SearchBrowseAboutContactDonate
Page Preview
Page 997
Loading...
Download File
Download File
Page Text
________________ (९७२) अभिधानराजेन्ऊः । उचवाय मांसावस्थायां विभङ्गस्यानावाच्छेषाणां तु तद्भावादा ने भजनो जहां दसवाससहस्साई अंतोन्भदिवा तिवसाऽसुरेषु अन्तपृथिवीकायिकेति यमेव वो साग लागरोदनमित्याद्यपि माननीयम् एतावानेव तोयव संबेधकाः पृथिवीत तस्य सुरकुमारेषूत्पादाभावादिति ( मज्जिलपसु पछिल दिस्थितिविशेषो मध्यमगमेषु सुकुमाराणां दशवर्षसपत्राणि स्थितिरत्यसाधिकं सागरोपममिति ज्योतिष्कदा एकके तिथि नाणा तिथि श्रमाणा नियमति । इहासन्सनिस्पतिसमयश्च सम्यमऐश्रीषि ज्ञानानि मत्यादीनि इतरस्य त्वज्ञानानि मत्यज्ञानादीनि भवन्ति । भागपति मासास मृदायोपचारादयोपर्म इदं च तारकदेवदेवी राधित्योक म् । उक्कोसेणं "पक्षिओवमं-घाससयस इस्समनहियंति " इदं च चन्द्रविमानदेवानाश्रित्योक्तमिति । भ० २४ श० १२० । प्रकायिकानाम् - काइरणं ते! कोहितो नववज्र्ज्जति एवं जहेब पुढनी काय उरेसर जाव पुढवाका जंते जे जविए काइए उपर सेणं ते केवइ०१ गोयमा ! जमेणं अंतमुत्तं उक्कोसेणं सत्तवासमहस्सटिईएस उववज्जेज्जा एवं पुढवीकाइयनुद्दे सगस रिसो जाणियन्त्रो वरं विसंबे च जाणेज्जा से तंत्र सर्व जंते ! यथा जंते ! त्ति । ज० २४ श० १३ ८० ॥ तेजस्कायिकानां वायुकानि काइया जंते ! ओहिंतो नववज्जंति एवरं पुढवीकासगरियो उदेसो जायिवो वरं विई संवे च जाणिज्जा देवे न ववति से तं चैव से अंतेति जाव विहर बालकाराणं ते! कभ बजंति एवं जहवे ते काश्य उद्देसो तहब णवरं विई बेहं च जाणेज्जा से जंते भंते !त्ति । चडवी सइमसयस्स पारसमो उद्देसो सम्मत्तो ॥ (देवेन उपपतिति देवेन्यानो त्पद्यन्त इत्यर्थः । एवं पञ्चदशेऽपि । भ० २४ श० १४ उ० । वनस्पतीनाम् । वणस्सइकाइयाणं जंते ! कओहिंतो उववज्जंति एवं पुढवी काय सरसो वरं जा सकाश्या वणस्सकाइए उपवज्जति ताई परमविषचत्थपंचमेस गमेसु परिमाण असम अविरयिं तावति जवा से जो दो भवग्गणाई कोसे अता जबहवाई फालादेवे जदो अंतोनुत्ता उस अतं का एवइयं जाव करेज्जा | सेसा पंत्र गमा अजवग्गह शियातच वर लिई संवेदच जाना सेवं जंतेबेति ॥ 'जाहे वणस्सश्काश्त्र इत्यादि " अनेन वनस्पतेरेवानन्तानामुवृत्तिरस्ति नान्यत इत्यावेदितं शेषाणां हि समस्तानामप्यसंख्यातत्वात् । तथा अनन्तानामुत्पादो वनस्पतिष्वेव कायान्तरस्यामन्तानामना जनत्वादित्यप्यावेदितमिह च प्रथमद्वितीयचतु पवमगमेष्वनुत्कृश्यितावादनता अपत्याभिपते Jain Education International उववाय शेषेषु तु पञ्चगमेत्रस्थितिमावादेको पाडी बेत्याभिधी यत इति । तचातिदेव प्रथमद्वितीयमेष्यस्थि तित्वादेवोत्कर्षतो भयादेशनानन्तानि भवग्रहणानि वाच्यानि कालादर्शने चानन्तः कालः शेषेषु तु पञ्चसु तृतीयपष्टसप्तमादिषु गमेष्व नवग्रहणान्युत्कृष्टस्थितिजावात् । (ई संवे च जाणेज्जन्ति ) तत्र स्थिनिर्जघन्या उत्कृष्टा च सर्वेष्वपि गमेषु प्रतीतेय संबध तृतीयससमयोजयन्येन दशवर्षसहखाण्य मर्महधिकाम्युत्कर्षतस्त्वष्टासु भवग्रहणेषु दशसहस्रा त्येकं भावादशीतिसहस्राणि षष्ठाष्टमोस्तु जघन्येन दश वर्षसहस्राएयन्तर्मुहूर्त्ताधिकान्युत्कृष्टतस्तु चत्वारिंशद्वर्षसहएयन्तमुका याभ्यधिकानि नयमे तु जघन्यतो विश तिर्वर्षसहस्रारयुत्कर्षतस्त्वशीतिरिति । भ० २४ श० १६ ४० ॥ डीन्द्रियाणाम वेइंद्रियाणं भंते कहिंतो उववर्जति जान पुढवीका इए भंते! जे भविए बईदिएसु उववज्जित्तए से भंते! केवई सच्चैव पुढवकाइवस्स लदी जान कालादेसेणं जहां दो तोमुडुत्ता उक्कोसेणं संखेज्जं कार्ल एवइयं जाव करेज्जा एवं तेसु चेव चउसु गमएस संबेहो सेसे पंचगमसु तदेव अजया एवं जाव चछरिदि पूर्ण समं च संखेज्जजना पंचसु अडनवा पंचिदियति रिक्खिजोएि मस्से समं तदेव वा विई संवेह च जाऐज्जा सेवं जंते ! जंते ! ति । (सत्येव वीकारयरस) या विकास्थि पृथिवी कायिकेपित्सोन विः प्रागुका द्विन्द्रियेष्वपि संवेत्यर्थः । (तेसु चेवच सुगमपसुत्ति ) तेष्वेव चतुर्षु गमेषु प्रथमद्वितीयचतुर्थपञ्चमलवणेषु ( सेसेसु पञ्चसुत्ति ) शेषेसु पञ्चसु गमेषु तृतीयष्ठतमाम नवमलकुणेषु ( एवंति ) यथा पृथिवी कायिफेल सह डीस्य संबंध एवं अतेजोवानस्पति द्वित्रिचतुरिन्द्रियैः सह संवेधो वाच्यस्तदेवाढ चतुषुपूर्वेकेषु गमेरको प्रादेशेन संख्या भयाः पचतीयादिष्य नवाः कालादेशेन च या यस्य स्थितिस्तत्संयोजनेन संवेधो परचेन्द्रियतिर्यग्भिर्मनुष्येध सद दीन्द्रियस्तथैव सर्पगमेष्वष्टावष्टौ च नवा वाच्या इति ॥ भ० २४ श० १७ उ० । श्रीद्रयाणां चन्द्रयान ते दियाणं ते! कच्चति उपपति एवं तेई दियाणं जब दिया उस लिई संचा काइएस उववज्जइ समं तो गमो उक्कोसेणं अछूत्तराई ईदिपसाई ईदिए मर्म तयगमे उकोमेणं टा बी राई पराईदिवससमन्नहियाई दि एहिं समं तयगमे उकासेणं तराई तिथि इंदिपनयाई एवं सव्वत्य जाना जा समिति । संव जंते ! भंतोत्ते । चरिंदियाणं भंते ! कचहिंतो उबवजति जहा ते दिवाएं उच्च तहा पठारंदियाणव वरं ठिति सं च जाणेज्जा से भंते । भेतेति । ( हित संच जारजति) स्थितिस्त्रयेत्पत्सुन चियादीनामायुः संयं च श्रीयोपनि त्रियाणां च स्थितेः संयोगं जानीयात् तदेव कचिद्दर्शयति For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy