SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ (५२५) पाहार अभिधानराजेन्डः। माहार इत्थीए पुरिस जाव एत्यणं मेहुणं एवं तं चेव नाण तद्यथा । सा पकिणी तदंगकं पक्काज्यामावृत्य तावत्तिष्ठति तेसिंच णे अंमं वेगश्या जणयति पायं वेगश्या जण यावत्तदंगकं तदृष्मणा हारितेन वृषिमुपगतं सत् कालावस्था परित्यज्य चंचादिकानवयवान् परिसमापय्य भेदमुपयाति यंति से अमे नन्जिज्जमाणे इत्य वेगइया जणयति परिसं तदुत्तरकासमाप मात्रोपनीतेनाहारेण वृद्धिमुपयात शेष विणपुंसगं पि ते जीवा महरा समाणा वानकायमा प्राग्वत् ॥१६॥ हारेति प्राणपुवणं बुला वणस्सकायं तसथावरपाणे ते विकमेन्द्रियाणाम्। जीवा आहारैति पुदवि सरीरं जाव संतं अवरे वियणं तेसिं व्याख्याता पंचेंडिया मनुष्यास्तिर्यञ्चश्व तेषांचाहारोवेधा। णाणाविहाणं नरपरिसप्पयनयरतिरिक्खा पंचिंदियअ आभोगनिवर्तिताऽनाजोगनिवर्तितश्च तानाजोगनिवर्तितः । प्रतिकण जाब्याजोगनिवर्तितस्तु यथास्वं कुवेदनीयोदयहीणं जाव महोरगाणं सरीराणाणावरमा णाणागधा जाव जावीति । मक्खायं ॥४॥ सांप्रत विकलेंद्रियानुद्दिश्याह । टी.नानाविधानां बहुप्रकारणामुरसाये प्रसप्पैति तेषां तद्यथा अहावरं पुरक्खायं इहेगतिया सत्ताणाणाविहजोणिया अहीनामजगराणामाशालिकानां महोरगाणं यथावकाशेन णाणाविहसंजवा णाणाविहवुकमा तज्जोणिया तस्संजवा यथाबीजत्वेन चोत्पत्त्यांमजत्वेन पोतजत्वेन वा गर्भानिर्गच्छ तबुकमा कम्मोवगा कम्मणियाणेणं तत्थ बुक्कमा णाणातीति ते च निर्गता मातुरूप्माणं वायुं चाहारयांत तेषां जाति प्रत्ययेन तेनैवाहारेण कीरादिनैव वृद्धिरुपजायते। शेषं सुगमं विहाणं तसथावराणं पोग्गलाणं सरीरेसु वा सचिचेसु याबदाख्यातमिति॥ वा अचित्तेसु वा अणुसुयत्ताए विउति ते जीवा तेसिं सांप्रतं तुजपरिसर्पानुद्दिश्याह॥ णाणाविहाणं तसथावराणं पाणाणं सिणेहमाहाति ते प्रहावरं पुरक्खायं णाणाविहाणं जयपरिसप्पथलयरपं जीवा आहारैति पुढवीसरीरं जाव संतं अवरे विय णं चिंदियतिरिक्खजोणियाणं तं जहा । गोहाणं नन तेसिं तसथावरजोणियाण अणुसूयगाणं सरीरा पाणाव लाण सिंहाणं सरमाणं ससाणं सरघाणं खराणं घर मा जाव मक्खायं ॥ ७ ॥ कोशनियाण विस्सनराणं मुसगाणं मंगुसाणं पयत्नाइ (भहावरमित्यादि) अथानंतरमेतदास्यातमिहास्मिन् संसारे याणं विरालियाणं जोहाणं चनप्पाइयाणं तेसिं च णं एके केचन तथाविधकर्मोदयवार्तिनःसत्वाः प्राणिनो नानावि अहावीएणं अहावगासेणं इत्थीए पुरिसस्स य जहा धयोनिकाः कर्मनिदानेन स्वरुतकर्मण उपादाननूतेन तत्रोजरपरिसप्पाणं तहा जाणियध्वं जाव सारूविक सतं त्पत्तिस्थाने उपक्रम्यागत्य नानाविधत्रसस्थावराणां शरीरेषु अचित्तेषु सचित्तेषु वा (अणुसुयत्तापत्ति) अपरशरीराअवरे वियणं तेसिं णाणाविहाणं नुयपरिसप्पपचिदि भिततया परनिश्रया विवर्तते समुत्पद्यते शति यावत् तेच जीवा ययनयरतिरिक्खाणं तं गाहाणं जाव मक्खायं ॥२५॥ विनीयाः सचित्तेषुमनुष्यादिशरीरेषयकामिकादिकत्वेनोटी० नानाविधाज्या नुजाज्यां ये परिसर्पति तेषां । तद्यथा। स्पद्यते। तथा तत्परिनुज्यमानेषु मंचकादिवचित्तेषु मत्कुणत्वे गोधानकुमादीनां स्वकर्मोपात्तन यथाबीजेन यथावकाशेन नाविर्भवंति तथाऽचित्तीभूतेषु मनुष्यादिशरीरकेषु विकधिचोत्पत्तिर्भवतिातेचांमजत्वेन पोतजत्वेनचोत्पन्नास्तदनंतरंमा- यशरीरेषु वा ते जीवा अनुस्यूतत्वेन परनिश्रयाः कृम्यादित्वेनोतुरूष्मणावायुना वाहारितेन वृमिमुपयाति शेष सुगम यावदा- त्पद्यते । अपरे तु सचित्ते तेजाकायादी मूषिकादित्वेनोस्पयंते ख्यातमिति । यत्र चानिस्तत्र वायुरित्यतस्तदुवा अपि व्याः तथा पृ सांप्रत खेचरानुदिश्याह ॥ थिवीमनुचित्य कुंयुपिपीलिकादयो वर्वादावूष्मणा संस्वेदजा अहावरं पुरक्खायं णाणाविहाणं खहचरंपचिंदियतिरि जायते तथोदके पूतरका मोल्लणकन्चमरिकाच्छेदनकादयःस मुत्पद्यते तया वनस्पतिकाये पनकतमरादयो जायते तदेवं क्खजोणियाणं तं जहा चम्मपक्खीणं सोमपक्वणिं समु ते जीवास्तानि स्वयोनिशरीराण्याहारयतिइत्येवमाख्यातमिति । ग्गपक्खीणं विततपक्खीणं तेसिं च णं अहावीएणं सांप्रतं पंचेंद्रियमूत्रपुरीषोदनवानसुमतः प्रतिपादयितुमाह अहावगासेणं इत्यीए जहा उरपरिसप्पाणं नाणत्तं ते एवं दुरूवसंजवत्ताए ॥ २॥ जीवा महरा समाणा मानगात्तसिणेहमाहारेति भानु- एवमिति पूक्तिपरामर्शः । यथा सचित्ताचित्तशरीरनिश्रया पुबेणं बुला वणस्सतिकायं तसयावरे य पाणे ते जीवा विकडियाः समुत्पद्यते तथा तत्संभवेषु मूत्रपुरीषवांतादिषु अपरे जंतवोटविरूपं रूपं येषां क्रम्यादीनां ते दुरूपास्तआहारैति पुढविसरीरं जाव संतं अवरे वि य णं तसिं संभवत्वेन तनावनोत्पद्यते ते चतत्र विष्ठादौ देहानिर्गते. णाणाविहाणं खाचरपंचिंदियतिरिक्खजोणियाणं चम्म ऽनिर्गते वा समुत्पद्यमाना उत्पन्नाश्च तदेव विष्ठादिकं स्वयोपक्खीणं जावमक्खायं ॥ २६ ॥ निनूतमाहारयति । शेषं प्राग्यत् ॥२०॥ नानाविधानां खेचराणामुत्पत्तिरेवं अष्टव्या यया चर्मपक्किणां एवं खुरदुगत्ताए ॥२०॥ चर्मकीटवल्गुलीप्रभृतीनां तया झामपक्तिणां सारसराजहंस- सांप्रतं सचित्तशरीराश्रयान् जंतून प्रतिपादयितुमाह ( एवं काकबकादीनां समुपकिविततपक्षिणां वहिडीपवर्तिनामतेषां खुरगुत्तापश्त्यादि) एवमिति यथा मूत्रपुरीषादावुत्पादस्तथा यथाबीजेन यथावकाशेन चोत्पन्नानामाहारक्रियेचमुपजायते । तिर्यकशरीरेषु । खुरदुगत्ताएत्ति । चर्मकीटतया समुत्पते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy