु वमाई चरहिं पुन्चकोडीहिं अन्भहियाई एवइयं सो चेव चतुर्ष भवेष्वष्टचत्वारिंशत्संवत्सराः चतुवव श्रीन्द्रियन्नवग्र जहमकालहितीएसु नववालो जहोणं अंतोमुहुत्तद्वितीएसु हणेपूत्कर्षेणैकोनपञ्चाशदढोरात्रमानेषु षमवत्यधिकं दिनशतं भवतीति ॥ तेइंदिपहीत्यादि ।। (वाणच्याई तिमि राइंदिय ज्ववजेज्जा नकोसेणवि अंतोमुहुत्तहिती अवसेसं तहेव सयाई ति ) अष्टासु त्रीजियभवेषकर्षणकोनपञ्चाशदहोरात्र- एवरं कालादेसणं जहम्मेणं तहेव नकोसेणं चत्तारि सामानेषु त्रीणि शतानि दिनवत्यधिकानि भवन्तीति । ( एवं स- गरोवमाई चाहिं अंतोमुटुत्तेहिं अभहियाई एवइयं कालं व्वत्य जाणेचत्ति ) अनेन चतुरिन्द्रियसझितिर्यग्मनुष्यैः सह जाव करेजा। एवं सेसावि सत्त गमगा भाणियव्या जहेब श्रीन्द्रियाणां सम्बेधः कार्य इति सूचितम् । अनेन च तृतीयगमसम्बेघदर्शनेन षष्ठादिगमसंबेधा अपि सुचिता अष्टव्याः । तेषा णेरइयनद्देसए सम्मिपंचिंदियएण समं णेरझ्याणं मज्झिमप्यटनविकत्वात् । प्रथमादिगमचतुष्कसंबेधस्तु भवादेशेनोत्क मएसु तिमि गमएणं पच्छिल्लएसु तिमि गमएसुवितिणार्षतः संख्यातभवग्रहणरूपः कामादेशेन तु संख्यातकामरूप पत्तं भवति सेसं तंचेव सव्वत्थ विती संवेहं च जाणेजा। इति (चतुरिन्द्रियसूत्रस्य व्याख्या नास्ति ) भ०१५श०१८ उ०॥ सकरप्पभापुढवीणेरइएणं भंते ! जे भविए एवं जहा रयपञ्चेन्द्रियतिरक्षाम् । णप्पभाए णव गमका तहेव सकरप्पभाएवि वरं सरीपंचिंदियतिरिक्खजोणिएणं भंते ! कोहिंतो उवव- रोगाहणा जहा ओगाहणा संठाणे तिमि णाणा तिमि ज्जति किंणेरक्ष्यतिरिक्खमणुस्सदेवेहितो उववज्जति ? अल्माणा णियमं ठिती अणुबंधो य पुव्वभणिया एवं णगोयमा ! णेरइएहितो वि उववज्जति तिरिक्खमणुस्स- व गमगा वजिमण भाणियव्वा एवं जाव लट्ठ पुढवी देवहितो वि उववति । जइ णेरइएहितो उववज्जति गवरं प्रोगाहणा लेस्सा विती अणुबंधो संवेहो जाणिकिं रयणप्पभापुढविणेरइएहिंतो उववजंति जाव अ यव्वा । अहेसत्तमा पुढवीणरइएणं भंते ! जे भविए हेसत्तमाए पुढवीए णेरएहिंतो उववज्जति गोयमा ! एवं चेव णव गमगा णवरं ओगाहणा लस्सा निती अणरयणप्पभा पुढविणेर एहिंतो उववज्जति जाव अहेसत्त- बंधा भाणियन्वा । संवहां जवादेसेणं जहाणं दो भवमाए पुढविणेरइएहितो वि उववज्जति रयणप्पनापुढवि ग्गहणाई उकासेणं उ जवग्गहणाई । कानादसेणं जहमाणं णेरइएणं जंते ! जे जविए तिरिक्खजोणिएसु उववज्जि बावीसं सागरोवमाइं अंतोमुहुत्तमन्नहियाई उकोमेणं ग-- तए सेणं नंते ! केवतिकालाहितीएस उववज्जेजा ? गो वढि सागरोवमा तिहिं पुब्बकोमोहिं अमजहियाई एवश्यं । यमा ! जहणणेणं अंतोमुदुत्तहितीएसु उक्कोसेणं पुन्चको आदिसएमु उसु गमएसु जहष्मणं दो नवग्गहणाई उकोडिमाउएसु उववजेजा। तेणं भंते ! जीवा एगसमएणं सेणं छ जवाहणाई । पच्छिमएसु तिमु गमएमु जहाणं केवइया उववजति एवं जहा असुरकुमाराणं वत्तव्बया दो जवग.णाई उक्कोसणं चत्तारि जवग्गहणाई सम्। णवरं संघयणं पोग्गला अणिटा अर्कता जाव परिणम णवसु वि गमएमु जहा पढमगमएमु णवरं विइवितेसो ति । भोगाहणा दुविहा पएणत्ता तंजहा जवधारणिज्जा कालादसेणं ? विइयगमए जदय बाबी सागरावमाई प उत्तरवेउब्बिया य । तत्थाणं जा सा जवधारणिज्जा अंतोमुत्तमन्नहियाई उक्कोसेणं गवढि सागरावमाई तिहिं सा जहएणणं अंगुलस्स असंखेज्जइजागं उक्कोसेणं स अंतोमुहुत्तहिं अन्नहियाई एवइयं कानं २ तइयगमए जहसघणुई तिमि रयणोि छच्चंगुलाई । तत्थणं जा सा मणं बावीस सागरोवमाई पुचकामीए अन्नहियाई उक्कोउत्तरवेउब्बिया सा जहए ऐणं अंगुसस्स संखेज्जइजागं सेणं गवढि मागवमाइ तिहिं पुन्चकोमोहिं अजहिउक्कोसेणं पएणरसधणुइं अट्ठाइजाओ रयणीयो । ते याइ ।३। चनस्थगमए जहाणं बावीसं मागरोवमाइं अंतासिणं जंते ! जीवा सरीरगा कि संठिया पसात्ता ? गोय मुहत्तमब्जहियाई उक्कोसेणं गवटि मागरोवमाई तिहिं पु न्चकोमीहिं अन्नहियाई ४॥ पंचमगमए जहाणं बावीस मा! दुविहा पहाता तंजहा जवधारणिज्जा य उत्तरवेउ- | सागरोवमाई अंतोमुहुत्तमन्नहियाई उक्कोसणं गवाहें सागबिया य । तत्थ णं जे ते भवधारणिजाते हुंडसंठिया ।। रोक्माई तिहिं अतोमुत्तहिं अन्जहियाई । एउगमए तत्थणं जे ते उत्तरवेउन्चिया ते वि हुडसंठिया पामत्ता। महम्णं बावीसं सागरावमाई पुचकोमोहिं अन्नहियाई Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy