SearchBrowseAboutContactDonate
Page Preview
Page 870
Loading...
Download File
Download File
Page Text
________________ (284) अभिधानराजेन्द्रः । देणा उदिसात्तिए नो से कप्पर गणावच्छेइयत्तं अनिक्खिवित्ता अनं आयरियनबज्जायं उद्दिसावित्तए कप्पड़ से गणावच्छेइय शिविश्ववित्ता अां आयरियायं हिसाविच नो से कप्पइ अापुच्छिता आयरियं वा जाव गणात्रच्छेद वा २ उदिसाविच कप्प से आपुच्छिता जाव उदिसाविनए नो से कपास कारणं भविता अनं आवरायं उदिसावित्तए कप्पड़ से तेसिं कारणं दीवित्तानं जाव उदिसाविचर कप्पर आपरियउपाए व इच्छेशा प्रां आपरिवार्य हरिसावेजय । नो से कप आय रियजयज्काए तं अनिविस्वचिचा अर्थ परियार्थ उदिसावर कप्पर आपरियडवाइस निविखवित्ता प्र रिया उरिसाविचर शो से कप्पति अणापुच्छिता परियं वा जाव गणावच्छेदना आयरियवज्जायं उदिमात्रेनए कप्पति से पुच्छित्ता आयरिये वाजा गावच्छेदयं वा आपरियडकायं उद्दिसावेत्त यतं से वितरंति एवं से कप्पति एवं नो से कप्पा विहरिए तेसिं कारणं दीयेाभायरियलबज्जायं उद्दिसावित्तए कप्पर तेसिं कारणं दीचित्ता जाव उदिसात्तिएँ || सूत्रद्वयव्याख्या प्राम्वत् अथ भाष्यम् “निक्खिवयवयांत जुने इत्यादिपा ही गणाच्छेद की आचार्य उपाध्याय धागणाबच्छेदित्वमाचार्थत्वमुपान्यायत्वं निशिष्य जन्तु वस्तु भिक्षुः स किमिदानीं निपितु गणानावान्न किमपि तस्य निक्केपण। यमस्ति तस्य निशेषणं नोमिति प्रायः अथ नवाको निकेपणविधिमाह ॥ एहडाए एहवि, णिक्खिवणं होइ उज्जमंतेसु ! सीने व सगाणा व मां ते पिशामना ॥ द्वयोनिदर्शनयोरर्याय गतयोर्द्वयोरपि गावच्छेदकाचार्ययोः स्वगणस्य निक्षेपणं ये उद्यच्छन्तः संविग्ना आचार्यास्तेषु नवति अय सीदन्तस्त ततस्तं स्वगणं त्या मशन्ति न पुनस्तेषा मन्तिकं नितिपन्ति । कुत इत्याह मा ते शिष्यास्तत्र मुक्ताः सन्तो विनश्येयुः मेय नावयति ॥ वचम्मि जो गमो खलु, गणबच्चे सो गयो उ प्रायरिया | निचिता जमुनि सम्म ते पच्छा ॥ यो गम उपाय निकायुक्तः स एव गणावच्छेदकं प्रायायें वमन्तव्यः । नवरं गणनिक्षेपं कृत्वा तावात्मद्वितीयावात्मतृतीयो वा वर्त्तते ततः स्वगच्छे एव यः संविग्नो गीतार्थः भाचायादिस्तत्रा रमीयसाधुनिक्किपति। श्रथासंविग्नस्य पार्श्वे निक्किपति ततस्ते साध वः परित्यक्ता मन्तव्याः तस्मान्न निक्केपणीयाः किन्तु येन केन प्रकारेणात्मना सह नेतव्यास्ततोऽयमाचार्यः सगावच्छेदक श्राचार्यो पधिमुद्दिशति तस्मिन् सान् आत्मसाधन पश्चान्निपिति । यथा युष्माकं शिष्यस्तथा मे युष्मदीयाः शिष्या ति भावः । इदमेवाढ | जह अप्पगं तहा ते, ते ण य हृप्यंत तेण येतव्या । अपने गिल्डर संघाई मुनु सब्बे वा । Jain Education International उदेसिय यथा आत्मानं तथा तानपि साधून्निवेदयति तेनाप्याचार्येण प्रमा शेषु साधु से प्रतीकाचार्थसाधयो न प्रीत तस्यैव तान् प्रत्यर्पयति । श्रथ वास्तव्याचार्यस्य साधवो न पूर्यन्ते ततः एकसंघाटकं तस्य प्रयच्छति तं युक्त्वा शेषानात्मना गृह्णाति । श्रथ वास्तव्याचार्यः सर्ववासदायस्ततः सर्वानपि गृहाति ॥ सुह असुहस्स वि तेण वि, बेयावच्चाइसव्त्रकायव्वं । तेनेसि प्रणाए सा, वावारेजं न कप्पंति । सेनापि प्रतीकावादिना तस्याचार्यस्य सहिष्णोरसहिष्ण र्या वैयावृत्यादिकं सर्वमपि कर्त्तव्यं तेऽपि साधयस्तेषामाचार्या णामादेशानन्तरेण व्यापारयितुं न कल्पन्ते । वृ०४ य ॥ सोसिप (उ) प्रदेशिक- १० उद्देशानमुद्देशः यावदर्शिकादिर्माणिधानमित्युस्मदोषस्तेनोमेन नियोजनबदेशि कम द्वितीयमदोषष्ठे मादी, दोपचारात द्वितीयो म दोषे च । पंचा० १३ विव० । पिं० प्र० । ६० । स्था० । अस्य निकिया उदेसि साहुमाई, प्रोमच तिक्खुविप्ररणं जं च । उमरियं पीसेहत उद्देसि तं तु ॥ ४४ ॥ उदय वाचा साध्यादी सिगंन्यशास्याद। नयमात्यये दुर्भि छापगमे निशांति नृतादीनां पत उद्विदेशिकम मिश्रयित्वा व्यजनादिना वितरणं तत्देशिकं यश्च तप्त्वागुमादिना मोदकचूरीबन्धवितरणं तत्कर्मोंदेशिकमित्येवं चेतसि निधाय सामान्येनापसंरादेशिक संदे तत् तुशब्दः स्वगतनेदविशेषणार्थ इति गाथार्थः । पं० ० साधुपागे सति यद्दिश्य कृत्वा दयते तदीदेशिकम २४ अ० । आधाकर्मिके, कल्प० । यत्पूर्वमेव सरमूचूर्णकादि वाद्दिश्य पुनरपि संततगुरुरादिना संस्क्रियते। श्राचा० २ ० २ अ० । " उद्देसियं तु कम्मं एत्थं हिस्स की रण जंति " पंचा० १७ विव० । श्रर्थिनः पाखण्मिनः श्रमरान्वोद्दिश्यात्यादी यज्ञ के चिती येते तीदेशिकमिति स्था०रा. तापा तथा समासतो द्विधा भवति । विध्यमाह ॥ आहे विजांगे उडवणं तु वासपविजागे । उद्द्रुिकमेकम्मे, एकेके पकओ नेओ ।। विधमौदेशिकं तद्यथा श्रोधेन विज्ञागेन च । तत्र भोघः सामाम्यं विभागः पृथक् करणम् । श्यं चात्र भावना नादत्तमिह किमपि लभ्यते ततः कतिपयां भिकां दद्म इति बुद्ध्या कतिपयाधिकतन्डुलादिप्रकेपेण यनिर्वर्तमशनादि तदोघोदेशिकम् श्रघेन सामान्येन स्वपपृथगविनागकरणाभावरूपेोमेोदेशकमिति व्युत्पत्तंस्तथा विवाह प्रकरणादिषु यदुरितं तत् पृथक कृत्वा दानाय कल्पितं सद्विनागौदेशिकं विभागेन स्वसत्ताया उ पृथककरणेशिक विभागदेशिकमिति व्युत्पत घविषयमाद्देशिकं तत्स्याप्यं नात्र व्याख्येयं किं त्वग्रे व्याख्यास्य इति भावः । यत्तु विभागविषयं तद् ( वासति ) सूचनात्सूत्रमिति न्यायादू द्वादशप्रकारम्। द्वादशप्रकारतामेव सामान्यतः कथयति (द) प्रथम विदेशिकम्। तद्यथा उदि कृतं कर्म च तत्र स्वार्थमेव निष्पन्नमशनादिकं निशाचराणादानाय पृथक कल्पितं तरिएम् यत् पुनररितं स्यादनादि निक्कादानाय करम्यादिरूपतया जातं तत्कृतमित्युच्यते । यत्पुनदोऽपि गुरुतादिदादिद For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy