SearchBrowseAboutContactDonate
Page Preview
Page 822
Loading...
Download File
Download File
Page Text
________________ (७९७ ) अभिधानराजेन्डः । नदग चासम्मासियं सागारिय पिंकुइसिय उदअल्लाहमें निचू०२०७०। मच्चाय कुम्मा य सिरीसिवा य, मग्गू य उहादगरकरवसाय। नदोदर-नुदकोदर-न० जोदररोगे, जं०२ वक। अटाणमेयं कुसला वयंति, नदगेण जे सिकिमुदाहरंति।१५॥ नदक-उद-पुं०उदको ये नोदकमुदच्यते तस्मिन्, जं०२वकाजी. किञ्च यदि जनसंपर्कात्सिहिनस्यात्ततो ये सततमुदकावगाहिनो नदंच-उदञ्च-वि० उद् अनच विच-उदकशब्दार्थे, प्रथमान्ता मत्स्याश्च कर्माश्च सरीसपाश्च तथा मझवस्तथोष्ट्रा जलचराविशेउथें, दिवेशादी, पाच। षास्तथोदकराक्षसाजसमानुषाकृतयो जनचरविशेषापते प्रथम उदंचा-उदञ्चन-न० उद् अनच् णिच् करणे ख्युट । विधानार्थे सियुन चैतष्टमिष्टम ततश्च ये सदकेन सिद्धिमुदाहरम्त्येत. पात्रे, (ढकन) नावे प्युर । करकेपणे, कर्तरि ल्युट । उत्केपके, दस्थानमयुक्तमसांप्रत कुशमनिपुणामोकमार्गाभिका वदन्ति।१५। त्रि०वाच। अनु। किञ्चान्यत् । नदंत-उदन्त-पुं० सातोऽन्तो निर्णयो यस्मात् । वार्तायाम, झा० उदयं जा कम्मम हरेज्जा, एवं सुहं इच्गमित्तमेवं ।। 4. "गोसे मे बहेजह नदंत" व्यकि०४०। प्रा० म० | अंधवणे यारमणुस्सरित्ता,पाणाणि चेवं विणिहंति मंदा।१६। प्र० । साधी, स्वार्थे कन् । तत्रैव सन्तोऽन्तो ऽस्य पाकवशात प्रा० व गतझोपः । पाकवशात प्राप्तान्ते, वाच ॥ यधुदकं कर्ममममपहरेदेवं डाभमपि पुण्यमपहरेत् । अथ पुण्य नापहरेदेष कर्ममलमपि नापहरेत् । अत इच्छामात्रमेवैतद्या. उदंतवाहय-नदन्तवाहक-त्रिक वार्ताहरे, वाच । च्यते जन्न कर्मापरिहारीति । एवमाप व्यवस्थिते ये स्नानादिकाः उदक-उदर्क-पुं० उद् अर्क-अन् वा घ उत्तरकाटे, भाविफल क्रियाः स्मातमार्गमनुसरन्तः कुर्वन्ति ते यथा जात्यन्धा अपरं के बजाभकर्मणि, वाचः । उदये, “केषांचिद्विषयज्वरातुर जात्यन्धमेव मेतारमनुसृत्य गच्चन्तः कुपथश्तयो भवन्ति नामहो चित्तं परषां विषा-वेगोदर्ककुतर्कमूर्चितमयान्येषां तु निप्रेतं स्यानमवामुवन्ति । एवं स्मातमार्गानुसारिणो जमशौचवैराग्यतः" अष्ट। परायणा मन्दा प्रहाः कर्तव्याकर्तव्यविवेकविकलाः प्राणिन एव उदग (य)नदक-नं० चन्द एवुब्. नि. नझोपश्च । जले, (चत्तारि तन्मयान् तदाश्रितांश्च पुत्तरकादीन् विनिम्नन्ति व्यापादयन्ति सदगा पाप्मत्ता उत्साणे णाममेगे अत्ताणोदए इत्यादि पुरिसजाय- अवश्यं जनक्रियया प्राणव्यपरोपणस्य संजवादिति ॥१६॥ शवं उत्तानसूत्रावसरे व्याख्यास्यते)(चत्तारि अदगा पामत्सा तं अपिच जहा कदमोदए खंजणोदए यामुओदए सेझोदए इति सान्तो पाबाई कम्माई पकुव्वतोहिं, सिनोदगं तू जात हरिज्जा । भावशब्दे) सदगं च दुविह वासुदगं च। नि०यू०१०७०।०। सिरापानीये, दश०४०। “जेणं उदएण मट्टियाए । य" औ०। सिकंसु एगे दगसत्तघाति, मुसं वयंते जलसिछिमातु।१७ "तिहि उदगेर्हि मज्जावेत्ता"त्रिनिरुदकैर्गन्धोदकोषणोदकशीतोद पापानि पापोपादानलूतानि कर्माणि प्राण्युपमर्दकारीणि कुर्वकैर्मार्जयित्वा ( स्था० ३ ग०) उदकात्सिकिरिति वादिनः । तोऽसुमतो यत्कर्मापचीयते तत्कर्म यादकमपहरेत् । यद्येवं स्यात् एगे य सीओदगसेवणेण, हुएण एके पनयंति मोक्खं ।। तर्हि यस्मादर्थे यस्मात्प्राण्युपमर्दकर्मोपादीयते जनावगाहनाच्या तथके वारिजकादयो जागवतविशेषाः शीतोदकसेवनेन स ऽपगगति तस्मादकसत्त्वघातिनः पापत्तयिष्ठा अप्येवं सिद्ध्येयुः। चित्ताप्कायपरिनोगेन मोक्कं प्रवदन्ति । उपपत्तिच ते अभिदधति न चैतराष्टमिष्टं वा । जनावगाहनान्सिकिमाहुस्ते मृषा वदन्ति । ययोदकं वाह्यमसमपनयति एवमान्तरमपि वस्त्रादेश्च यथोदकान्छ किंचाऽन्यत् ।। बिरुपजायते एवं बाह्यशुछिसामर्थ्यदर्शनादान्तरापि शुझिरुद आहंमु महापुरिसा, पुदि तत्ततवोधणा। कादेवेति मन्यन्ते। उदयेण सिधिमावना, तत्थ मंदो वसीयति ॥१॥ एतेषामुत्तरं यथा ।। केचन अधिदितपरमार्था आजुरुक्तवन्तः । किं तदित्याह । यया उदगेण ये सिछिमुदाहरंति, सायं च पावं उदगं फुसंता । | महापुरुषाः प्रधानपुरुषा वल्काचीरितारागणर्षिप्रभृतयः। पूर्व उदगस्स फासेणसिया य सिकि,सिज्जंस पाणा बहवे दगंसि पूर्वस्मिन् काले तप्तमनुष्ठितं तप पव धनं येषां ते तप्ततपोधना: पञ्चान्यादितपोविशेषेण निष्एप्तदेहास्त एवंनृताः शीतोदकपरितथा ये केचन मूढा उदकेन शीतवारिणा सिकि परसोकमुदा जोगेन उपनवणार्थत्वात् कन्दमूलफनाथुपभोगेन च सिकिहरन्ति प्रतिपादयन्ति सायमपराहे घिकाले वा प्रातश्च प्रत्युपसि मापनाः लिहिं गतास्तत्रैवंचूतार्थसमाकर्णने तदर्थसद्भावावेशात चायन्तग्रहणात् मध्याहे च तदेवं संध्यात्रयेऽप्युदकं स्पृ मन्दोऽज्ञः स्नानादित्याजितः प्राशुकादेकपरिभोगजग्नः संयमाशन्तः स्नानादिकाः क्रिया जोन कुर्वन्तः प्राणिनो विशिष्ट नुष्ठाने प्रविषादति । यदि वा तत्रैव शीतोदकपरिभोगे विपीदात गतिमानुषन्तीति केचनोदाहरन्ति । एतश्चासम्यक् । यतो प्रगति निमजतीति यावत् । नचासौ बराक एवमवधारयात यादकस्पर्शमात्रेण सिकिः स्यात् तत उदकसमाश्रिता यथा तेषांतापसादिवतानुष्ठायिनां कुतश्चिजातिस्मरणादिप्रत्ययामत्स्यबन्धादयः क्रूरकर्माणो निरनुक्रोशा बहवः प्राणिनः दाविर्तृतसम्यग्दर्शनानां मौनीन्छनावसयमप्रतिपस्या अपगतसिरपयरिति । यदपि तैरवोच्यते । याहामलापनयनसामर्थ्य मुद- ज्ञानावरणादिकर्मणां भरतादीनामिव मोक्कावाप्तिन तु शीतोदककस्य रष्टमिति तदपि विचार्यमाणं न घटते । यतो यथोदकम परिजोगादिति ॥ १॥ किंचान्यत् ॥ निष्टमलमपनयत्येवमन्निमतमप्यङ्गराग कुडूमादिकमपनयति । ततश्च पुण्यस्याऽपनयनादिष्टविघातद्विरुकः स्यात् । किंच अनुंजिया नमि विदेही, रामगुत्ते य तुंजिया ॥ पतीनां ब्रह्मचारिणामुदकस्नानं दोपायैव । तथाचोक्तम् । “स्नानं बाहए जदगं नोच्चा, तहा तारा गणे रिमी ॥२॥ मददर्पकरं, कामा प्रथम स्मृतम् । तस्मात्कामं परित्यज्य,न ते केचन कुतीर्थिकाः साधुप्रतारणार्थमेवमूचुः । याद वा स्ववाः स्नान्ति दमरताः ॥ अपि च । नोदकक्सिन्नगात्रीहि, स्नात इत्य- शीतलविहारिण एतद्वक्ष्यमाणमुक्तवन्तस्तद्यथा नमी राजा विदेनिधीयते। स स्नातो यो व्रतस्नातः, सबाह्याच्यन्तरः शुचिः॥१४- हो नाम जनपदस्तत्रनवा वैदेहास्तन्निवासिनो झोकास्तेऽस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy