SearchBrowseAboutContactDonate
Page Preview
Page 1000
Loading...
Download File
Download File
Page Text
________________ (९७५) अभिधानराजेन्द्रः । उबवाय तोमुत्ता उक्कोसेणं अट्ठ तोमुहुत्ता एवइयं सो चैत्र कोसकाईएस सो जाणं पुन्त्रकोमिया एसु कोण विपुव्वको माउएस उववज्जइ एस चैव वत्तव्वया वरं कालादेसेणं जाणेज्जा। सो चैत्र अप्पा उक्कोसकाट्टिईओ जाओ सो चैत्र पढमगमगवतव्वया णवरं विई से जमणं पुन्नकोडी उकोसेण वि पुम्बकोमी सेसं तं चत्र । कान्नादेसेणं जहां पुत्रको मी तोमुदुत्तमन्नहिया उकसे पोस असंखेज्जइ जागं पुव्त्रको मिपुदुत्तमजहियं एवइयं । सो चेव जम्मकालाहितीएस उववरणो एस चैव वत्तव्या जहा सत्तमगमए एवरं कालादेणं जढ़एणं पुत्रको तमुदुत्तमन्न हया उकोणं चत्तारि - पुत्रको उहिं तो हुतेहिं अन्न हियाओ एवइयं । सोचेको कालीएस उववषां जहषेणं पलिवमस्स असंखेज्जइजागं उक्कोसेण विपक्षियोवमस्स असंखेज्जइ नागं एवं जहा रयणपनाए जहषेणं उत्रवज्जमाणस्स असएिएस्स एवमं गर्म तदेव णिरवसेसं जाव कालादेसोति एवरं परिमाणं जहा एतस्सेव त तयगमे सेसं तं चैव । जदि सपिंचिदिय तिरिक्खजोणिएहिंतो उववज्जंति किं संखेज्जवासा असंखेज्जवासालय ? गोयमा ! संखेज्जबासा को असंखेज्जवासा । जदि संखेज्जवासाज्य जात्र किं पज्जत्त संखेज्ज० अपज्जत्तसंखेज्ज० दोस वि। संखज्जवासाउयसपिचिदियतिरिक्खजोगिए जे नविए पंचिदियतिरिक्खजोगिएसु उववज्जित्तए सेणं जंते ! केवति ? गोयमा ! जषेणं अंतोमुत्तं उक्को सेणं तिपलि ओवमति । एस उवबज्जेज्जा । तेणं अंते! अवसेसं जहा एयस्स चैव समिस्स पनाए ववज्ञमाणस्स पढमगमए एवरं श्रोगाहणा अहषेणं अंगुलस्स असंखेज्नइनागं कांसणं जो एस• इस्सं सेसं तं चैव जाव जवादेसो, कान्नादेसेणं जहां दो तोमुत्ता उसे तिरिए पनि ओबमाई पुच्चकोडी पुदुमन्नहियाई एवइयं कालं । सो चेत्र जहाकालहिती एस उववरण एस चैव वत्तव्वया एवरं कालादेसेणं जढणं दो अंतमुत्ता उकोसेणं चत्तारि पुव्त्रकार्डीओ चनहिं तोमुदुहि अन्नहियाओ । सो चैत्र उक्कीमकाल द्वितीएस नववष्णो जहएणेणं तिपलिप्रोत्रमहिती एसु नक्कों से ए बिपिविमतीएस जववज्जंति । एस चैव वत्तन्वया णवरं परिमाणं जहां एक्को वा दो वा तिरिए वा छक्को सेणं संखेज्जा वा नववज्र्ज्जति । ओगाहणा जहणणं गुल संखज्जइजागं उक्कोसेणं जो प्रण सदस्सं सेसं सं चव जाव णुबंधोति । जवादेसेणं दो जवग्गहणाई कालादेसेणं जहां ती पलिओमाई अंतोमुहुत्तमभहियाई उक्कोसें तिमि पलियवमाई पुव्वकोडीए - भहियाई । सो चेव अप्पणा जहसकालद्वितीओ जाओ Jain Education International For Private उववाय जहोणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी आनएस ब वज्जति लद्धी से जहा एतस्स चैव समिपंचिदियस्स पुढ - वीकाइए नववज्जमाणस्स मज्झिल्लएसु तिसु गमसु सव्वेव इहवि मज्झिमेसु तिसु गमएसु कायव्वा संबेहो ata एत्य चैव समिमज्झिमेसु तिसु गमएसु सो चेव पाउकोसकालद्वितीओ जाओ जहा पढमगमएस वरं विती बंध जहमेणं पुव्वकोडी नक्कोसेण वि पञ्चकोडी कालादेसेणं जहोणं पुव्वकोडी अंतोमुहुत्तमन्महियाई नकोसे तिमि पलिश्रवमाई पुव्यकोंडी दुत्तमम्भहियाई, सो चैव जहमकालडिइएस उबवम्पो एस चैव वत्तव्या णवरं कालादेसेणं जहोणं पुव्वकोंडी अंतमुत्तमम्भहियाई नक्कोसेणं चत्तारि पुत्रकोडीचो चलहिं अंतमुत्तहिं अन्नहियाओ । सो चैव उक्कोसकाहिए वो जहषेणं तिपलि ओवमहिईएस उक्को - से वि तिपलिओ मट्ठिईएस प्रवसेसं तं चेत्र एवरं परिमाणं गाढ़ा जहा एतस्सेत्र तज्ञ्यगमए जवादेसेणं दोज वग्गणाई, कालादेसेणं जहोणं तिमि पनि ओवमाई दुव्वकोमीए अन्नहियाई ठक्कोसेणवि तिरिण पलिमाई पुनकोमोए अन्नहियाई एवश्वं जाव करेज्जा । जइ मस्तहितो उववज्जेति किं सलिमस्सेहिंतो मिस्से ? गोयमा ! समिमणस्सेहिंतो स समस्ते। मिस्स नंते ! जे जत्रिए पंचिदियतिरिक्खजोगिएसु उववज्जति मेणं जंते ! केवइयकाल हिईएस उववज्जंति ? गोयमा ! जहषेणं अंतोमुदुत्तं उक्कोसेणं पुन्त्रकोमी प्रासु उववज्र्ज्जति लच्छी से तिसृवि गमपसु जव पुढवकाइए नववज्जमाणस्स संबेहो जहा एत्थ - असि पंचिदियस्स मज्जिमेसु तिसु गमएस तहेत्र रिवसेसं जायिव्वं । जदि सम्मिस्स ० किं संखेज्जवासाउयस विमगुस्स० संखेज्ज वासाजय ० ? गोयमा ! समि गुस्ससंखेज्जवासाय णो असंखे जवासाज्य । जइ संखेज्जवासा किं पज्जत संखेज्जवासा अपज्जत संखेज्जवासा ? गोयमा ! पज्जत्तसंखज्जवासा अपज्जत्त संखेज्जवासा । सवि मस्से जंते ! जे जविए पंचिदियतिरिक्ख० जाव उवत्रज्जित्तए से जंते ! केवइ ? गोयमा ! जहां अंतोमुहुत्तं उको तिमि पविमहिईएस नववज्जंति तेणं जंते ! बदी जहा एतस्से सम्मिमस्सपुढवीकाइएस उवत्रजमाणस्स पढमगमए जाव भवादेसोति । कालादेसेणं जहां अंतोमुडुत्ता उक्कोसेणं तिथि पलियोवमाई पुव्व हुन् हियाई सो चेव जहाकालट्ठिईएस उव सव्वेव वत्तव्त्रया एवरं कालादेणं जहां दो अंतोमुदुचा उक्कोनेणं चत्तारि पुत्रकोडीओ चउहिं अंतोमृदुत्तेहिं - नदिया | सो चेव कोसकान्नईिएम जवत्रष्यो जह Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy