SearchBrowseAboutContactDonate
Page Preview
Page 823
Loading...
Download File
Download File
Page Text
________________ उदग सन्तति वैदेही । स एवंभूतो नमी राजा अशनादिकमनुक्त्वा सिकिमुपगतस्तथा राम राजर्षिराहारादिक कविय आन एव सिर्फ प्राप्त इति ॥ तथा बाहुकः शीतोदकादिपरि भोगं कृत्वा तथा नारायणो नाम महर्षिः परितोदकादिपरिम गात्सिक इति ॥ २ ॥ प्रपत्र (७९८). अभिधानराजेन्द्रः | असि देवले व दीपपणमहारिसी । पारासरे दगजोचा, बीयाणि हरियाणि प॥ ३ ॥ एते पुत्रं महापुरिसा, आहिता इह संमता । जोचा बीओदगं सिद्धा, इति मेयमस्त्रं ॥ ४॥ असिलो नाम महर्षिर्देवो द्वैपायनश्च तथा पराशराख्य इत्येवमादयः शीतोदकी जहरितादिपरिजोगादेव सिकाइति यते ॥ ३ ॥ एतदेव दर्शवितुमादपते इत्यादी ) एते पु नम्यादयो महर्षयः पूर्वमिति) पूर्वमा पुरुषा इति प्रधानपुरुषा श्रासमन्तात् ख्याताः पित्वेन प्रतिमुपगताः इहाप्यायिता के वन संमता अनिता इत्येवं कुतीर्थिकाः स्वयूथ्या वा प्रोचुस्तया एते सर्वेऽपि बीजोदकादिकं नुक्त्वा सिका इत्येतन्मया भार तादौ पुराणे श्रुतम् ॥ ४ ॥ महा प्रख्याता राज नाना पसंहारद्वारेण परिहरन्नाह ॥ तस्य मंदा विमीयंति, वाहनाच गहना । पितो परिसप्पति, पिसप्पी च संनमे ॥ ५ ॥ हमेंगे जाति, सार्वसावेश विती । जे तस्य आरिअं मगं परमं च समाहिए || ६ || (त्यादि) मन कुयुपसर्गेइये मन्दा विधोपाध्यां सिगमनमत्रधार्य विषीदन्ति संयमानुष्ठानेन पुनरेत तया येषां गिनतेनिमित्तात् जातजातिस्मरणादिप्रत्ययानामवाप्तसम्यग्ज्ञानचारिणामे यतीनामिव सिद्धिगमनमा पुनः कदाचिदपि सर्वविरतिपरिणामभाव लिङ्गमन्तरेण शीतोदकवीजाद्युपभोगेन जीवोपमदेप्रायेण कर्मकयोऽवाप्यते । विषीदने दृष्टान्तमाह । वहनं वाहो जारोद्वहनं तेनच्छिन्नाः कर्षितास्त्रुटिता रासना व विषीदन्ति । यथा रासभा गमनपथ एव प्रोज्जितद्वारा निपतन्ति एवं ते प्रोज्झ्य संयमनारं शीतलविहारिणो जवन्ति । दृष्टान्तान्तरमाह । यया पृष्टसर्पिणो जन्नगतयोऽन्यादि संमे सत्युद्धान्तनयनाः समाकुलाः प्रनष्टजनस्य पृष्टतः पश्चापरिसर्पन्ति नाशगामिनी भवस्यपि तु तत्रैवास्यादिमे विनश्यन्त्येवं तेऽपि शीतल विहारिणो मोकं प्रति प्रवृत्ता अपितु न मोकगतयो नवन्त्यपि तु तस्मिन्नेव ससारे अनन्तमपि का यावदासत इति ॥ ५ ॥ मतान्तरं निराकर्तुं पूर्वपक्कयितुमाह (इह मेगे इत्यादि) इहेति मोक्षगमनप्रस्तावे पके शाक्यादयः स्वय्थ्या वा बोचादिनोपतताः । तुशब्दः पूर्वस्मात् शीतोदकापरिनोगाशेपमानामन्यतयाः किं दि त्या सात सुखं सातेन सुखेनैव विद्यते भवतीति । तथाच वक्तारो भवन्ति । "सर्वाणि सत्वानि सुखे रतानि सर्वाणि दुःखाच्च समुद्विजन्ति तस्मात्सुखासुखं दद्यात् खानि ॥ १ ॥ युक्तिरप्येवमेव स्थिता । यतः कारणानुरूपं कार्यमुत्पद्यते। पाशादित्य जायते न यार इत्येमुखमुपजायते नतु चादिरुपात खा दिति । तथा ह्यागमेऽप्येवमेव व्यवस्थितम् ॥ मयुतं भोयणं जोच्चा, सणसणं मांति भगारसि माय गुण ।। १३ Jain Education International 2 उद्गगन्भ तथा मृद्धी शय्या प्रातरुत्थाय पेया, मुक्त मध्ये पानकं चापरा । कामं शर्करा चारा शाक्यपुत्रेण ॥१॥ इत्तो मनोज्ञादारविहारादेवितस्वास्थ्यं ततः समाधिपते समावेश मुक्यवाप्तिरतः स्थितमेतदुखेनैव सुखावाप्तिर्न पुनः कदाचनापि लोचादिना कायक्लेशेन सुखावाप्तिरिति स्थितम् इत्येवं व्यामूढमतयो मे केवन शाक्यादयस्तत्र तस्मिन्ममार्गप्रस्तावे समुपस्थिते आराज्जातः सर्वदेयधर्मेत्र्य इत्यार्थी मार्गों जैनेन्द्रशासनमतिपादितो ममा परिरन्ति । तथाच परमं च समाधिज्ञानदर्शनकारात्मक से सारान्तर्वर्तिनः सदा जयन्ति । तथाहि । यतरनिहित कारणानुरूपं कार्यमिति तयमेकान्तो यतः ङ्गाच्च जायते गोमयाधिको गोसोमाविमादिभ्यो दुवैति । यदपि मनोहाहारादिकमुपन्यस्तं सुखकारणत्वेन तदपि विसृचिकादिसम्भवाद्वयभिचारीति । अपिवेदं वैषयिकं सुखं दुःखप्रकारहेतुत्वात् सुखाभासतया सु खमेव न भवति । तदुक्तम् । दुःखात्मकेषु विषयेषु सुखाभिमानः, सौख्यात्मकेषु नियमादिषु दुःखबुद्धिः । उत्क र्णवर्णवद पंक्तिरिचान्यरूपा, सारूप्यमेति विपरीतगतिप्रयोगात् ॥ १ ॥ इति कुतस्तत्परमानन्दरूपमस्यास्यन्ति के कान्तिकस्योपकार नयति यदपि नृपननिहाटनपरपरिया मशकादिकं दुःखकारयत्येन नवतोपन्यस्तं तदप्यल्प सत्वानामपरमार्थदशां महापुरुषानां स्वानपरमार्थचिन्तकानां महात्वतया सर्वमेवैतत्सुखायैवेति । तथा चोक्तम् । तयसंयारनिविष्टो वि, मुनिवरो भट्टरागमयमोहो ॥ जं पावर मृत्तिसुई, कत्तो तं चक्कवट्टी वि ॥ १॥ तथा । सख्यं दुष्कृत संख्यया च महतां कान्तं पदं वैरिणः, कायस्याशुचिता विरागपदवी संवेगहेतुरा | सर्वत्यागमहोत्सवाय मरणं जातिः स संपद्भिः परिपूरितं जगदिदं स्थानं विपतेः कृत इति ॥ १ ॥ अ पिवेकान्तेन सुययुपगम्यमाने विचित्रसंसाराभावः स्यात्तथा स्वर्गस्यानां नित्यसुखिनां पुनरपि सुखानुभूतैस्तत्रैवा त्पत्तिः स्यात्तया नारकाणां च पुनर्दुःखानुभवातत्रैवात्पतेर्न नानागत्या विचित्रता संसारस्य स्यान्नचैतत् दृष्टमिष्टं चेति ॥६॥ सूत्र०१ goo० (उदकस्य विषयान्तराणि आठक्काय शब्दे उक्तानि) भावयति सप्तमे तीर्थकरे, स० । वनस्पतिविशेष, यथोक्तम्" उदप अ ar पण इत्यादि " दश ० अ० प्रा० । जलाशयमात्रे, न० १०८०, स्वनामस्या पैदा निर्म हे सदर दालने जग पासावनिले यि मेजे गोते, पासावगिच्च पुच्छिया अज्ज गोयमं उदगो सावगपुच्छा धम्मं सोन कहियम्मि उत्रसंता । सूत्र० २ श्रु० ७ ० । ( उदकस्य गौतमस्वामिनं प्रति प्रश्नः पञ्चाशदेवक्यते) तद्विषयकत्वेन श्योपयसिप्यासे त्स्यति ॥ सूत्रस्कन्धं नान्दनत स्तद्यथा- उदकनामानगारः पेढानपुत्रः पाश्र्व जिनशिष्यां योऽसी राजगृहनगरबाहिरिकायामन्नानायतर दिश हस्तिपवन पवस्थितस्तदेशस्यं गौतमं संशयधि पमा विधिसंशयः सन् चामं धर्म विहाय पञ्चाम धर्मप्रतिपेदे इति उत्सवमस्तक भषिप्यांत स० कामोदाविमनुतिष्यकादशस्त्रभ्यधिकेषु चतु म० ७ ० १० ० । उदग ( दग) गब्ज - उदकगर्ज - पुं० ( उदकस्य ) दकस्यो For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy