SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ (७२) भागम भभिधानराजेन्द्रः। प्रागम मुख्य बाधकोपपत्तेः। यत्र हि मुख्य बाधक प्रमाणमस्ति प्रतिपत्तिविषयेऽनुमानमपि प्रवृत्तिमासादयतीति प्रतिपातत्रोपचारकल्पना, तदभावे तु प्रामाण्यमेव । न चेश्वरसद्भाव- | दितम् । तथा प्रत्यक्षानुमानप्रतिपन्नेऽप्यात्मलक्षणेऽर्थे तस्य प्रतिपादनेषु किंचिदस्ति बाधकमिति स्वरूप प्रामाण्यमभ्यु - घा प्रतिनियतकर्मफलसंबन्धलक्षणे किमित्यागमस्य प्रवृम्तव्यम् । सम्म०१ काण्ड १ गाथाटी । त्तिर्नाभ्युपगमस्य विषयः । नचाऽऽगमस्य तत्राप्रामाण्य(मूलाऽऽगमैकदेशभूतस्य चागमान्तरस्यापि प्रामाण्यम् )- मिति वक्तुं युक्त, सर्वप्रणीतत्वेन तत्प्रामाण्यस्य व्यवस्थाऐदंपर्य शुध्यति, यत्रासावागमः सुपरिशुद्धः। पितत्वात् । संम्म०१ काण्ड १ गाथाटी। आगमप्रमाणश्च प्रमाणान्तरे नान्तर्भवति तथा चाऽत्र शतदभावे तद्देशः, कश्चित्स्यादन्यथा ग्रहणात् ॥ १२॥ पदंपर्य-तात्पर्य पूर्वोक्तं शुध्यति-स्फुटीभवति यत्राऽऽगमे भागमोऽपि नाऽनुमानाद् भिद्यते, परमार्थतस्तस्याप्यनुमानअसावागमः सुपरिशुद्धः-प्रमाणभूतस्तदभावे-ऐदंपर्यशुध्य त्वात्तथाहि- शाब्दं प्रमाणमागमः' उच्यते-शब्दश्च द्विविधोभाव तद्दशः-परिशुद्धाऽऽगमेकदेशः कश्चिद-अन्य भागमः दृष्टार्थविषयः,अदृष्टार्थविषयश्च । तत्र दृष्टार्थविषया शब्दाद् स्यान्नतु मूलागम एव अन्यथाग्रहीत् मूलाऽऽगमैकदशस्य या प्रतीतिः,सा वस्तुतोऽनुमानसमुत्थैव. यतः क्वचित्प्रथम सतो विषयस्यान्यथा प्रतिपत्तर्यतः समतामवलम्बमानास्ते पृथुबुध्नोदरो_कुण्डलोष्ठायतवृत्तग्रीवादिमति घटपदार्थे घ. ऽपि तथेच्छन्ति । टशब्दं प्रयुज्यमानं दृष्ट्वा तदुत्तरकालं कापि घटमानयेमूलाऽऽगमव्यतिरिक्ने तदेकदेशभूत भागमे ऽन्यथा परिगृ त्यादिशब्दं श्रुत्वा पृथुबुध्नोदरादिमदर्थ एव घट उच्यते, हात द्वेषो विधेयो न वेति, तदभावप्रतिपादनायाह तथाभूतपदार्थे एव घटशब्दप्रयोगप्रवृत्तेः, यथा पूर्व कुम्भतत्राऽपि च न द्वेषः, कार्यो विषयस्तु यत्नतो मृग्यः। कारापणादौ घटशब्दश्चायमिदानीमपि श्रूयते तस्मात्तथातस्यापि न सद्वचनं, सर्व यत्प्रवचनादन्यत् ॥१३॥ भूतस्यैव पृथुबुध्नोदरादिमतः पदार्थस्य मया आनयनातत्रापि च-तदेकदेशभूत श्रागमान्तरे न द्वषः कार्यो-न दिक्रिया कर्त्तव्या इत्यनुमान विधाय प्रमाता घटानयनाद्वेषो विधेयो विषयस्त्वभिधेयशेयरूपो यत्नतो-यत्नेन मृ- दिक्रियां करोति, इत्येवं दृष्टार्थविषयं शाब्दं प्रमाणं वस्तुतो ग्यः-अन्वेषणीयो यद्यवं सर्वमेव तद्वचनं किं न प्रमाणीक्रियत नानुमानाद्भिद्यत । विशे० १५५२ गाथाटी। इत्याह-तस्याप्यागमान्तरस्य न सत्-शोभनं वचनं सर्वम्- (८) आगमप्रमाणस्यानुमानप्रमाणेऽन्तर्भावःअखिलं यत्प्रवचनात्-मूलाऽऽगमादन्यत् यत्तु तदनुपाति त. काणादाः-शब्दोऽनुमानं व्याप्तिग्रहणबलेनार्थप्रतिपादत्सदेवेति । कत्त्वाद्धमवदिति । तत्र हेतोरामुख कूटा कूटकार्षापणकस्मात्पुनस्तत्राऽद्वषः क्रियत इत्याह निरूपणप्रवणप्रत्यक्षण व्यभिचारस्तथाभूतस्यापि तत्प्रत्यअद्वेषो जिज्ञासा, शुश्रूषा श्रवणबोधमीमांसाः । क्षस्यानुमानरूपताऽपायात् । श्राः कथं प्रत्यक्ष नाम भूत्वा परिशुद्धा प्रतिपत्तिः, प्रवृत्तिरष्टाङ्गिकी तच्चे ॥१४॥ व्याप्तिग्रहणपुरस्सरं पदार्थ परिछिन्द्यात् ? उन्मीलितं हिच. लोचनं जातमव परीक्षकाणां कुटाकुटविवेकेन प्रत्यक्षमितिक अद्वषः-अप्रीतिपरिहारस्तत्त्वविषयस्तत्पूर्विका शातुमिच्छा व्याप्तिग्रहणावसर इति चेत् , तदेवान्यत्रापि प्रतीहि । तथाजिज्ञासा तत्त्वविषया शानेच्छा तत्त्वजिज्ञासा सा पूर्विका हि-समुच्चारितश्चद्ध्वनिः, जातमव जनस्य शब्दार्थसंवेदनबांधाम्भःथोतसः शिराकल्पा श्रोतुमिच्छा शुश्रूषा तत्त्वविष- मिति क व्याप्तिग्रहणावकाश इति । एवं तर्हि नालिकरद्वी यैव । तत्त्वशुश्रूषानिबन्धनं श्रवणम्-अाकर्णनं तत्त्वविषयमेव पवानोऽपि पनसशब्दात्तदर्थसंवित्तिः स्यादिति चेत् , किं ना. बोधः-अवगमः परिच्छेदो विवक्षितार्थस्य श्रवणनिबन्धन- परीक्षकस्यापि कार्यापणे कूट कृटविवेकन प्रत्यक्षात्पत्तिः ।। स्तत्त्वविषय एव मीमांसा सद्विचाररूपा-बोधानन्तरभाविनी अथ यावानेतादृशविशेषसमाकलितकलेवरः कापिणः तातत्वविषयैव । श्रवणं च बोधश्च मीमांसा च श्रवणबोधमी- वानशपः कूटोऽकृटो वा निष्टङ्कनीयस्त्वया; इत्युपदेशसाहायमांसाः। परिशुद्धा-सर्वतो भावविशुद्धा प्रतिपत्तिर्मीमांसो- कापक्ष चक्षुरादि तद्विविक कौशल कलयति; नचापरीक्षकत्तरकालभाविनी निश्चयाकारा परिच्छित्तिरिदमिदमेवेति स्यायं प्राक्प्रावर्तिष्ठति चेत् तर्हि शब्दोऽपि यावान् पनसतस्वविषयैव । प्रवर्तनं प्रवृत्तिरनुष्ठानरूपा परिशुद्धाप्रति- शब्दस्तावान् पनसार्थवाचक इति संवित्तिसहायस्तत्प्रतिपत्त्यनन्तरभाविनी तत्त्वविषयैव, प्रवृत्तिशब्दो द्विरावय॑ते पादने पटीयान् । न च नालिकरद्वीपवासिनः प्रागिय प्रादुतेनायमों भवति । तत्त्वे प्रवृत्तिरष्टभिरङ्गैनिवृत्ताष्टाङ्गिकी ए- रासीदिति कथं तस्य तत्प्रतीतिः स्यात् ?। अथैतारशभिरद्वेषादिभिरभिरङ्गैस्तरवप्रवृत्तिः संपद्यते तेनाऽऽगमान्तरे | संवदनं व्याप्तिसंवेदनरूपमेव , तदपेक्षायां च शब्दार्थक्षामूलाऽऽगमैकदशभूते न द्वषः कार्य इति । षो०१६ विव०। । नमनुमानमेव भवेदिति चेत्, कूटाकूटकार्षापणविवेकप्रत्यक्ष(७) प्रमाणान्तराविषय एव पदार्थो नाऽऽगमेन बोध्यते | मपि किन तथा । तत्रापि तथाविधोपदशस्य व्याप्त्युलकिन्तु प्रमाणान्तरविषयोऽपि स्वस्वरूपत्वात् । अथ व्याप्तः प्राक् प्रवृत्तावपि तदानीमभ्या"न ह्यागमसिद्धाः पदार्था" इति, प्रत्यक्षस्यापि प्रतिक्षेपी सदशापन्नत्वनानपक्षणात्प्रत्यक्षमवैतत्तदपक्षायां तु भवत्यवैयुक्तः । यदपि प्रत्यक्षानुमानाविषय चार्थे आगमप्रामाण्य- तदनुमानं , कूटोऽयं कार्षापणः, तथाविधविशषसमन्वितवादिभिस्तस्य प्रामाण्यमभ्युपगम्यते-तदुक्तम्-" आम्ना- त्वात्यापेक्षितकापापणवत् , इति चेत् ,एतदेव समस्तमन्ययस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम् ।" (जैमि० १-२- | त्रापि तुल्यं विदांकरोतु भवान् । न खल्वभ्यासदशायां को१। ) इति तदप्य युक्तम् । यता यथाप्रत्यक्षप्रतीतऽप्यर्थे वि- । ऽपि व्याप्ति शन्देऽप्यपक्षते, सहसैव तज्ज्ञानोत्पत्तः। अनभ्या. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy