SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ अभिधानराजेन्द्रः। भागम मिथ्यात्वप्रकाशयोगाच्च, कचिदेसदापत्तेरिति भावः ॥१७७॥ भवतोऽपि च सर्वज्ञः सर्व भागमपुरस्सरः येन कारणम तदाह (प्रति०) स्वर्गकेषलार्थिना तपाध्यानादिकर्तव्यमित्यागमः अतः प्रवृत्ते इंदीवरंमि दीवो, रिति, तदसावपौरुषेयः, इतरः अनादिमत् सर्वज्ञोऽनागमापगासई रत्तयं असंतं पि। देव कस्यचित्तमन्तरेणापि भावादितिगाथार्थः ॥ १८३ ।। प्रति० । चदो वि पीपवत्थं, योभयमवि जमणाई, अवलं विन णिच्छमो तत्तो ॥१२८७॥पं०व०। बीयंऽकुरजीवकम्मजोगसम.।। इन्दीवरे दीपः प्रकाशयति रक्ततामसतीमपि चन्द्रोऽपि पीतवसं धवलमिति प्रकाशयति न निश्चयस्ततो वेदवचनाद् अहवऽत्थतो उ एवं ज्यभिचारिण इति गाथार्थः ॥ १७ ॥ प्रति। __ण वयणो वत्तहीणं तं ॥१२६३ ॥ पं० ० । एवं णो कहियाऽऽगम अत्रोत्तरम्-'नो'नैतदेवमुभयमप्यागमः सर्वशश्च यद्यस्मादनापोगमुरुसंपयायभावोऽवि । दिबीजाहरजीवकर्मयोगसम न छत्रेदं पूर्वमिदं नेति व्यवस्था ततश्च यथोक्नदोषाभावः, अथवा-प्रथत एन बीजारादिजुञ्जइ सुहो इहं खलु, न्यायः सर्व एव कथंचिदागममासाच सर्वशो जातः तदर्थव नाएणं छिन्नमूलत्ता॥१२८८ ॥ पं०व०।। तत्साधक इति न वचनतो-न वचनमेवाश्रित्य मरुदेव्यादीएवं न कथिताऽऽगमप्रयोगगुरुसंप्रदायभावोऽपि प्रवृत्त्या- नां प्रकारान्तरेणापि भावात् । तद्वचन वाधीनं नत्वनाद्यभूतो युज्यते यत इह खलु वेदवचने न्यायेम, 'छिन्नमूलत्वात्' । पि वक्तारमन्तरेण वचनप्रवृत्तरयोगात् । तदर्थप्रतिपत्तिस्तु तथाविधयाचनासंभवादिति गाथार्थः ॥१७॥ प्रति। क्षयोपशमादेरविरुद्धा, तथा दर्शनादेतत्सूक्ष्मधिया भावनीण कयाइ इमो कस्सइ, यम् ॥ १८४ ॥ प्रति। इह णिच्छयमो कहिं चि वत्थुम्मि । बेयवयणम्मि सवं, जाओ त्ति कहइ एवं, णारणासंभवंतरूवं जं. । - जंसो तत्तं स वामोहो ॥ १२८६ ॥ पं०व०। ता इयस्वयणसिद्धं, नकदाचिदतो-वेदवचनात् कस्यचिदिह निश्चय एव क्वचि. वत्थु कहं सिझई तत्तो ॥१२६या पं० ॥ इस्तुनि जात इति कथयति एवं सति यदसौ वैदिकस्तत्त्वं वेदवचने सर्वमागमादिन्यायेनाऽसंभवद्रूपं यद्-यस्मात् स व्यामोहः स्वतोऽप्यज्ञात्वा कथनात् ॥ १८० ॥ प्रति। तत्-तस्मादितरवचनात्सिद्धं सद्रूपवचनसिचं वस्तु हिंसातत्तो पागमो जो, दोसादि कर्थ सिध्यति ततो--वेदवचन्मदिति गाथार्थः विणयसत्ताण सो वि एमेव । ॥ १५ ॥ प्रति। तस्स पोगो चेवं, (भागमस्य च स्वरूपतिपादकस्यापि प्रामास्यम्) नच स्वरूपप्रतिपादकानामप्रामाण्यम्, प्रमाण जनकत्वस्य अणिवारणगं च णियमेणं ॥१२६०॥ पं०व०। सद्भावात्। तथाहि-प्रमाजनकत्वेन प्रमाणस्य प्रामाण्यं न प्रवृततश्च वैदिकाददागमो यो व्याख्यारूप विनेयसरवानां त्तिनिवृत्तिजनकत्वेन तछेहास्त्येव प्रवृत्तिनिवृत्ती तु, पुरुषस्य संबन्धी सोऽप्यवमेव व्यामोह एव तस्याऽऽगमार्थस्य प्रयो सुखदुःखसाधनत्वाध्यवसाये समार्थस्यार्थित्याद्भवत इति । गोऽध्येवमेष-व्यामोह एव अनिवारणं च नियमन व्यामोह अथ विधावकत्वादमीषां प्रामाण्यं न स्वरूपार्थत्वादिति चेत्, एषति गाथार्थः॥१॥ प्रति०। तदसत , स्वार्थप्रतिपादकत्वेन विध्यत्वात्, तथाहि-स्तुतेः शवं परंपराए, स्वार्थप्रतिपादकत्वेन प्रवर्तकत्वं,निन्दायास्तु निवर्तकत्वमिमाणं एत्थ गुरुसंपयायो वि। ति । अन्यथा हि-तदर्थापरिक्षाने विहितप्रतिषिप्ढेष्वविशेषण रूवविसेसट्ठवणे, प्रवृत्तिनिवृत्तिर्वा स्यात्तथाविधिवाक्यस्यापि स्वार्थप्रतिपाजह जच्चंधाण सव्बेसि ॥ १२६१॥ पं०व०॥ दनद्वारेणव पुरुषप्रेरकत्वं दृष्टम् एवं स्वरूपापरेचफिवाक्येषु स्यात् , वाक्यस्वरूपताया श्रविशेषात् विशेषहेतोश्वाऽभानैवं परंपरायां मानम् , अत्र च व्यतिकर गुरुसंप्रदायोऽपि वादिति । तथा-स्वरूपार्थानामप्रामाण्ये " मेध्या श्रापो निदर्शनमाह-सितेतरादिरूपविशेषस्थापने कथा जात्यन्धानां दर्भाः पवित्रम् , अमेध्यमशुची" त्यवस्वरूपापरिज्ञान विध्यपर्वषामनादिमताम् ॥ १८२॥ तायामध्यविशेषेण प्रवृत्तिनिवृत्तिमसः, न चैतदस्ति; पराऽभिप्रायमाह (प्रति०) मेध्येष्वेव प्रवर्तते अमेध्यषु च निवर्तते इत्युपलम्भात् । तदेवं भवतो वि य सम्वन्नू, स्वरूपार्थेभ्यो वाक्यभ्योऽर्थस्वरूपावबांधे सति इष्टे प्रवृत्तिसव्वो आगमपुरस्सरो जेणं । दर्शनात् अनिष्ठेच निवृत्तरिति ज्ञायते-स्वरूपार्थानां प्रमाता सो अपोरुसेओ, जनकत्वना प्रवृत्ती निवृत्ती वा विधिसहकारित्वमिति, अप रिज्ञानानु प्रवृत्तावतिप्रसङ्गः । अथ स्वरूपार्थानां प्रामाण्ये इसरो वाऽणागमा जो उ ॥ १२१२॥ पं०व०। "ग्रावाणः प्रबन्ते" इत्येवमादीनामपि यथाऽर्थता स्यात्, न; Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy