SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ माहार अभिधानराजेन्द्रः। आहार स्वमुक्तं भवति जीवतामेव गोमहिप्यादीनां चर्मणोतः प्रा- तसथावरजोणियाणं उदगाणं सरीरा णाणावमा जाव णिनः संमूवते ते च तन्मांसचर्मणी भक्कयति भक्कयंतश्च मक्खायं ॥३१॥ बर्मणो विवराणि विदधतिगच्छोणितेषु विवरेषु तिष्ठतस्तदेव भथापरमाख्यातमिहास्मिन् जगति उदकाधिकारेवा एके सशोणितमाहारयति। तया अचित्तगवादिशरीरेऽपि तया सचि स्वास्तथाविधकर्मोदयातवशोत्पन्नत्रसस्थावरशरीराधारमु सचित्तवनस्पतिशरीरेऽपि धुणकीटकाः संमूळते ते चतत्र दकं योनिरुत्पत्तिस्थानं येषां ते तथा तथोदकसनवा यावत्कर्मसंमूतस्तचरीरमाहारयंतीति ॥ २९॥ निदानेन तत्रोत्पित्सवस्त्रसस्यावरयोनिकेषदकेष्वपरोदकतया साम्प्रतमपकार्य प्रतिपादयिषुस्तत्कारधनूतवातप्रतिपाद- विवर्ततेसमुत्पद्यते ते चोदकजीवास्तेषां प्रसस्थाधरयोनिकानानपूर्वकं प्रतिपादयतीत्याह । मुदकानां स्नेहमाहारयंत्यन्यान्यपि पृथिव्यादिशरीराण्याहार प्रहावरं पुरक्खायं इहेगतिया सत्ता हाणाविहजोणि- यति । तच पृथिव्यादिशरीरमाहारितं सत् सारूप्यमानीयात्मया जाव कम्मणियाणणं तत्थ वृक्कमाणाणाविहाणं तस सात्मकुर्वत्यपराएयपि तत्र प्रसस्थावरशरीराणि निवते ते तेषां थावराणं पाणाणं सरीरेषु सचित्तेसु वा अचित्तेसु वा तं चोदकयोनिकानामुदकानां नानाविधानि शरीराणि निव तन्ते श्त्येतदाख्यातम् ॥ ३१॥ सरीरगंवायमंसिकंवा वायसंगहियं वा वायं परिगहियं उद्द तदेवं प्रसस्थावरसंजवमुदकयोनित्वेन प्रदाऽधुना निर्विवाएसु जहानागी जबति अहेवाएसु अहेलागी जवति शेषणमकायसंनवमेवाप्कायं दर्शयितुमाह । तिरियंवाएसु तिरियं जागी जबति तं जहा ओसाहिमए अहावरं पुरकरवायं इहे गतिया सत्ता उदगजोणियाणं महियाकरए हरताए सुकोदए ते जीवा तेसिं णाणा जाव कम्मनियाणणं तत्थ बुकमा उदगजोणिएम विहाणं तसथावराणं पाणाणं सिणेहमाहारैति ते जीवा उदएस नदगत्ताए विउदृति ते जीवा तेसिं उदगआहारेंति पुढविसरीरं जाव संत अवरे वि य गं तेसिं जोणियाणं जीवाणं उदगाणं सिणेहमाहारेति ते जीवा तसयावरजोणियाणं अोसाणं जाव सुफोदगाणं सरीरा पाहारेति पुढविसरीरं जाव संतं अवरे विय णं जीवाणं णाणावमा जाव मक्खायं ॥ ३० ॥ नदगजोणियाणं उदगाणं सरीरा पाणावना जाव (महावरमित्यादि) प्रथानंतरमेतदयमाणं पुरा पूर्वमाख्यातं मक्वायं ॥ ३२॥ हास्मिन् जगत्येके सत्वास्तथाविधकर्मोदया नानाविधयो (महावरमित्यादि)अथापरमाल्यातमिहास्मिन् जगत्युवकानिकाः संतो यावत्कर्मनिदानेन तत्र तस्मिन्यातयोनिके ऽकाये व्युत्कम्यागत्य नानाविधानां बहुप्रकाराणां प्रसानां परम धिकारे या एके सत्वाःस्वकृतकर्मेदियाउदकयोनिषूदकप्त्पते भूतीनां स्थावराणांच हरितसवणादीनां प्राणिनां सचित्ताचित्त तेच तेषामुदकसंभवानामुदकजीवानामात्माधारनूतानां शरीरदभिनेषु शरीरेषु तदप्कायशरीरं वातयोनिकत्वादकायस्य माहारयंति शेषं सुगमं । याबदाख्यातमिति ॥ ३२॥ पायुनोपादानकारणजूतेन सम्यक् ससिकं निष्पादितं तथा सांप्रतमुदकाधारानपरान् पूतरकादिकांखसान् दर्शयितुमाह । बातेनैव सम्यग्गृहीतमभ्रपटांतरनिर्वृत्तं तथा पातेनान्यो- अहावरं पुरक्खायं श्हेगतिया सत्ता उदगजोणियाणं म्यानुगतत्वात्परिगतं तपोवंगतेषु यतिषवभागी भवत्यप- जाव कम्मनियाणेणं तत्थ वुक्कमा उदगजोगिएमु उदएसु कायो गगनगतवातवशादिवि संमूर्चते जसं तथाधस्तातेषु तशावत्यधोजागीत्यप्काय एवं तिर्यगतेषु र्तियग्भागी तसपाणताए विनति ते जीवा तेसिं उदगजोणियाणं प्रवत्यपकायः। श्दमुक्तं भवति । वातयोनिकत्वादकायस्य यत्र नदगाणं सिणेहमाहारेंति ते जीवा आहारैति पुढवीसरीरं यत्रासौ तथाविधपरिणामपरिणतोनवति तत्र तत्र तत्कार्यनूतं जावसंतं अवरे वियण तेसिं उदगजोणियाणं तसपाणाणं जनमपि संमूर्धते।तस्य चाभिधानपूर्वकं भेदं दर्शयितुमाह। सरीराणाणावमा जाव मक्खायं ॥ ३३॥ तद्यथा(ओससि)अवश्यायः (हिमयेति) शिशिरादा वातेरिता दिमकणाःमिहिका धूमिकाः। करकाम्प्रतीताः(हरतणुयत्ति) ( प्रहाघरमित्यादि ) प्रथापरमेतदाख्यातमिद के सत्वा तृणाप्रव्यवस्थिता जलविदवः शुद्धोदकं प्रतीतमिति । हा हदकयोनिषु चोदकेषु त्रसप्राणितया पूतरकादित्वेन विधर्तन्ते स्मिन्नुदकप्रस्तावे एके सवास्तत्रोत्पद्यते स्वकर्मवशगास्त समुत्पद्यते ते चोत्पद्यमानाः समुत्पन्नाश्च तेषामुदकयोनीनामुद त्रोत्पमास्ते जीवास्तेषां नानाविधानां प्रसस्थावराणां स्वोरप कानां स्नेहमाहारयति शेषं सुगम याबदाख्यातामति ।। ३३॥ स्याधारजूतानां स्नेहमाहारयति ते जीवास्तब्धरीरमाहारयति साम्प्रतं तेजस्कायमुद्दिश्याह ॥ मनाहारकानाजवंतीत्यर्थःशेष सुगमयावदेतदाख्यातमिति३०॥ प्रहावरं पुरक्खायं शहेगतिया सत्ताणाणाविहजोणिया तदेवं वातयोनिकमकार्य प्रदाधुनाऽकायसंभवमेवाकाय जाव कम्मनियाणेणं तत्थ बुकमा हाणाविहाणं तसथावदर्शयितुमाह। राणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा अगअहावरं पुरक्खायं शेगतिया सत्ता उदगजोणिया उद पिकायत्ताए विन{ति ते जीवा तेसिं जाणाविहाण गसंजवा जाव कम्मणियाणेणं तत्थ वुकमा तसथावर- तसथावराणं पाणाणं सिणेहमाहारेंति ते जीवा श्राहाजोणिएसु उदएसु नदगत्ताए विउहन्ति ते जीवा तेसिं तस- रेति पुढविसरीरं जाव संतं अवरे वियणं तेसिंतसथावर थावरजोणियाणं उदगाणं सिणेहमाहारेंति ते जीवा जोणियाणं अगणीणं सरीरा पाणावमा जाव मक्खायं आहारोंत पुढवीसरीरं जाव संतं अवरे वि य णं तेसिं- सेसा तिनि आशावगा नदगाणं ॥३४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy