SearchBrowseAboutContactDonate
Page Preview
Page 868
Loading...
Download File
Download File
Page Text
________________ (८४३) नद्देस श्राभिधानराजन्दः । जहेस सह चूलिकाभिर्वर्तत इति सचूलिकाकस्तस्य पञ्चाशीतिरु- पुनरुद्देशन पूर्व प्रागुक्त एव गमो नवति । अथवा तत्रते आदेशा देशनकाला भवन्तीति प्रत्यध्ययनमुद्देशनकालानामेतावत्सं- प्रकारा भवन्ति । ख्यत्वात्तथाहि प्रथमश्रुतस्कन्धे नवस्वध्ययनेषु क्रमेण सन प- आयरिओवज्झाए, ओसम्मोहाविते विकारगते । दचत्वारश्चत्वारः षट् पञ्च अष्ट चत्वारः सप्त चेति द्वितीयधुत- ओसमे छबिहे खन, वत्तमवत्तस्स मग्गणया ॥ स्कन्धे तु प्रथमचूलिकायां सप्तस्वध्ययनेषु क्रमेण एकादश आचार्य उपाध्यायो वा अवसन्नः संजातः अवधावितो वा गृहअयस्त्रयः चतुर्यु द्वौ द्वौ द्वितीयायां सप्तकसराणि अध्ययना स्थीनूतः कालं गतो वा यद्यवसन्नस्ततः परुविधो भवेत न्येवं तृतीयैकाध्ययनामिका एवं चतुर्थ्यपोति सर्वमीलने पार्श्वस्थाऽवमग्नः कुशीयः संसक्तो नित्यवासी यथाच्छन्दश्चेति । पञ्चाशीतिरिति । सम०॥ यश्च तस्य शिष्य प्राचार्यपदयोग्यः स व्यक्तोऽव्यक्तो वा नवेत उद्देसणा-उद्देसना-स्त्री० वाचनायाम्, पाठने, पं० भा० । अ तत्रेयं मार्गणा। न्याचार्योपाध्यायोद्देशना ॥ वत्ते खल्ल गीयत्ये, अव्बत्ते वयण अहव अगीयत्थे । ( सूत्रम् ) निववृ य इच्छिज्जा अनं आयरियउबकायं वत्तिच्चसारपेच्छण, अहवा सो सयं गमणं ॥ विहरित्तए नो से कप्पद अणापुच्चित्ता आयरियं वा जाव अत्र चत्वारो नङ्गाः । तत्र पयसा व्यक्तः षोझशवार्षिकः श्रुतेन च गणावच्छेइयं वा आयरियउवज्कायं उदिसावित्तए कप्पड़ व्यक्तो गीतार्थः । एष प्रयमो नङ्गः। वयसा व्यक्तःश्रुतेनाव्यक्त एषोऽ से आपुच्चित्ता आयरिया जाव गणावच्छेश्यं वा अन्नं र्थतो द्वितीयः । श्रुतेन व्यक्तः वयसा अव्यक्तः । अयमर्थतस्तृतीयः अव्यत्त वयण अहव अगीयत्यत्ति चतयों नडो गृहीतः सचार्य आयरियनवज्कायं उदिसावित्तएते से विपरिजा एवं से कप्पड़ वयसाऽप्यव्यक्तः श्रुतेन चाव्यक्त इति । तत्र प्रथमभङ्गे द्विधाऽपि अन्नं आयरियनबज्मायं उद्दिसावित्तए नो से कप्पइ तेसिं व्यक्तस्य इच्छा अन्यमाचार्यमुद्दिशति तावत् तमासन्नीनूतमाचाकारणं अदावित्ता अन्नं आयरियउबकायं उदिसावित्तए र्य सारयितु साधुःसंघाटकं प्रेषयति । अथासन्नः स प्राचार्यस्ततः कप्पइ से तेसिं कारणं दीवितं अन्नं पायरियनवज्कायं स्वयमेव गत्वा नादयति नोदनायां चैवं कानपरिमाणम् ॥ उदिसावित्तए । एगाहपणगपक्रवे, चानम्मासोवरिस जत्य वा मिलइ । अस्य व्याख्या प्राग्वत् । नवरमन्यदाचार्योपाध्यायमुद्देशयितु- चोयइ चायवेइ वा, णेच्छते सयं तु वाओ ।। माचार्यश्रोपाध्यायश्चाचार्योपाध्यायं समाहारद्वन्द्वः । यद्वा आचा- एकाहं नाम दिने गच्छो नोदयति एकान्तरितं वा तथा पययुक्त उपाध्याय आचार्योपाध्यायःशाकपार्थिवत्वान्मध्यमपदसोपी चाहं पञ्चानां दिवसानामन्ते एवं पक्षे चातुर्मासे वर्षान्ते वा समासः आचार्योपाध्यायावित्यर्थः तावन्यानुदेशयितुमात्मन यत्र वा समवसरणादौ मिलति तत्र स्वयमेव नोदयति अपइच्छेत् ततो नो कल्पते अनापृच्छ्याचार्य वा यावरुणावच्छेदक रैर्वा स्वगच्छीयैनोंदनं कारयति यदि सर्वथापि नेच्छति ततः वा इत्यादि प्राग्वत् अष्टव्यम् तथात्वकल्पने तेषामाचार्यादीनां स्वयमेव तं गणं वापयति । कारणमदापयित्वा अनिवश्य अन्यमाचार्योपाध्यायमुद्देशयितुमा- नदिस व अन्नदिन्नं, पयावहान संगहहाए । त्मना गुरुतया व्यवस्थापयितुमेष सूत्रार्थः ।। जइ णाम गारवेण वि. सुपजाणिच्छे सयं वा ।। अथ जाप्यम्। अथवा स उभयव्यक्तोऽन्यां दिशमपरमाचार्यमुद्दिशति । मुत्तम्मि कट्टियम्मि, आयरियनवज्काय उदिसा विति तश्च तस्यावसन्नाचार्यस्य प्रतापनार्थं न पुनर्गणस्य संग्रहोपतिएहच उहिसिका, णाणे खत देसाणचरित्ते । । ग्रहनिमित्तं स च तत्र गत्वा भणति । अहमन्यमाचार्यमुहिसूत्र सूत्रार्थे आकृष्टे उक्तम् । नियुक्तिविस्तर उच्यते । आचार्यो- शामि यदि यूयमितस्थानान्नोपरमध्ये ततः स चिन्तयेत् - पाध्यायमभिनवमुद्देशयन् त्रयाणामर्यायो दिशेत् । झानार्थ दर्श हो अमी मयि जीवत्यप्यपरमाचार्य प्रतिपद्यन्ते मुञ्चामि पानार्य चारित्रार्थ चेति ॥ वस्थतां यदि नामैवं गौरवेणापि पार्श्वस्थत्वं मुश्चेत्ततः सुन्दर नाणे महकप्पसुतं, मिस्सित्ते को पि उवगए । अथ सर्वथा नेच्छत्युपरन्तुं ततः स्वयमेव गच्छाधिपत्ये तितस्सदृ उद्दिसिज्जा, सा खत्रु सेच्छा ण जिणाणा ॥ प्ठति गतः प्रयमो भङ्गः । अथ द्वितीयपदमाह ॥ सुअवत्तो वयावत्तो, जणइ गणं तेन सारितुं सत्ता। झाने तावदभिधीयते । केषांचिदाचार्याणां कुले गणे बा महाकल्पश्रुतमस्ति तैश्च गणसंस्थितिः कृता योऽस्माकं शिष्यतया सारोहिं सगणमेवं, अम्मं च वयाम आयरिअं ॥ गन्नति तस्यैव महाकल्पश्रुतं देयं नान्यस्य तत्रोत्सर्गतो नो गन्त- यः श्रुतेन व्यक्तो वयसा पुनरव्यक्तः स स्वयं गच्छं वर्त्तापव्यम् यद्यन्यत्र नास्ति तदा तस्य महाकल्पश्रुतस्यार्याय तमाया यितुमसमर्थः ॥ ततः प्राचार्य भणति । अहमप्राप्तवयास्तेनचार्यमुद्दिशेत् । उद्दिश्य वाऽधीते तस्मिन् पूर्वाचार्याणामेवान्तिके त्वदीय गणं सारयितुं न शक्तः । अतः सारय स्वगणमेमं अहे गन्न तत्र तिष्ठत् । कुत इत्याह । सा खग्मु तेषामाचार्याणां पुनरम्यस्य शिष्यो भविष्यामि अथवा अहमेते चान्यमाचार्य स्वच्छा न जिनाझा नहि जिनरिदं नणितं शिप्यतयांपगतस्य वजामः उद्दिशामीत्यर्थः॥ श्रुतं दातव्यमिति ॥ आयरियउवज्जायं, निच्छंने अप्पणा य असमत्थे । ___ अय दर्शनार्थमाह विज्जामंतनिमित्ते, हेऊ सत्तट्ठमणट्ठाए । तिगसंवच्चरपळू, कुलगणमंधे दिसाबंधो । एवं भणित प्राचार्य उपाध्यायो वा यदि नेच्छति संयमे स्थातुं चरितह पुन्चगमा, अहव इमे हुंति आएमा ।। सचात्मना गणं वर्तापयितुमसमर्थः । ततः कुले सत्कमाचाविद्यामन्त्रनिमित्तार्य हेतुशास्त्राणां च गोविन्दनियुक्तिप्रनृतीना- र्यमुपाध्यायं वा उद्दिशति । तत्र त्रीणि वर्षाणि तिष्ठति तमा- मथाय यद्यन्य आचार्य उद्दिश्यते तद्दर्शनार्य गन्तव्यं चारित्रार्थ । चार्य सारयति ततः त्रयाणां परमः स चिन्तादिकं कुलाचार्यो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy