________________
(६२८) स्थिलिंगसिद्ध श्रभिधानराजन्षः।
इथिलिंगसिद्ध किन पर्याप्तं यदि वा मायावी महासश्चायमित्येवं तथावि- अवि हत्यपादच्छेदाए, अदुवा वकमंस नकते। दस्तद्विदो जानन्ति । तथाहि प्रच्छन्नकार्यकारी न मां कश्चि- अवितेय साजितावणानि,निम्नत्यिय खारसिंचणाइंच।। जानातीत्येवं रागान्धो मन्यते अथ चतं तद्विदो बदन्ति । तथाचोक्तं । “न य लोणं लोणि
स्त्रीसंपर्को हि संसर्गिणां हस्तपादच्छेदनाय नवति । अपि णय ओपिजश् वयं च तेलं वा । किहसका पंचेत अत्ता अणहूय कल्लाणो" ॥१॥ १० ॥
संभावने संभाव्यत पतन्मोहातुराणां संबन्धारूस्तपादच्छेकिंचान्यत् ॥
दादिकम् । अथवा बर्नमांसोत्कर्तनमाप तेजसाग्निनाऽभितासयं मुकर्म च न बदति, प्राइचो विपकत्थति बाले।
पनानि स्त्रीसंबन्धिनिरुत्तेजितैराजपुरुषैर्भटित्रकाण्यपिक्रियन्ते वेयाण वीमाकासी, चोजतो गिलाइसे नुजो ॥१॥
या दारिकास्तथा वास्यादिना तक्तयित्वा कारोदकसेचनानि
च प्रापयन्तीति ॥ २१ ॥ अपिचस्वयमात्मना प्रच्छन्नं यदुष्कृतं कृतं तदपरेणाचार्यादिना पृष्टो म वदति न कथयति यथाहमस्याऽकार्यस्य कारीरीति स च
अमुकम्मणासनेदं, कंठच्छेदणं तितिक्खंति ॥ प्रच्छन्नपापो मायावी स्वयमवदन् यदा परेणादिष्टश्वोदितोप
इत्थ पावसंतत्ता, न य विति पुणो न काहिंति ॥२॥ सन् बालोझोरागषकलितोवा प्रकत्यते प्रात्मानं श्लाघमानो
अथ कर्णनासिकाच्छेदं तथा कएपच्छेदनं च तितिक्कन्ते कार्यमपलपति वदतिचयथाहमेवंचूतमकार्यकथं करिष्ये श्त्येवं
स्वातदोषान्सहन्ते श्स्येवं बहुविधां विसम्बनामस्मिन्नेष मानु धार्धात्प्रकत्यते। तथा वेदः पुंवेदोदयस्तस्यानुषीच्याऽनुकूट्यं
थेच जन्मनि पापेन पापकर्मणा संतप्ता नरकातिरिक्त वेदनामैथुनाभिसा तन्माकार्षीरित्यवं नूयः पुनश्चोधमानोऽसौ ग्या
मनुभवन्तीति । न च पुनरेतदेवं नूतमनुष्ठानं करिष्याम इति यति ग्लानिमुपयात्यकर्णश्रुतं विधत्ते मर्मविको वा सखेदमिव
अषत इत्यवधारयन्तीति यावत् । तदेवमैहिकामुष्मिका पुःखभाषते । तथा चोक्तम् । “संभाव्यमानपापोह-मपापेनापि किं
विमम्बना अप्यङ्गीकुर्वन्ति नपुनस्तदकरणतया निवृत्ति प्रतिमया। निर्विषस्यापिसर्पस्य, भृशमुद्विजते जन" इति अपिच ।
पद्यन्त इति भावः ॥२२॥किंचान्यत्उसिया विशत्यिपोसे सुपुरिसा इस्थिवेयखदना।
सुतमेतमेवमेगेसिं, इस्थि वेदेति हु सुयक्वायं ।। पमा समानतावेगे, नारीण वसं उवकसति ॥२०॥
एवं पिताव दित्ताणं, अदुवा कम्मणा अवकरेंति॥२३॥ त्रिय पोषयन्तीतिलीपोषका अनुष्ठानविशेषास्तेषूषिता व्यव
श्रुतमुपलब्धं गुर्वादेः सकाशाल्लोकतो वा पतदिति यत्पूर्वमास्थिता अपि पुरुषा मनुष्या नुक्तभोगिनोपीत्यर्थः खीवेदशा:
ख्यातम् । तद्यथा । पुर्विज्ञेयं स्त्रीणां चित्तं दारुणः खीसंबन्ध खीवेदोमायाप्रधान श्त्येवं निपुणा आप तथा प्रजया श्रौत्पत्ति
विपाकस्तथा चलस्वनावाः । खियो दुष्परिचारा अदी
प्रेक्विायः प्रकृत्या सच्च्या भवन्त्यात्मगर्विताश्चेत्येवमेकेषां स्था क्यादिबुध्या समन्विता युक्ता अप्यके महामोहान्धचेतसो नारीणां सम्यक् स्त्रीणां संसारावतरणवीथीनां वशं तदायत्त.
ख्यातं जवति लोकश्रुतिपरंपरया चिरंतनाख्यासु वा परिकातं
भवति । तथा स्त्रियं यथावस्थितस्वजावतस्तत्सबन्धविपातामुपसामीप्येन कषन्ति व्रजन्ति यद्यत्ताः स्वमायमाना अपि कार्यमकार्य वा युवते तत्तत्कुर्वते न पुनरेतजानन्ति यथता एवं
कतश्च वेदयति झापयतीति स्त्रीवेदो वैशिकादिकं खीस्व
भावावि वकं शामिति । तमुक्तम् । “दुर्गाचं हृदयं यभूता नवन्तीति । तद्यथा “पता इसन्ति च रुदन्ति च कार्यहे. तो-विश्वासयन्ति च नरं न च विश्वसन्ति । तस्माचरेण कुल.
थैव वदनं यदर्पणान्तर्गतं, नावः पर्वतमार्गदुर्गविषमः स्त्रीणांन
विज्ञायते॥ चित्तं पुष्करपत्रतीयतरसं नैकत्र संतिष्ठते गार्यो शीलसमन्वितेन, नार्यः श्मशानघटिका श्व वर्जनीया ॥१॥
नाम विषारैरिव लता दोषैः समं वर्धिता ॥१॥ अपिच । तया "समुद्रवीचीव चस्वजावाः संध्याभ्ररेखेव मुहर्त
"सुह विजयासु सुटु वि, पियासु सुटु सरूपसरासु। असु रागाः। खियः कृतार्थाः पुरुषं निरर्थकं निष्पीमितासक्तकव.
माहि लियासु य, वीसंभो नेव कायब्बो ॥१॥ उज्केट त्यजन्ति ।।३॥" अत्र च स्त्रीस्वभावपरिझाने कथानकमि
अंगुलीसो, पुरिसो सयलंमि जीवस्रोयम्मि । कामे त दम् । तद्ययैको युवा स्वगृहानिर्गत्य वैशिर्ककामशास्त्रमध्ये
पण नारी, जेण न पत्ता दुःखाई ॥२॥ अह एयाणं पगई तुं पाटलिपुत्र प्रस्थितः । तदन्तरानेऽन्यतरप्रामवर्तिन्यैकया
सव्वस्स करेंति वेममास्साई तस्स ण करति णवर, जस्स योषिताऽनिहितस्तद्यथा सुकुमारपाणिपादशोभनाकृतिस्त्वं
अन चेव कामेहिं ॥३॥ किंच कार्यमह न करिष्यामीत्येवक प्रस्थितोऽसि तेनापि.यथास्थितमेव तस्य कथितम् । तथा
मुक्त्वापि वाचा ( अदुवति) तथा पि कर्मणापि क्रियया ऽप चोक्तं वैशिक पवित्वा मम मध्येनागन्तव्यं तेनापि तथैवा- कुवन्तीति विरूपमाचरन्ति । यदिवा प्रतः प्रतिपाद्यापि शा ज्युपगतम् । अधीत्य चासी मध्येनायातस्तया च स्नाननो- स्तुरेवापकुर्घन्तीति ॥२३॥ जनादिना सम्यगुपचरितो विविधहावनावैश्वापहतहदयः
सूत्रकार एवं तत्स्वरूपाविष्करणायाह । संस्तां हस्तेन गृह्णाति ततस्तया महता शब्देन फूत्कृत्य ज- अन्न मणेण चिंतेति वाया अनं च कम्मणा अन्न । नागमनावसरे मस्तके वारिवर्डनिका प्रक्किप्ता । सतो लोकस्य
तम्हाणसहहिं जिक्खू बहुमायाओशथियो एचा ।२४। समाकुले पवमाचष्टे यथायं गले लग्ननोदकेन मनाक मृताततो
पातामोदरगम्नीरेण मनसाऽन्यश्चिन्तयन्ति तथा श्रुतमात्रपेश मयोदकेन सिक्त शति गते च मोके कि स्वया वैशिकशास्त्रो.
या विषाकदारुणया वाचा अन्यद्भाषन्ते। तथा कर्मणानुष्ठाने पदेशेन खीस्वनावानां किं परिकासमित्येवं स्त्रीचरित्रं दुर्वि
नान्यनिष्पादयन्ति यत एवं बहुमायाः त्रिय इति एवं ज्ञात्वा केयमिति नात्रास्था कर्तव्येति तथाचोक्तम् । "हृद्यन्यद्वाच्यन्य
तस्मात्तासां भिक्षुः साधुन श्रद्दधीत तत्कृतया माययाऽऽस्मानं कर्मण्यन्यत्पुरोथ पृष्ठऽन्यत् ॥ अन्यत्तव मम चान्यत् स्त्रीणां
न प्रतारयेत् । दत्तायशिकवत् । अत्र चैतत्कथानम् । दत्तासर्व किमप्यन्यत्" ॥२०॥
घेशिक एकया गणिकया तैस्तैः प्रकारैः प्रतार्यमाणोपिता नेसाम्प्रतमिहनोक पर सीसम्बन्धविपार्फ दर्शयितुमाह॥ एवान् ततस्तयोक्तं किं मया दौाग्यकातिया जीवन्त्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org