SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ इत्थी इत्थी अभिधानराजेन्द्रः । प्रयोजनमई त्वत्परित्यक्तानि विशामि ततोसाववोचत् माय- माद्यमझत्वमकं तावदकार्यकरणेन चतुर्थवतनको क्षितीय तया श्दमप्यस्ति वैशिके तदाऽसौ पूर्व सुरङ्गामुख काष्ठसमुदाय दपनपनेन मुषावादः। तदेव दर्शयति यत्कृतमसदाचरणं नूयः कृत्वा तं प्रज्वाव्य तत्रानुप्रविश्य सुरगया गृहमागता । दत्त- पुनरपरेण चोद्यमानोऽपजानीतेऽपत्रपति नैतन्मया कृतमिति स कोपि श्दमपि चास्ति वैशिके श्त्येवमसी विपन्नपि वातिक- पवं नूतोऽसदनुष्ठानेन तदपनपनेन च द्विगुणं पापं करोति । श्चितायांप्रक्किप्तस्तथापि नासौ तासुथकाने कृतवानेवमन्येनापि किमर्यमपनपतीत्याह। पूजनं सत्कारपुरस्कारस्तत्कामस्तदभिन श्रमातव्यमिति ॥२४॥ किंचान्यत् ॥ साषीन मे लोके अवर्णवादः स्यादित्यकार्य प्रच्छादयति। विषजुवती समणं बूया विचित्तकारवत्यगाणि परिहिता ।। मोऽसंयमस्तमेषितुं शीसमस्येति विषमेषी । किंचान्यत॥ विरता चरिस्सह रुक्खं धम्ममाइक्खणे जयंतारो ॥२५॥ संशोकणिजमणगारं, आयगय निमंतणेणाईसु ॥ युवतिरभिनवयौवना स्रो विचित्रवस्त्रालंकारविरूषितशरीरा बत्यं च ताय पायं वा, अन्नं पाणगं पमिग्गहे ।।३० । मायया श्रम प्रयात् । तद्यया । विरताई गृहपासान ममा- संमोकनीय संदर्शनीयमाकृतिमन्तं कंचनानगार साधुमात्मनुकृयो भत्ती मा चासो न रोचते परित्यक्ता चाहं तेनेत्यत- नि गतमात्मगतमात्मझमित्यर्थः । तदेवं नूतं काश्चन स्वैरियो चरिष्यामि धर्ममाचकाणेति अस्माकं हे भयत्रातर्ययादमेवं निमन्त्रणेन निमन्त्रणपुरःसरमाहुरुक्तवत्यः। तद्यथा हेशयिन् । दुःखानां भाजनं न भवामि तया धर्ममावेदयति॥ साधो! वसं पात्रमन्या पानादिकं येन केनचिद्भवतःप्रयोजन किंचान्यत तदहं भवते सर्व ददामीति मद्गृहमागत्य प्रतिगृहाण त्वमिति अदु साविया पवाएणं, अहमास साहाम्मणीय समणाणं। उपसंहारार्थमाह ।। जतुकुंने जह उपज्जाइ, संत्रासे विदु विसीएज्जा ॥२६॥ णीवारमेवं बुझेजा, णो इच्छे अगारमागंतुं । अथवा ऽनेन प्रवादेन व्याजेन साध्वन्तिकं योषिउपसर्पत । बछेविसयपासेहिं, मोहमावज्ज पुणो मंदि॥३१॥ यथाई श्राविति कृत्वा युष्माकं श्रमणानां साधर्मिणरियेवं एतद्योषितां वस्त्रादिकमामन्त्रणं नीवारकल्प बुभ्यत जनीयात् प्रपञ्चेन नेदीयसी सूत्वा कूलवायुकमिव साधु धर्मावंशयात यथाहिनीवारेण केनचिद्भत्यविशेषेण सूकरादिवशमाएतमुक्त नवति योषित्सान्निध्यं ब्रह्मचारिणां महते ऽनय नीयते एवमसावपि तेनामन्त्रणेन वशमानीयते अतस्तं नेच्छे तथाचोक्तम् “तज्ज्ञानं तश्च विज्ञानं तत्तपः स च संयमः। सर्व दगारं गृह गन्तुम् । यदिवा गृहमेवाबत्तों गृहावतों गृहं भ्रममेकपदे तष्ठं सर्वया किमपि खियः १" अस्मिन्नेवार्थे दृष्टान्त- स्तं नेत नाभिमष्येत् । किमिति यतो बद्धो वशीकृतो विषमाह यथा जातुपः कुम्नो ज्योतिषोग्नेः समीपे व्यवस्थित उप- या एव शब्दादयः पाशा रज्जुबन्धनानि बकः परवशीकृतः ज्योतिर्वर्ती विनीयते भवत्येवं योषितांसंवासे सानिध्ये विद्वा- स्नेहपाशानपत्रोदयितुमसमर्थः सन्मोहं चित्तव्याकुलत्वमागनयास्तां तावदितरो योऽपि विदितवेद्योऽसावपि धर्मानुष्ठान यति । किं कर्तव्यमूढो भवति पौनःपुन्यन मन्दोको जम प्रत्ति विषीदेत शीतलविहारी जवेदिति । १६ । शति । उक्तः प्रयमोद्देशकः । सांप्रतं द्वितीयः समारज्यते। अ(७) एवं तावत्स्त्री सान्निध्ये विपाकान् प्रदर्य स्य चायमनिसंबन्धः श्हानन्तरोद्देशके स्त्रीसंस्तवाचारित्रस्वतत्संस्पर्शजं दोषं दर्शयितुमाह सनमुक्तं स्वनितशीलस्य या अवस्था रहैव प्रादुर्भवति जनुकुंने जोश उवगूहे, आसुजितत्तेण समुवयाइ । तत्कृतकर्मबन्धश्च तदिह प्रतिपाद्यते इत्यनेन संबन्धेनायातएवि स्थियाहिं अणगारा, संवासेण णासमुवयंति।२७। स्योद्देशकस्यादिमसूत्रम् ॥ यथा जातपः कुम्जो ज्योतिषाग्निनोपगूढः समाबिङ्गितोऽनि- ओए सया ण रज्जेज्जा, जोगकामी पुणो विरज्जेज्जा ॥ ततोऽग्निनाभिमुण्येन संतापितः क्षिप्रं नाशमुपैति वीभूय जोगे समणाण सुणेह, जह खंति निक्खुणो एगे।। विनश्यत्येवं स्त्रीभिः सार्ध संवसनन परिजोगेनानगारा नाश अस्य चानन्तरं परस्परसूत्रसंबन्धी वक्तव्यः । स चायं संबमुपयान्ति सर्वथा जातुपकुम्नवत् । व्रतकाठिन्यं परित्यज्य धो विषयपाशैमोहमागच्चति । यतोऽत प्रोज एको रागसंयमशरीराश्यन्ति । २७। द्वेषावयुतः स्त्रीषु रागं न कुर्यात् । परस्परसूत्रसंबन्धस्तु संकुव्वंति पावगं कम्म, पुट्ठा वेगे व माहिसु ॥ लोकनीयमनगारं दृष्ट्वा च यदि काचिद्योषित् साधुमशनानोहं करेमि पावंति, अंके साइणी ममे सत्ति ॥॥ दिना नोवारकल्पेन प्रतारयेत्तत्रौजः सम रज्यतेति तत्राजो तासु संसाराभिष्बङ्गिणीष्वभिसक्ता अवधीरितैहिकामुष्मि- कव्यतः परमाणुजीवतस्तु रागद्वेषवियुतः स्त्रीषु रागादिहैव कापायाः पापं कर्म मै युनासेवनादिकं कुर्वन्ति विदधात । परि वक्ष्यमाणनीत्या नानाविधा विमम्बना अघन्ति तत्कृतश्च कर्म भ्रयाः सदनुष्ठानादेके केचनोत्कटमोहा प्राचार्यादिना चोध- बन्धस्तद्विपाकाचामुत्र नरकादौतीवा वेदना नवन्ति यतोऽत एमाना पवमा हुर्वक्ष्यमाणमुक्तवन्तः । तद्यथा नाहमेवंभूतकुत्र- तन्मत्वा भावौजः सन् सदा सर्वकालं पाऽनर्यखनिषु स्त्रीषु न प्रसूतः एताकार्य पापोपादानतूतं करिष्यामि ममैषा दुहि- रज्येत । तथा यद्याप मोहोदयात् भोगानिलाषी नवेत्तयाप्यतृकल्पा पूर्वमङ्गेशायिनी आसीत् तदेषा पूर्वाभ्यासेनैव हिकामुष्मिकापायान् परिगणय्य पुनस्तान्यो विरज्येत । एतामत्येवमाचरति न पुनरहं विदितसंसारस्वनावः प्राणात्यये तं जवति कर्मोदयात्प्रवत्तमाप चित्तं हेयोपादेयपालोचनया ऽपि व्रतभङ्गं विधास्य ति ॥ किंच झानाडूशेन निवर्तयेदिति । तथा श्राम्यन्ति तपसा खिद्यन्तीति श्रमणास्तेषामपि भागश्त्येतवृष्पत यूयम एतदुक्तं भवति गृह बानस्स मंदयं बीजं, जं च कर्म अवजाणई नुजो ॥ स्थानामाप भोगा विम्म्बनाप्राया यतीनां तु मोगा इत्येतदेव मुगुणं करे से पावं, पूयणकामो विसनेसी ।। शए । विम्यनाप्राय किं पुनस्तकृतावस्या । तथाचोक्तं मुएशिर बास्यास्य रागद्वेषाकुलितस्यापरमार्थदश एतद्धितीय-। इत्यादि पूर्ववत् । यथा यया च भोगानेकेऽपुटधर्माणो भिक्क Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy