SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ इत्थी निधानराजेन्डः। इत्थी वो यतयो विमम्बनाप्रायान् शुञ्जते तथोद्देशकसूत्रेणैव वक्ष्यमा- सकादिना अब्धेन पात्रादेमुखादि क्रियतशति तथा वल्गनि शोन णेनोत्तरत्र महता प्रबन्धेन दर्शयिष्यामि । अन्यैरप्युक्तम् । नानि फलानि नारीकरादीनि अक्षाबुकानि वा त्वमाहरानयेति । "कृशः काणः खजः श्रवणरहितः पुच्छविकाः कुधा कामो- यदिवा वाफशानिच धर्मकथारूपाया व्याकरणादिव्याख्याजीर्णः पिउरककपालार्दितगलः । घृणैः पूय किन्नैः कृमिकुन- नरूपाया वाचो यानि फलानि वस्त्रादिवानरूपाणि तान्याहरेति शतैराविनतनुः शुनीमन्वेति श्वा हतमपि च हन्त्येव मदनः॥" | ॥४॥ अपिच॥ (८) जोगिनां विमम्बनां दर्शयितुमाह ॥ दारूणि साग पागाए, पज्जोन वा जविस्सती राओ। अहतं तु भेदमावन-मुच्छितं जिक्खु काममतिवद ॥ पाताणि य मेरयावेहि, एहि तामेपिडओ मद्दे ॥ ५॥ पलिनिंदियाएं तो पच्चा, पादुघट्टमुछिपहाणंति॥३॥ यथा दारूणि काष्ठानि शाकं पक्कवस्तुमादिकं अपशाकं अथेत्यानन्तर्यामः । तुशब्दो विशेषणार्थः स्त्रीसंस्तवादनन्त- तत्पाकार्थ कचिदन्नपाकायेतिपाठस्तत्रानमोदकादिकमिति र निर्बु साधु नेदं शीलभेदं चारित्रस्खलनमापन्नं प्राप्तं सन्तं रात्रौ रजन्यां प्रद्योतो वा नविष्यतीति कृत्वा अता अटवी स्त्रीषु सूचितं गृरुमध्युपपञ्चं तमेव विशिनष्टि । कामेष्विच्ग- तस्तमाहरेति । तथा पात्राणि पतगृहादीनि रञ्जयोपय येन मदनरूपेषु मतेर्बुकर्मनसो वा वर्तनं प्रवृत्तिर्यस्यासौ काम- सुखेनैव भिकाटनमहंकरोमि । याद वा पादावलक्तकादिना मतिवर्तः कामानिलाषुक इत्यर्थः । तमेवंतूतं परिभिद्य मद रजयेति । तथा परित्यज्यापरं कर्म ताबदेह्यागच्छ में मम पृष्ठज्युपगतः श्वेतकृष्णप्रतिपन्नो मशक श्त्येवं परिकाय यदि मुत्प्राबल्येन मर्दय बाधते ममाङ्गमुपविष्टाया अतः संहारयवा परिनिद्य परिसार्यात्मसात्कृतं चोचार्येति । तद्यथा मया पुनरपरं कार्यशेषं करिष्यसीति ॥५॥ किंचतव लुश्चितशिरसो जखमलावियतया पुर्गन्धस्य जुगुप्सनीय वत्थाणि य मे पमिलेहेहि, अचंपाणंच प्राहरा हित्ति । कक्कायकोवस्तिस्थानस्य कुलशीलमर्यादाबजाधर्मादीन परि- गंधं च रओहरणं च, कासवगं मे समणु जाणाहि ॥६।। त्यज्यात्मादत्तस्त्वं पुनरकिंचित्कर श्त्यादि भणित्या प्रकुपि- वस्त्राणि च अम्बराणि मे मम जीर्णानि वर्तन्तेऽतःप्रत्युपेतायास्तस्या असौ विषयमूर्जितस्तत्प्रत्यापनार्थ पादयोनि- कस्वान्यानि निरूपय यदि वा मलिनानि रजकस्य समर्पय पतितः । तथा चोक्तम् । “ व्यजिनकेसरवृहाच्चरसश्च मद्यपाधं वा मूषिकादिभयात्प्रत्युपेवस्वेति । तया अन्नपासिंहा नागाश्च दानमदराजिकृशैः कपोझैः । मेधाविनश्च पुरु- नादिकमाहरानयोत तथा गन्धं कोष्टपुटादिकग्रन्थि वा हिरषाः समरे च शूराः स्त्रीसन्निधौ परमकापुरुषा प्रवन्ति" एयं तथा शोजनं रजोहरणं तथा लोर्च कारयितु महमशक्ते॥१॥ ततो विषयेष्वेकान्तेन मृर्चित ति परिज्ञानात्पश्चा त्यतः काश्यपं नापितं मच्चिरो मुम्नाय श्रमणानुजानीहि त्पादं निजवामचरणमुकृत्योरिक्षप्य मूर्ध्नि शिरसि प्रधान्ति ता येनाहं वृहत्केशानपनयामीति ॥६॥ मयन्त्येवं विमम्बनां प्रायन्तीति" ॥२॥ अन्यच्च ___किंचान्यत्जा केसिआणं मए निक्खु, णो विहरे सहणमिथिए । अदु अंजर्णि अलंकारं, कुक्कुमयं मे पयच्ाहि॥ केसाण विह झुचिस्स, नन्नत्य मए चरिकासि ॥ ३ ॥ लोकं चलोछकुसुमं च, वेणुपलासियं च गुलियं च ।। कुटुं तगरं च आगरु, संपिठं सम्म उसिरेणं। केशाः विद्यन्ते यस्याः सा केशिका णमिति वाक्याबंकारे। तेवं मुहलिजाए, वेणुफलाई सन्निधानाए ॥७॥ हे निको! यदि मया स्त्रिया नार्यया केशवत्या सह नो विहरेस्त्वं सकेशया स्त्रिया जोगान् जुआनो ब्रीमायादवहसि ततः केशा अथ शब्दोधिकारान्तरप्रदर्शनार्थः पूर्वलिङ्गस्थोपकरणान्यधिनप्यहं त्वत्सङ्गमाकारिणी मुश्चिष्याम्यपनेष्यामि । प्रास्तां कृत्याभिहितमधुना गृहस्थोपकरणान्यधिकृत्याभिधीयते तद्यथा तावदलंकारादिकमित्यपि शब्दार्थः अस्य चोपक्षकणार्थत्वाद (अंजणीमिति) अाणिकां कजलाधारनूतां नलिकां मम प्रन्यदापि पुष्कर विदेशगमनादिकं तत्सर्वमहं करिष्ये त्वं पुनर्न यच्चस्वेत्युतरत्रक्रिया । तथा कटककेयूरादिकमकारंवा तथा मया रहितो नान्यत्र चरेः । श्दमुक्तं भवति मयारहितेन भव (कुक्कुमयंति) खुंखुणकं मे मम प्रयच्छ येनाहं सर्वालङ्कारविन्नू ता कणमपि न स्थातव्यमेतावदेवाहं प्रवन्तं प्रार्थयामि अहम षितावीणाविनादेन भवन्तं विनोदयामि तथा सोधं च बोधकुसु मंच। तथा (वेणुफलासियंति) वंशात्मिका श्लकणत्वक पि यद्भवानादिशति तत्सर्व विधास्य इति ॥ ३॥ (8) इत्येवमतिपेशलैर्विधम्मजननैरापातन कैरानापैर्विश्र काष्ठिका सा दन्तैामहस्तेन प्रगृह्य दक्किणहस्तेन वीणावघा. म्नयित्वा यत्कुर्वन्ति तहयितुमाह ॥ द्यते । तथौषधगुटिकां तथाजूतामानय येनाहमविनष्टयौवना अह एं स होई उपनको, तो पेसंति तहा नूएहिं। भवामीति ॥ ७॥ तथा ( कुट्टमित्यादि ) कुष्ठमुत्पलकुष्ठं तथा ऽगरं तगरं च एते द्वे अपि गन्धिकद्रव्ये पतत्कुष्ठादिकमुशीरे अलानच्छेदं पेहेहि, वग्गुफबाई आहहित्ति ॥ ४॥ ण वीरणीमूलेन संपिष्टं सुगन्धि नवति यतस्तत्तथा कुरु तथा अयेत्यानन्तर्यार्थः णमिति वाक्याझंकारे विश्रम्नालापानन्तरं तैलं बोधकुङ्कमादिना संस्कृतं मुखमाश्रित्य (जिंजपत्ति) अ. यदासा साधुर्मदनुरक्त इत्येवमुपलब्धो भवत्याकारैरिङ्गितै ज्यङ्गाय कियस्व। एतमुक्तं नवति । मुखात्यङ्गार्थ तथाविध भ्रष्टया वा महशग इत्येवं परिझातो भवति तानिः कपटना संस्कृतं तैलभुपाहरेति येन कान्त्युपेतं मे मुखं जायेत ( वेणुटकनायिकाग्निः स्त्रीभिस्ततस्तदभिप्रायपरिज्ञानात्तरकाझं फबाति) वेणुकाण करएमकपेटिकादीनि सन्निधिः सतथाभूतैः कर्मकरव्यापारैरपशब्दैः प्रेषयान्त नियोजयन्ति । निधानं वस्त्रादेर्व्यवस्थानं तदर्थमानयेति ॥ ७॥ किंचयदि वा तथाभूतैरिति सिङ्गास्थयोम्यापारैः प्रेषयन्ति तानेव दयितुमाह । अबाबुतुम्धं विद्यते येन तदसाबुच्छेदं पिप्पल नंदी चुम्मगाई पाहराहिं, बत्तोवाणहं च जाणाहिं। कादिशस्त्र ( पहाहित्ति) प्रकस्व निरूपय बन्नस्वेति येन पिप्प- । सत्यं च सूबच्चेज्जाए, आणीसंच वत्थयं रयावहिाणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy