SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ आहार मता नपुंसकस्य कारणतां प्रतिपद्यते । तथा यथावकाशनेति । योऽर्थस्यावकाश मातुरुदरकुत्यादिकस्तत्रापि किन नामा स्त्रिया दक्षिणा कुकिः पुरुषस्योभयाश्रितः पंढ इति । अत्र चाविध्वस्ता योनिरविध्वस्तं बीजमिति चत्वारो भंगाः तत्राप्याद्य एव मंग उत्पत्तेरवकाशोन शेषेषु पुंसयोर्वेद ये सति पूर्वकर्मनिवर्तितयां पोनी मैथुनाधिको रताभिला षोदयजनितोऽग्निकारणयोररणिकाष्ठयोरिव संयोगः समुत्पद्यते तत्संयोगे च तच्छुक्रशोणिते समुपादाय तत्रोत्पित्सवो जंतव स्कार्मणाज्या शरीराज्यां कर्म नितास्तत्रोत्पचंते तेच प्रथममुनयोरपि स्नेहमाचिन्वत्यविभ्यस्तायां योनी सत्यामिति । विध्वस्यते तु योनिः "पंचपंचाशिका नारी सप्तसप्ततिः पुरुष इति” तथा द्वादश मुहुर्त्तानि यावच्तुक्रशोणिते श्रविध्वस्तयोनि प्रवतस्तत ऊर्ध्व ध्वसमुपगच्छत इति । तत्र जीया उजयोरपि मा स्वकर्मविपाकेन यथा स्वं स्त्रीपुत्रपुंसकभावेन । ( विचतिति ) वर्तते समुत्पद्यंत इति यावत् । तडुतरकालं च स्त्री कुक्की प्रतिप्ताः सन्तः स्त्रिया हा रितस्याहारस्य निर्यासं समाददति तत्कोनच ते जंतून क्रमोपचयादानेन क्रमेण निष्पत्तिरुपजायते ( सप्ताह कल दोसता इत्यादितमनेन क्रमेण तदेकदेशेन या मातुराहारमोजसा मित्रेण वा झोमनिर्वानुपूर्वेणाहारयति यथाकममानुपूर्वेण वृद्धिमुपागताः संतो गर्नपरिपार्क गर्न यति मनुमतो मातुः कायादजिनियर्तमानाः पृथग्भवंतः संतस्तद्योर्निर्गति । ते च तथाविधकर्मोदयादात्मनः स्त्रीभावमप्येकदा जनवादयत्यपरे केचना नपुंसकमा च । इदमुक्तं नवति । स्त्रीपुंनपुंसकभावः प्राणिनां स्वकृतकर्म निवर्तितो भवति न पुनर्यो पर नवे सोमवारयेति ते दर्जातवाका संतः पूर्वभवान्यासादाहाराजियामिति मातुः स्तन्यमाहारयेति तदाहारेण चानुपू. व्येण च वृद्धास्तचरका नवनीतस्योदनादिकं याय व्यापाद भेजते तचादार ने पगताखसार स्थापना नस्ते जीवा आहारयंति तथा नानाविधपृथिवीशरीरं लवणा. दिकं सचेतनं घाहारयंति तचाहारितमात्मसात्कृतं सारूप्य मापादितं सत्रसार मांसमेदोऽस्थिमणि घातय इति सा व्यवस्थापयत्यपि तेषां नानाविधमनुष्याणां शरीराणि नानावर्णम्याविर्भवति । ते च तद्योनिकत्वात्तदाचारलतानि नानावर्णानि शरीराख्यादरपंत Jain Education International ( ५२४ ) अभिधानराजेन्द्रः । मिति ॥ २१ ॥ सूत्र० . २ अ. ३ । तिर्यग्जलचराणाम् | पाचयुत्तमनुष्याः प्रतिपादितास्तदनंतर सं नजानामवसरस्तांश्चोत्तरत्र प्रतिपादयिष्यामि । तिर्यग्योनिकस्तथापि जलचरानुद्दिश्याद महावरं पुरखायं णाणाविहाएं जन्नचराणं पचिदियतिरिक्खजोणियाणं । तं जहा । मच्छाएं जाव सुसमाराणं सिंअहावीर अढागासेणं इत्थीए पुरिसस्स कम्पकमा तब जाव ततो एगदेसेणं ओयमाहारेति पुत्रेणं बुढा पलिपागमणुविना ततो कायाओ अजिनिमाण वेगया जणयंति पोयं वेगया जण. यंति से उज्जिज्जमाणे इत्थि वेगया जलयंति पुरिसं वेगया जणयंति नपुंसगं वेगया जणयंति ते जीवा आहार महरा समाणा सिणेहमाहारेंति आणुपुत्रेणं वुढा यतिकार्य तावरे व पाये ते जीवा आहारेति । पुदवीसरीरं जाव संत अपरे विषणं तेसिं नानाविहागां लचरपंचिंदियतिरिक्खजोगियाएं मच्छाणं सुसुमाराणं सरीरा जाणावा जाव मस्वायं ॥ २३ ॥ अथानंतरमेतदयमाणं पूर्वमाख्यातं गद्यया । नानाचिपंचेन्द्रियम्पनिकानां संबंधि ग्राहमाह । तद्यथा । ( मच्त्राणं जाव सुसुमाराण ) मित्यादि तेषां मत्स्यकन्पमकरग्राह सुषुमारादीनां यस्य यथा यद्वीजं सेन तथा यथावकाशेन यो यस्योदरादायक पुरुषस्य च स्वकर्मनिवर्तितायां योनाबुत्पद्येते ते च तत्राभिव्यक्ता मातुराहारेण वृद्धिमुपगताः स्त्रीपुंनपुंसकानामन्यतमेनोत्पद्यते । ते च जीवा जलचरा गर्भाद्व्युत्क्रांताः संतस्तदन्तरं यावदति अघवस्तार नेमकाचा त्यति मानुपूर्व्येण च वृद्धाः संतायनस्पतिकाये तथापराधसस्थावरांव्याहारयति यावद्रयानप्याहारयति तथा चोक्तं" अस्ति मत्स्यस्तिमिर्नाम शतयोजनविस्तरः । तिमिंगिगोप्यस्ति व्यस्त राधयः " तथा ते जीवापृथिवीश रीर कईमस्वरूप कमेण वृद्धिमुपगताः संत आहारपति तथा दारितं समानरूपकृतमात्मसात्परिणामति शेषं सुगमं यावत्पगता भवतीत्येवमाख्यातं ॥ २२ ॥ हावरं पुरखायं णाणाविहाणं च नृप्पयथलयरपंचिदि यतिरिकखजोगिया एगरबुराणं दुखुराणं गं मीपदार्थ सणपाणं ते सिंचणं अहावीएं अहात्रगासेणं इत्यपुरिस कम्प जाव मेहुणवत्तिए एामं संजोगे समुपज्जई तेदुसिहं संचित त्यणं जीवा इत्यचार पुरिसत्तार जाव विजति ते जीवा मानओयं पिउसुक्कं एवं जहा महस्वानं शैत्य वि वेगया जगवंति पुरिसं पिनपुसंग पि ते जीवा महरा समाणा माउ क्खीरं सप्पि आहारेति आपृच्वे बुड्ढा वस्त्रका तयाचरेय पाणे ते जीवा आहारेति पुढवीसरीरं जाव संतं वरे वि यणं तेसिं पाणात्रिहाणं चनुप्पययज्ञयरपंचेदियतिरिक्खजोलियाणं एगखुराणं जात्र सणप्पयाणं सरीरा णाणावमा जात्र मक्खायं ।। २३ ।। टी० अथापरमेतदाख्यातं नानाविधानां चतुष्पदानां तद्यथा । राणामित्यरादीनां तथा गोमहिण्यादीनां तथा गंभीपदानां हस्तिगंग कादीनां तथा सनखानां सिंहज्याप्रादीनां बचावीजेनाकाशेन सपर्या तयोत्पन्नाः संतस्तदनंतरं मातुः स्तन्यमाहारयंतीति । क्रमेण वृद्धोपरेषामपि शरीरमादारयति। शेष सुगम यावत्कर्मोपगताः भवतीति ॥ २३ ॥ साम्प्रतमुरः परिसर्पानुद्दिश्याह । अहावरंपुरकखायं णाणा विहारांउरपरिसप्पयञ्जयरपंचिंदिय तिरिक्स्पोनियाणां तेखि चणं तं जहा अहीणं अपगराणंभ साक्षिया गोरेगाव अहावीरणं अहारगासे के For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy