SearchBrowseAboutContactDonate
Page Preview
Page 825
Loading...
Download File
Download File
Page Text
________________ (८००) उदगणाय अनिधानराजेन्द्रः। उदगणाय परियाणइ तुसिणीए संचिहइ तए पं से जियसत्तू राया रापक्खिवावमाणे अंसरा अवसावमाणे ५ सत्तसत्तए राअप्पया कयाइएहाए जाव विजूसिए प्रासखधवरगए महया इंदिई परिवसायेइ ५ त्ता तएणं से फरिहोदए सत्सयंसि ५ जरूचडगरवासवाहणिया णिज्जायमाणे तस्स फरिहोदयस्स परिणममाणसि उदगरयणे जाए यावि होत्था। अच्छे पत्थे अदूरसामंते ए बीइय तए णं जियसनू राया तस्स फरिहो- जच्चे तणुए फालियवमाने बाप्पणं उववेए ४ श्रासायदगस्स अजिनूए समाणे सरणं उत्तरिजे णं प्रासगं णिज्जं जाव सबिदियगायपल्हाणिज्जं तएणं सुबुकी पिहेइ एगं तं अवकमइ अवक्कमइत्ता ते बहवे राईसरजाव- अमचे नेणेव से उदगरयणे तेणेव नवागच्चश्ता करयमंसि पनिओ एवं बयासी। अहो णं देवाणप्पिया इमे फरिहो- प्रासादे तं नदगरयणं वमेणं गंधणं रसेणं फासणं जबदए प्रमाणुले बझणं गंधेणं रसेणं फासणं से जहाणामए वेयं प्रासायणिज्ज जाव सबिदियगायपरहायणिज्ज जाणिअहिममे वा जाव प्रणामत्तराए चेव तएणं ते त्ता हहतुढे बहुहिं उदगसंजारणिज्जेहिं दब्बोहिं संजारे राईसरप्पनिइए जाव एवं बयासी। तहेब णं सामी जणं २ त्ता जियसत्तुस्स रमो पाणियधारियं पुरिसं सदावेश तुम्ने एवं वयह अहो णं इमे फरिहोदए अमणुप्से वो- त्ता एवं वयासी तुणं देवाणप्पिया इमं नदगरयणं गिएहाणं गधेणं रसणं फासेणं से जहा णामए अहिममेवा हिं२ जियसत्तुस्स रस्मो जोयण वेझाए उवट्ठवेश सएणं से जाव अमणामतराए तरणं से जियसत्तू राया सुबुकि जियसत्तू राया पाणियधरए पुरिसे सुबाधिस्स अमञ्चस्स एयअमचं एवं बयासी अहोणं सुबुकि इमे फरिहोदए अम मटुं पणिमुणेइ २ ता तं उदगरयणं गिएहता जियएमे वोणं गंधेणं रसेणं फासेणं से जहा णामए अहि सत्तुस्स रमो भोयणवेझाए उबट्ठवइ तएणं से जियसत्तू राया गति वा जाव अमणा मतराए तएणं सबुधि अमच्चे जाव तं विपुलं असणं पाणं खाइमं साइमं आसाएमाणा विसा एमाणा जाव विहर जिमियनुत्तुत्तरागए वियणं जाव परम तुसिणीए संचिट्ठ तएणं से जियसत्तू राया सुबुफि अमच्चं सुनूए तसि उदगरयणंसि जाव विम्हए ते बहवे राईसरदोश्चं पितचं पि एवं वयासी अहाणं तं चेष तएणं से सुबुकी अमचे मियमत्तुणा रमा दोच्चंपि तच्चपि एवं वृत्ते जांच एवं वयासी । अहो णं देवाणुप्पिया इमे उदगरयणे अच्छे जाव सबिदियगायपम्हायणिजे तए एं ते बहवे समायो एवं बयासी णो खलु सामी अम्हं एयंसि फरिहोद राईसर जाव एवं वयासी तहेणं सामीजमं तुम्ने वयह जाव गसि के विम्हए एवं खलु सामी सुन्भिसदावि पोग्गमा तं चेव पाहायणिजे तए णं जियसत्तू राया पाणियधरयं दुन्निसहत्ताए परिणमंति तं चेच पोगवीससा परिणया बियणं सामी पोग्गमा पासा तएणं जियसत्तू राया सुबुधि पुरिमं सद्दावेश ३ त्ता एवं वयासी एस णं देवाणुप्पिया उदगरयणे को प्रासादिए तए णं से पाणिधरए जियसत्त अमचं एवं वयासीमाणं तुमं देवाणप्पिया अप्पाणं च परं राय एवं क्यासी एस एं सामी मए उदगरयणे सुबुकिस्स च तदुजयं च बहुहि य असम्भावुनावणाहि मिच्चित्तानि अंतियाो आसाइए तएणं जियसत्तू राया सुबुकि अमर पिवेतेण य बुम्गाहेमाणे बुप्पायमाणे विहराही । तएणं सु सद्दावेइ ३ त्ता एवं क्यासी । अहो णं सुबुकी अहं तव मुफिस्स अमञ्चस्स इमेयारूवे अथिए समुप्पज्जित्था अहो णं जियससू राया संते तच्चे तहिए अवितहे संनूए अणिढे ५ जेणं तुम ममं कझाकल्लिं नोयण वझाए म उदजिए पत्ते नावे णो नुवन्ननंते त सेयं खलु ममजियसत्तु गरयणं ण नवघ्वेसि तएणं तुमे देवाणुप्पिया नदगरयणे को उपलके तए णं सुबकी अमच्चे जियसत्त रायं एवं स्स रहो सत्ताणं तच्चाणं तहियाणं अस्तिहाणं संन्याणं वयामी एस णं सामी सफरिहोदए तए णं से जियसत्तू राया जिण पणत्ताणं नावाणं अनिगमणहयाए एयमढे उवायणा सुबुछी अमचं एवं वयामी केणं कारणेणं । मृबुच्ची श्रमच्चे घेत्तए एवं संपेहे संपेहइत्ता विपत्तिएहिं परिमेहिं मफि एस फरिहोदए तएणं सुबुखी अमञ्चे जियसत्तू रायं एवं अंतरावणाओवधमए गिएहइरत्तासंमाकान्नसमयसि पत्रि बयासी एवं खलु सामी तुम्हे तझ्या मम एवमाइक्खमाणस्स रलमणससि णिसंत पमिणिमत्तासि जणेव फरिहोदए तोगव ४ एयमई को सहह तए णं मम इमेयारूवे अज्काथिए चिंत्तिउवागच्च उवागच्चदत्ता तं फरिहोदगं गिएहावेइ णवएसु एपस्थिए मणोगए संकप्पे समुपन्जित्था । अहोणं जियसत्त पडएमु पक्खिवावे. त्ता सज्जक्खारं पक्खिवावे लंदिया। राया संते जाव जावे णो मदहा णो पत्तिय णो रोयत्ति मुदिए कारावे सत्तरत्तं परिवसावेइ दोच्चाप एवएसु | तं सेयं खलु मम जियसत्तुस्म रमो संताणं जाव संज्याणं पमएस गामावेइ २ ता एवएस धमएस पक्क्यिावेइ श्त्ता जिणपरमत्ताणं जावाणं अनिगमणट्टयाए एयमहूं उबायणासज्जक्खारं पाक्खिवावश्त्ता लंजिय मुद्दिय कारावे सत्तरत्तं वेत्तर एवं संपेहेश ३ त्ता एवं चेव जाव पाणियधरियं पुरिसं परिनामावेइ २ ता तवंपि णवएसु घमएसु जाव संवसावे । सहावेश ३त्ता एवं वयासी तुमं णं देवाणुप्पिया उदगरयणं इत्ता एवं खसु एएणं उवाएणं अंतरा गलावेमाणे अंत- | जियसत्तस्स रमोजोयगवेलाए नवहितं एएणं कारणेणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy