SearchBrowseAboutContactDonate
Page Preview
Page 869
Loading...
Download File
Download File
Page Text
________________ ( ८४४ ) अभिधान राजेन्ऊः । उद्देस हरतीति कृत्वा महाचार्यमुद्दिशति तत्र संवत्सरं स्थित्वा सं घाचार्यस्य दिग्बन्धं प्रतिपद्य वर्षार्द्ध परमासान् तत्र तिष्ठति । कुलगणाच्च संघ संक्रामन्नाचार्यमिदं भणति । सच्चित्तादिहरंता, कुलपिच्छाम जं कुलं तुज्छ । चामो गणं, संघं च तुमं जड़ न वयसि ।। यत् त्वदीयं कुलं त्वदीया श्राचार्या श्रस्माकं वर्षत्रयादूर्ध्वं सचित्तादिकं हरन्ति श्रतः कुलमपि नेच्छामो यदि विदानीमपि न तिष्ठति ततो वयमन्यगणं संघ वा व्रजामः ॥ एवं पि श्रीयंते, नाच अपंचमे वरि से। संजमे व धारणं, अनुलोमेणं च सारे || पञ्चमे वर्षे पूर्वाचार्यो नोदनाभिः प्रतापितोऽपि यदि न तिष्ठति तत एतावता कालेन स श्रुतव्यक्तो वयमपि व्यक्ता जाता इति कृत्वा स्वयमेव गं धारयति । यत्र च पूचाचार्य पश्यति तत्रानुलोमचचनेस्तथैव सारयति । अब जइ अत्यि येरा, सत्तापरिकट्टिण तं गच्छं । हा वत्तसरिसस, तस्स उ गमो मुणेयव्वो । अथवा यदि तस्य श्रुतव्यक्तस्य स्थविरस्तं गच्छं परिवर्तयितुं शक्तस्ततः कुंगण से नोपतिष्ठत किन्तु स स्वयं सुत्रार्थी शिष्याणां ददाति । स्यविरास्तु गच्छं परिवर्तयन्ति एवं द्विधा व्यक्तसादृश्यस्यास्य गमो ज्ञातःशे भवति गतो द्वितीयनङ्गः । अथ तृतीयं जङ्गमाह । चओ जड़ थेरा तस्य केइ गीयत्था । ते मंतिए पढतो, चोए‍ अस अपत्य ॥ यो वयसा व्यक्तः परमगीतार्यस्तस्य गच्छे च यदि केsपि स्थविरा गीतार्याः सन्ति ततस्तेषां स्थविराणामन्तिके पठन गच्छ मपि परिवर्तयति श्रवसन्नाचार्य चान्तरतो नोदयति तेषां गीतार्थस्पविराणामनाये गणं गृहीत्या अम्योपसम्पद्यते गतस्तृतीयो नङ्गः । अथ चतुर्थभङ्गमाद । जो पुण उभय वत्तो, बचाव असइ मो उद्दिलाई । सच्चे वि उद्दिसंता, मोत्तृणं उद्दिसंांति इमे ॥ यः पुनरुभयथा श्रुतेन वयसा वा व्यक्तस्तस्य यदि स्थविरा: पारयितारो विद्यन्ते । अपरे च गच्छवर्त्तापकास्ततोऽसावपि ना. न्यमुद्दिशति । स्थविरानामनाचे स नियमादन्यमुसि उप मचतुष्टयवर्तिनोऽन्यमाचार्यमुद्दिशतोऽमूद या डाई शन्ति तद्यथा । त्वं यग्गिं खघु तब गीयत्वं । अग्गमपत्यं दिसमास्स चतुगुरुगा ॥ संविग्नम | तार्यमसंविग्न गीतार्थमसंविग्नमगीताये चेति श्रप्याचार्यदिशा पतंग वाक कालेन तपसा जयेन कर्तव्याः । अथैयं प्रायश्विन्तरुिमाद सतर तो हो ओ ओ पहा । तेरी आए, तो मूलं तो गं ॥ एतानयोग्यानुद्दिशतो वर्तमानस्य प्रथमं सप्तरात्रं चतुर्गुरु, द्वितीयं सप्तरात्रं षट्लघु तृतीयं षरुगुरु, चतुर्थे चतुर्गुरुकच्छेदः । पञ्चमं पलघुकः षष्ठं पगुरुकस्तत एकदिवसे मूत्रं द्वितीये अनवस्थाप्यं तृतीये पाराञ्चिकम् । अथवा पट्गुरुक तपोऽनन्तरं प्रथमत एव सप्तरात्रं परुकच्छेदस्ततो मानवस्याप्यपाराचि कानि प्राग्वत् । या तपोऽनन्तरं पञ्चकादिच्छेदः सप्तसप्तदिना Jain Education International उस नि भवन्ति तेषां प्रायश्चित्तं विज्ञान संविना गीतार्थः उदेश्यः । तत्रापि विशेषमाह । विरहियं वा संचिग्गं वा वि वयइ गीयत्वं । चउरो य घाया, तत्य वि आणाइणो दोसा ॥ षभिः स्थानैर्वक्ष्यमाणैर्विरहितमपि संविग्नं गीतार्थे यदि स दोषकाधिकादिसहितं न यदति भाचार्ययेन दिशति तदा च स्वारोऽनुयातास्तत्राप्याहादयो दोषाः श्वमेव व्याय ॥ डाणानोशियां तस्य रहिपकाइया ता चहरो । उदिमाणी ब्राणगपान ने दोसा ।। " स्थानानि नाम पार्श्वस्थः श्रवसन्नः कुशीलः संसक्तो यथाछन्दो निवासी चेति एतैः पतिर्विहितो ये कचिकादयः कविकप्राधिकनामाक सप्रसार काण्याचे वारस्तानदिशतस्त एव दोषा ये षट्स्थानेषु पार्श्वस्यादिषु गतानां प्रविष्टानां नवन्ति । एष सर्वोऽप्यवसन्ने आचार्ये विधिरुक्तः । अथाबधावितकालगतयोर्विधिमाह ॥ प्रहारियालगते, जो अन्यतो स उरिसावो । असे तिमि या शियमा पुरा संगहडाए | अवधात्रि कालगते वा गुरौ त्रिविधेऽपि प्रथमनङ्गवर्जे भङ्गयेsपि योऽव्यक्तः स यदा इत्थं नवति तदा श्रन्यमाचार्यमुद्देशयति अथवा त्रिविधेऽपि कुत्रसत्के गणसत्के संघसत्केवाचा योपाध्याये आत्मना उद्देशं कारयति स चाव्यक्तत्वानियमात् संग्रहोपग्रहादिति आचार्य गुरीतमय वायदा परंप तदेत्थं प्रणति । ओहाविय ओमने, जड़ प्रणाहो वयं विणा तुज्छे । कमसासमसागरिए, दुष्परिगततो लिएहं ॥ श्रवधावितस्यावसन्नस्य वा गुरोः क्रमयोः शीर्षे सागारिके प्रदे शे कृत्वा भणति नगवन् श्रनाथा वयं युष्मान् विना अतः प्रसी द नूयः संयमे स्थित्वा समाधीकुरु निम्नकल्पान्नस्मान् । शिष्यः पृच्छति तस्य गृहीतस्याचारित्रस्य वा चरणयोः कथं शिरोविधीयते गुरुराह - दुष्प्रतिकरं दुःखेन प्रतिकर्तुं शक्यं यतस्त्रयाणां तथा मातापित्रोः स्वामिनो धर्माचार्यस्य च यदुक्तं " तिएढं दुष्पआिरं समासो अम्मापस्स भहिस्स धम्मायग्यिरस य इत्याद । तत एवमवसन्नेऽवधाविते वा गुरौ विनयो विधीयते । किञ्च । " जो जेण जम्मि वाणम्मि, ठावित्र्यो दंसणे व चरणे वा । सोतं तओ वृत्तंत-म्मिवि, काउं जवे निरणो ॥ यो येनाचार्यादिना यस्मिन् स्थापितस्तद्यथा दर्शने वा परो या शिष्यस्तं गर्ह ततो दर्शनाद्वाच्यते तदचरमेवा स शिष्यस्तं गुरुं कृत्वा स्थापयित्वा अनृण ऋणमुक्तो भवति । कृतप्रत्युपकार इत्यर्थः । अथ "कप्पर तेसि कारणं दीविता इत्यादि " सत्रावयवं व्याचष्टे । निस्सु विदीवियकज्जा, विमज्जिता जइ अ तत्थ तं एत्थ । णिक्विव वर्षति दुवे, निक्खुकिंदाणि निक्विवत ॥ त्रिप्यपि दनवारियां दीपिका पूर्वोक्तविधिना निवेदितः प्रयोजनेन गुरुणा विसर्जिता गच्छन्ति । यदि च तत्र गच्छे तदवसन्नादिकं कारणं नास्ति तत पायति । (सूत्रम्) गावच्छेदपछि अपरिपकार्य For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy