SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ ( ५२७) आहार अनिधानराजेन्दः । आहार (अहावरमित्यादि) अथैतदपरमाख्यातंश्हास्मिन् संसारे पके साम्प्रतं सोपसंहारद्वारण सर्वजीवान सामान्यता विज केचनसत्वाःप्राणिनस्तयाविधकर्मोदयवर्तिनो नानाविधयोनय णिषुराह। प्राक सन्तः पूर्वजन्मान तथाविधं कर्मोपादाय तत्कर्मनिदानेन __अहावरं पुरक्खायं सन्चे पाणा सव्वेत्तृता सव्वे जीवा नानाविधानां प्रसस्थावराणां प्राणिनां सचित्तेष्वचित्तेषु शरी सव्वे सत्ता णाणाविहजोणिया णाणाविहसंजवा णाणा गेषु चाग्नित्वेन विवर्तन्ते प्रादुर्भवंति। तथाहि । पंचेंद्रियतिरश्चां विहबुक्कमा सरीरजोणिया सरीरसंजवा सरीरबुकमा दंतिमहिषादीनां परस्परं युझावसरे विषाणसंघर्षे सात अग्निरुत्तिष्ठते एवमचित्तेष्वपि तदस्थिसंघर्षादग्रुत्थानं तथा ही- सरीराहारा कम्मोगा कम्पनियाणा कम्मगतीया कम्मजियादिशरीरेष्यपि यथासंभवमायोजनीयं तथा स्थावरण्याप हिश्या कम्मणा चेव विष्परिया समवेति ॥ ३७॥ वनस्पत्युपहादिषु सचित्ताचित्तेष्वग्निजीवाः समुत्पद्यते ते (अहावरमित्यादि) अथापरमेतदाख्यातं । तद्यथा । सर्वे चाग्निजीवास्तत्रोत्पन्नास्तेषां नानाविधानां प्रसस्थावराणां प्राणा प्राणिनो ऽत्र च प्राणिसूतजीवसत्वशम्दाः प-यत्वेन मेहमाहारयति । शेष सुगम यावङ्गवतीत्येवमाख्यातं । अपरे दृष्टन्याः । कथंचिकेदं चाश्रित्य व्याख्येयाः। ते च नानाविधप्रयोऽप्यासापकाः प्राग्वदृष्टव्या ति । योनिका अतो नानाविधासु योनिषूत्पद्यन्ते नारकतिर्यग्नरासाम्प्रतं वायुकायमुद्दिश्याह ।। मराणां परस्परगमनसंभवाते च यत्र यत्रोत्पद्यन्ते तत्तच्चअहावरंपुरक्खायं इहेगतिया सत्ता णाणाविहजोणि- रीराण्याहारयन्ति तदाहारवन्तश्च तत्रागुप्ताश्रवद्वारतया कर्म वशगा नारकतियनरामरगतिषु जघन्यमध्यमोत्कृष्टस्थितयों याएं जाव कम्मनियाणेणं तत्य बुकमाणाणाविहाणं तस अवंति । अनेनेदमुक्तं भवति । यो यागिह भवे स ताहगेधाथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा बाउ मुत्त्रापि नवतीत्येतन्निरस्तं नवति । अपितु कर्मोपगाः कर्मनिकायत्ताए विनइंति जहा अगणीणं तहा जाणियन्वा च दानाः कर्मायत्तगतयो जवन्ति । तया तेनैव कर्मणा सुखसि नारि गमा ॥३५॥ प्सयो ऽपि तद्विपासं पुःखमुपगच्छंतीति ॥ ३७॥ भधापरमेतदाख्यातमित्याद्यग्निकायागमेन व्याख्येयम् । सा- साम्प्रतमध्ययनार्थमुपसंजिघृकुराह ॥ म्प्रतमशेषजीवाधारं पृथिवीकायमधिकृत्याह । से एवमायाणहसे एवमायाणिता आहारगुत्ते सहिए प्रहावरं पुरक्खायं इहेगतिया सत्ता णाणाविहजोणि- समिए सयाजए तिबेमि ॥ बियसुय क्खंधस्स आहारप याणं । जाव कम्पनियाणेणं तत्व बुकमा णाणाविहाणं तस रिमा णाम तईयमज्जयणं सम्मत्तम् ।। थावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा पुढ- ' यदेतन्मयादितः प्रनृत्युक्तं । तद्यथा। यो यत्रोत्पद्यते स तच्च वित्ताए सकरसाए वायत्ताए इमाओ गाहाओ अणु- रीराहारको भवति आहारगुप्तश्च कर्मादत्ते कर्मणा च गंतव्वाश्रो पुढवी य सकरा वा सुयाय जबले सिला य नानाविधासु योनिषु अरहघटीन्यायेन पौनःपुन्येन पर्यट सोणूसे । अयत उय तंव सीसगरुप्प सुवो य वश्रेय ? हरि सीत्येवमाजानीत यूयं पतदिपर्यासं पुःखमुपगतीति । एतत्परिझाय च सदसध्वेिक्याहारगुप्तः पञ्चनिस्समितिभियाले हिंगुलए मणोसिमा सासगंजणपवाले। अन्नपाल स्समितो याद वा सम्यक् कानादिके मार्गे श्तो गतः समिप्पवाल यवायरकाए मणिविहाणागोमेज्जए य रूयए तस्तथा सह हितेन वर्तते सहितः सन् सदा सर्वकालं याव अंके फलिहिय लोहियक्खे य । मरगयममारगोनूयमो- दुवासंतावद्यतेत तत्संयमानुष्टाने प्रयत्नवान् भवेदिति।शति यग इंदणीले य ३ चंदण गेरुयहंसगन्ने पुलए सोगंधिए य परिसमात्यो ब्रवीमीति पूर्ववत् । गतोऽनुगमः साम्प्रतं नयाबोकच्चे । चंदपजवेरुम्मिए जलकंते सूरकंते य एयाओ स्ते च प्राग्वदूदृष्टव्याः॥३०॥ समाप्तमाहारपरिकाख्यं तृतीयम ध्ययनम् ॥ ३॥ एएमुजाणियमा एओगाहाम्रो जाव सूरकंताए विदंति आहारस्य दिक्॥ ते जीवा तेसिंणाणाविहाणं तसयावराणं पाणाणं सिणेह माहारेति ते जीवा आहारेंति पुढविसरीरं जाव संतं अवरे हिं दिसाहिं जीवाणं आहारे पवत्तइ । वि य एं तेसिं तसथावरजोणियाणं पुढवीणं जाव तंजहा पाणाए जाव अहाए॥स्था ग०६। सूरकताणं सरीरा णाणावाणा जाब मक्खायं सेसं आहारः प्रतीतः सोऽपि षट्स्वेव दिनु एतद्व्यवस्थितप्रदे शावगादपुदवानामेव जीवेन स्पर्शनात्स्पृष्टानामेवाहरणात् । तिएिण आलवगा जहा उदगाणं ॥ ३६॥ स्था० टी० ।। जीवा० प्र०१॥ स च देशतः सर्वतश्च । अथापरमेतत्पूर्वमाख्यातं के सत्वाः पूर्वं नानाविध दोहिंगणेहि आया आहारइ देसेण विसव्वेण वि। योनिकाः स्वकृतकर्मवशा नानाविधनसस्थावराणां शरीरेषु पृथिवीत्वनोत्पद्यन्ते। तद्यथा।सपेशिरस्सु मणया, करिदंतेषु आहारयति देशेन मुखमात्रेण सर्वेण भोज आहारापेक्कया मौक्तिकानि, स्थावरेष्वपि वेएवादिषु तान्यवेति । एवमचित्ते आहारमेव परिणमयति परिणामन्नयति खबरसविनागेन भक्ता पूपलादिषु सवण नावनोत्पद्यन्ते । तदेवं पृथिवीकायिका नाना श्रयदेशस्य प्लीहादिना रुरुत्वात् देशतोऽन्यथा सर्वतः । स्था० ग०टी० ॥ विधासु पृथिवीषु शर्करावाबुकोपयशीतालवणादिभावेन चतुर्गतिषु आहारः॥ तथा गोमेदकादिरलभावेन च बादरमणिविधानतया समुत्प धन्ते । शेष सुगम । यावश्चत्वारोऽप्याज्ञापका सदकागमेन रइयाणं चरबिहे आहारे पन्नत्ते तंजहा । नतव्या शत ॥ ३६॥ इंगाझोनमे मुम्मुरोनमे सीयने हिममीयो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy