SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ . (७०) भागम अभिधानराजेन्द्रः। मागम एत्व पवित्तिणिमित्तं, अदिस्सकत्तिगंणो, ति एय दट्ठव्वयं होइ॥ १२४५॥ पं०व०। असं मुन्वइ कहं णु आसंका। तस्मात्र वचनमात्रमुफ्पत्तिशून्य सर्वत्राऽविशेषतः कार सुव्वइ पिसायवयणं, णात् बुधजनेन-विद्वज्जनन अत्र लोके प्रवृत्तिनिमित्तम कयाइ एयं तु ण सदेव ॥१२८॥ पंच०॥ द्रष्टव्यं भवति ॥ १३६ ॥ प्रति०। अदृश्यकर्तृकम् 'नो' वैवान्यत् श्रूयते कथं चाशद्वेति विषकिं पुरण विसिट्टगं चिय, क्षादृष्टरित्यर्थः । अत्राह-थूयते पिशाचवचनं, कथंचन-कदाजं दिद्विवाहि णो खलु विरुद्धं । चित् लौकिकमेतत्तु वैदिकमपौरुषेयं न सदैव श्रूयते ॥१७॥ तह संभवंस(त) , __यथाभ्युपगमदूषणमाह (प्रति०)बियारिलं सुद्धबुद्धीए॥१२४६॥ पं०व०॥ वया र पोरसेवं, किं पुनः विशिष्टमेव वचनं प्रवृत्तिनिमित्तमिह द्रष्टव्यं, लोइयवयणाण ऽवीह सव्वेसि । किं भूतं यत् होणाभ्यां न खलु विरुद्ध, तृतीयसंस्थानसं- वेबम्मि को विसेसो, क्रान्तमित्यर्थः । तथा संभवत्स्वरूपं यत्, न पुनरत्यन्तासं जेण तहिं एस ऽसम्गाहो ॥१२८२॥ पंवा भवि विचार्य शुद्धबुद्धया मध्यस्थयति गाथार्थः ॥ १३७ ॥ वर्णाद्यपौरुषर्य लौकिकवचनानामह सर्वेषां , वर्णत्वादि- प्रति वाचकव्वादेः पुरुषैरकरणात् , वेदे को विशेषो येन तत्रैषोsजिनागमस्यैव च सम्भवद्गत्वं, तदितरस्य चाऽसम्भवदू सद्ग्राहोऽपौरुषेयत्वासद्ग्रह इन्ति ॥१७३ ॥ प्रतिः । पत्यम्-- ण य णिच्छो वि हु तो, बह संभवतरूवं, जुञ्जइ पायं कहं चि सणाया। सब्बं सव्वन्नुवयणगो एयं। जं तस्सत्थपगासणतं णिच्छियं हि आगम विसएह अइंदिया सत्ती ॥१२८३ ॥ पं० व०॥ पउत्तगुरुमंपदाएहि ॥१२७७॥ पव०॥ न च निश्चयोऽपि ततो वेदवाक्यात् युज्यते प्रायः क्वचिदतथा संभवढपं सर्व सर्वशवचनत एतत् , तनिश्चितं हि वस्तुनि सम्न्यायात् यद्-यस्मात्तस्य वदवचनस्यार्थप्रकाशताऽऽगमप्रयुक्तगुरुसंप्रदायेभ्यः ॥ १६८ ॥ प्रति०। नविषयगक्रमेऽतीन्द्रियाशक्किरिति गाथार्थः ॥१७॥ प्रतिः। वेयवयणं तुणेवं. णो पुरिसमित्तगम्मा , ___ अपोलसेयं तु तं मयं जेयं । । तदतिसओ वि हुण बहुमओ तुम्हें । इयमच्चंतविरुद्धं. लोइयवयणेहिंतो, वयणं च. अपोरिसेयं च ॥१२७८।। १०व०।। दिटुं च कहिंचि वेहर्म ॥१२८४॥ पं०५०। वेदवचनं तु नैवं संभवत्स्वरूपम् , अपौरुषयमव तम्मतम् | न पुरुषमात्रगम्या एष तहतिशयोऽपिन बहुमतो युष्माइदमत्यन्तविरुद्धं वर्तत, यदुत वचनं चाऽपौरुण्यं चेति कम् अतीन्द्रियदर्शी लौकिकवचनेभ्यः सकाशाद ट च कगाथार्थः ॥ १६ ॥ थंचिद्वैधयं वेदवचनानामिति गाथार्थः ॥ १७५ ॥ प्रति। एतद्भाबनायाऽऽह (प्रति)जं. कुच्चा त्ति वयणं, ताणि ह पोरुसेयाणि, अपोरुसेयाणि वेयवयणाणि । पुरिसाभावे उणेयमेयंति। ता तस्सवाऽभावो, सग्गुव्वसिपमुहार्ण, णियमेण अपोरुसेयत्ते ॥१२७६।। दिवो तह अत्थभेोऽवि ।। १२८५॥ पं०५०। यत्-यस्मात् उच्यत इति वचनम् इत्यन्वर्थसंज्ञा पुरुषाभा तानीह पौरुषेयाणि लौकिकानि अपौरुषेयाणि वेदवचनाव तु नैवमतत्, नोच्यत इत्यर्थः तत्तस्यैव वचनस्याऽभावो। नीति वैधयं, स्वर्गोवघ्रप्रमुखानां शब्दानां दृष्टः; स्तथार्थभेनियमेनापयत्वे सत्यापद्यते ॥१७०॥ प्रतिः । दोऽपि, एवं च य एव लौकिकास्त एव चैदिकाः, स एवै पामर्थ' इति यत् किंचिदेतत् ।। १७६ ॥ प्रतिः। तव्वावारविरहियं, ण य तं सहावो चिय, ण य कत्थह सुब्ध इह तं क्यणं । सत्वपगासणपरं पईवो व्य । सवणे वि य णाऽऽसंका समयविभयाऽजोगा, अदिस्सकन्तुब्भवाध्वेद ॥१२८०॥ पं०व०।। मिच्छत्तपगासजोगा य॥१२८६ ॥ पं०१०। तयापारविरहितं न च कदाचित् श्रूयते इह च लोके, श्रवणेऽपि च नाऽऽशङ्का अदृश्यकत्रुद्भवापति, प्रमाणाभावादिति न च तद्वेदवचनं स्वभावत एव स्वार्थप्रकाशनपरं प्रदीपवत, गाथार्थः ॥ १७१ ॥ प्रति०। कुत, इत्याह-समयविभेदाऽयोगात्-संकेतभेवा उभाषात Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy