SearchBrowseAboutContactDonate
Page Preview
Page 824
Loading...
Download File
Download File
Page Text
________________ (७९९) जदगगम्भ अभिधानराजेन्द्रः । नदगणाय दस्य वा गर्ने श्व गर्नः । स्या०४० | कायान्तरेण जसप्रब- अदोणसत्तू णाम कुमारे जुवराया वि होत्था। सुबुकी अर्षणहती पुजा परिणामे, भ०२०५०॥ मच्चे जाब रज्जधूरा चिंतए समणोवासए अजिगयजीवाचत्तारि नदगगन्ना परमत्ता तंजहा हेमगा अन्नसंघमा जीवे तीसेणं चंपाए एयरीए बहिया नत्तरपुरछिमेणं सीओसिणा पंचरूविया ॥ दकस्योदकस्य गर्भाश्व गर्ना दकगर्जाःकालान्तरे जलवर्षणस्य एगे फरिहोदए यावि होत्या । मेयवसामसरुहिरपूयपमलहेतवः तत्संसूचका इति तत्त्वमिति । अवश्यायः कपाजलं महिका पोचडे मयगकलेवरसंबसे अमी वमे णं जाव फासेणं धूमिका शीतान्यात्यन्तिकानि एवमुष्णो धर्म पते हि यत्र दिने जे जहाणामए अहिममेति वा गोमडेति वा जाव मयकुहिचत्पन्नास्तस्मामुत्कर्षेबाच्याहताः सन्तः षनिर्मासैरुदकं प्रसुवते यविपिट्ठकिमिणवा वरजिगंधकिमिजालाउले संसते अ. अन्यैः पुनरेवमुक्तम् । " पवनानुवृधिविद्यु-भर्जितशीतोष्णरस्मि परिवेषाः । जलमत्स्येन सहोक्तो, दशधा चाम्बुप्रजनहेतुः॥१॥" सुविगयवीनच्छदरसणिज्ने नवेयारूवे सिया । णो णतया-शीतवाताश्च बिन्दुश्च, गर्जितं परिवेषणम् । सर्वगर्भेषु शंस हे समढे एत्तो अणिद्वतराए चेव जाव गंधेणं पामत्ते । तए न्ति, निर्ग्रन्थाः साधुदर्शनाः ॥२॥ तथा-सप्तमे सप्तमे मासे, एं से जियसत्तू राया अमया कयाई एहाए कयवनिकम्मे सप्तमे सप्तमेऽहनि । गर्भाः पाकं नियच्छन्ति, यादृशास्तारशं जाव अप्पमहग्यालरणालांकयसरीरे बहुहिं राईसर जाव सफाम् ॥१॥" हिमं तुहिनं तदेव हिमकं तस्यैते हैमकाः हिमपा स्थवाहपनिईहिं सकिं भोयणमंसि जोयणवेनाए सुहातरूपा इत्यर्थः ॥ (अम्भसंघनत्ति) अन्नसंसृतानि मधेराकाशाच्छादनानीत्यर्थः आत्यन्तिके शीतोष्णे पश्चानां रूपाणां गर्जित सणणिसो विपुलं असणं ४ नुंजेमाणा जाव विहर । विद्युजलवाताभ्रबक्तणानां समाहारः पश्चरूपं तदस्ति येषां ते जिमिवयनुत्तुत्तरागए जाव सुइनए तसि विपुलंसि असणं पञ्चरूपिका उदकगर्ना श्ह मतान्तरमेवम् । “पोषे समार्गशीर्ष, ४ जाव विम्हए ते बहवे ईसर जाव पनिई एवं बयासी संध्यारागाम्बुदासपरिवेषाः। नात्यर्थ मार्गशिरे, शीतं पौषेऽतिदिमपातः॥१॥ माघे प्रवलो वायु-स्तुषारकलुषद्युती रविशशा अहो णं देवाणुप्पिया इमे मणुप्मे असणं ४ वाणं नवहो । अतिशीतं सघनस्य च, जानोरस्तोदयौ धन्यौ ॥ २ ॥ फा- वेए जाव फासेणं उववेए अस्सायणिज्जे विस्तायणिज्जे ल्गुनमासे रूक-श्वएमः पवनोऽसंप्लवाः स्निग्धाः। परिवेषाश्च पीणणिज्जे दीवणिज्जे सबिदियगायपम्हायणिज्जे तए एं सकमाः, कपिलस्ताम्रो रविश्च गुजः॥३॥ पवनघनवृटियुक्ताक्षेत्रे गर्भाः शुन्नाः सपरिवेषाः । घनपवनसविलविद्युतस्तनितैश्च ते बहवे राईसर जावप्पनिईओ जियसत्तरायं एवं बयासी हिताय वैशाख इति ॥४॥" तानेव मासनेदेन दर्शयति "माहे । तहेव णं सामी जणं तुब्ने वयह अहोणं इमे मणुलो असणं न हेमगा गम्भा, फग्गुणे अग्नसंघमा । सीओसिणाओ य चित्ते, पाण खाइम साइम बमण उववए जावपहायाणज्जतएण वश्साहे पंचरूविया ॥१॥" स्या०४०। तस्य कालस्थिति जियसत्तू राया सुबुच्छीअमचं एवं वयासी अहोणं सुबुकि कायहिश्शब्द) मचे इमे मणले असणं पाणं खाइमं सामं जाव पल्हाणिज्जे नदगजीव-उदकजीव-पु० उदकमेव जीवः । उदकरूपे जीवे, स. तएणं सुबुद्धी अमच्चे जियसत्तू रायस्स य एयमढ णो पाढाई चित्ताप्काये, आचा० १ श्रु० १ अ० १०० (आउक्कायशब्द विषय उक्तः) णो परियाणाइं जाव तुसिणीए संचिट्ठइ । तए णं जियसत्तू उदगजोषिय-उदकयोनिक-पुं० उदकं योनिरुत्पत्तिस्यानं राया सुबुधी अमच्चं दोच्चंपि तचंपि एवं बयासी अहो एं येषां ते, 'जलसंभवेषु जीवेषु, "श्हेगतिया सत्ता उद्गजोणिया सुबुद्धी अमच्चे इमं मणुम्से तं चेव जाव पल्हायणिजे तए उदगसंभवा" सूत्र०२१०३ अ०। णं सुबुझ्छी अमचे जियसत्तुणा दोचपि तच्चपि एवं वृत्त सदकस्य योनयः परिणामकारणभृता उदकयोनयस्त एवोदकयोनिकाः । नदकजननस्वनावेषु, " णो बहवे उदगजोणिया समाणे जियसत्तू रायं एवं वयासी । णो खस सामी अहं जीवा य पोमाना य उदगत्ता य वक्कमंति" स्या०३०३उ०। एयंसि मामंसि असणं पाणं खाश्मंसामंसि के विम्हए उदगणाय-नुदकड़ात-न० उदकं नगरपरिखाजझं तदेव ज्ञात- एवं खा सामि सुन्निसदा वि पोग्गला इन्जिसताए मुदाहरणमुदकझातम् । झाताधर्मकथायाःप्रयमश्रृतस्य द्वादशाऽ परिणमंति, सुन्जिसदा विपोग्गन्ना सुब्जिसत्ताए परिणमंति ध्ययनोक्ते नदाहरणे, तत्प्रतिपादकेऽध्ययने च।झा०१ श्रु०१०। सुरूवा वि पोग्गला सुरूवत्ताए परिणमति । पुरुवा वि आ चू०। आव० तच्चैवं । जणं ते समणे एं जगवया महावीरेणं जाव . संपत्ते पोग्गना सुरूवत्ताए परिणमंति । मुग्जिगंधा वि पोग्गमा णं एक्कारसमस्स णायज्जयणस्स अयमढे पप्पत्ते । बारसम- दुन्जिगंधत्ताए परिणमंति। दुब्जिगंधा विपोग्गना सुब्जिगंधसणं ते समणे णं जगवया महावीरेणं जाव संपत्ते एं ताए परिणमंति, सुरसा वि पोग्गला दुरसत्ताए परिणमंति, के अढे पामुत्ते । एवं खलु जंबू तेणं कालेणं तेणं समएणं दुरसा विपोग्गला सुरसत्ताए परिणमंति। सुहफासा वि चंपाणामं एयरी होत्या । पुपनद्दे चेइए तीसेणं चंपाए पोगला दुहफासत्ताए परिणमंति, दुहफासा. वि पोग्गला एयरीए जियसत्तु णामं राया होत्था । तस्स णं जियसत्तस्स मुहफासाए परिणमंति । पोगवीससा परिणया वि य णं रमो धारिणी णाम देवी होत्या । अहीणमुफुमान्न जाव सामी पोग्गमा परमत्ता तए णं से जियसत्तू राया सुबुफिस्स सुरुवा तस्स एं जियसत्तुस्स रमो पुत्ते धारिणीए अत्तए । अमच्चस्स एवमाइक्खमाणस्स ४ एयमझु णो अवाइ णो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy