SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ ( ५२३ ) अभिधानराजेन्द्रः । आहार के सत्वास्तथाविधकर्मोपचयादुदकं योनिरुत्पत्तिस्थान येषां ते तथा । तथेोदके संभवो येषां ते तथा । यावत्कर्मनिदानेन संदानितास्तदुपक्रमा भवतीति ते च तत्कर्मवशगा नानाविधयोनिषूदकेषु वृकत्वेन व्युत्क्रामत्युत्पद्यते । ये च जीवा asयोनिका वृत्वेनोत्पनास्ते तच्छरीरमुदकं शरीरमाहारयति न केवलं तदेवान्यदपि पृथिवी कायादिशरीरमाहारयंतीति शेषं पूर्ववत् यथा पृथिवी योनिकानां वृकाणां चत्वार श्र areer एवमुदकयानिकानामपि वृकाणां नवंतीत्येवं द्रष्टव्यं परस्य प्रागुक्तस्य विकल्पाभावादिति किं तर्हि एक एवा झापको भवति १७ एतेषां हि उदकाकृतीनां वनस्पतिकायानां तथावयवपनक शैव त्रादीनामपरस्य प्रागुक्तस्य विकल्पस्याs भावादिति । एते च उदकाश्रया वनस्पतिविशेषाः कलंबुका shirt लोकव्यवहारतोऽवसेया इति ॥ १८ ॥ साम्प्रतमन्येन प्रकारेण वनस्पत्याश्रयमालापकत्रयं दर्शयितुमाह । हावरं पुरखायं इहेगतिया सत्ता तेसिं चैत्र पुढवीएहिं रुक्aहिं रुक्खजोगिएहिं रुक्खेहिं रुक्खजो मूत्रेहिं जाव एहिं रुक्खजोगिएहिं अज्कारोहिं अारोह जोणिएहिं अज्कारुहेहि अज्जारोहजोगिएहि मूजेहिं जाव बीएहिं पुढ विजोणिएहिं तहिं जो णिएहिं तहिं तणजोणिएहिं मूलेहिं जात्र बीएहिं एवं सहीहिं वितिनि आलावा एवं हरिएहि वितिभि लावगा पुढविजोणिएहिं वि हिं काहिं जाव क्रूरेहिं उदगजोणिएहि रुक्खेहिं रु जो णिएहिं रुक्खेहिं रुक्खनो णिएहिं मूलेहिं जाव बीहिं एवं प्रारुहेहिं वितिमि तणेहिं वितिमि लागा सहीहिं वि तिमि हरिएहिं वितिमि उदगजोणिएहिं उदरहिं अवएहिं जाव पुक्खलत्थि - एहिं तसपाणत्ताए विउति || १ || तद्यथा । पृथिवी योनि कैर्वृकैवृक्कयोनि कैर्वृकैस्तया वृक्कयोनिकैर्मू आदिभिरिति एवं वृक्कयो निकैरभ्यारु है स्तयाऽभ्यारुहयो निकैर्मूत्रादिभिरिति एवमन्यपि तृणादयो व्याः एवमुदकयोनिकेष्वपि वृकेषु योजनीयं ॥ १५ ॥ तदेवं पृथिवी योनिक वनस्पतेरुदकयानि कवनस्पतेश्च भेदानुपदर्थ्याऽधुना तदनुवादेनोपसंजिघृकुराह ॥ जीवा तेसिं पुढव जोणियाणं जदगजोणियाणं रुक्खजोणियाएं अज्जारोहजालियाणं तएजोलियाणं श्रोसही जोगियाणं हरियजोणियाणं रुक्खाणं अज्जारुहा तणा सहीणं हरियाणं मूलाणं जाव बीयाणं आयाणं कायाणं जाव करवाणं उदगाणं गाणं जाव पुक्खञ्जत्थिनगाणं सिणेहमाहारेति ते जीवा आहारैति पुढवी सरीरं जाव संतं वरे वि य एंतेसिं रुक्खजोणया अज्कारो जोणियाणं तबजोलियाणं प्रोसहि जोणियाणं हरियजोणियाणं मूलजोगियाएं कंदजोशियाणं जाव बीयजोणियाणं आयजोणियाणं कायजोणि Jain Education International आहार याणं जाव क्रूरजोणियाणं उदगजोणियाणं अवगजोणिया जाव पुक्खलत्थिनगजाणियाणं तसपाणाणं सरीरीराणावा जाव मक्खायं ॥ २० ॥ (तेजीवा इत्यादि) ते वनस्पतिपुत्पन्ना जीवाः पृथिवी योनिकानां तथोदकवृकाभ्यारुहतृण । षधिहरितयोनिकानां वृक्षाणां यावत्स्न हमारयतीत्येतदाख्यातमिति । तथा त्रसानां प्राणिनां शरीर महारयन्त्येतदवसाने द्रष्टव्यमिति । तदेवं वनस्पतिकायिकानां सुप्रतिपाद्यचैतन्यानां स्वरूपमभिहितं शेषाः पृथ्वीकायादयश्वत्वार एकैडिया उत्तरत्र प्रतिपादयिष्यंत । सूत्र. शु. २ अ. ३ । उत्पन्नादिजीवानामाहारो वनस्पतिशब्दे | मनुष्याणाम् ॥ सांप्रतं कावसरः स च नारकतिर्यङ्मनुष्यदेवभेafter as arrer अप्रत्यकत्वेनानुमानग्राह्या दुष्कृतकर्मफलजः केचन संतीत्येवं ते ग्राह्या तदाहारो ऽप्येकान्तेना पुननिवर्त्तितजसा प्रकेपेणेति । देवा अप्यधुना बाहुल्येनानुमानगम्या एव तेषामप्याहारः शुभ एकांतेनीजो निवर्तितो न प्रकेपकृत इति । सचाभोगनिवर्तितो नाजोगकृतश्च । तत्र नाभोगकृतः प्रतिसमयभावी आनोगकृतश्च जघन्येन चतुर्जककृत उत्कृष्टतस्तु त्रयस्त्रिंशद्वर्षसहस्रनिष्पा दित शर्त शेषास्तु तिर्यङ्मनुष्यास्तेषां च मध्ये मनुष्याणामज्यर्हितत्वात्तानेव प्रान्दर्शयितुमाह ॥ महावरं पुरखायं पाणाविहाणं मणुस्साणं तं जहा कम्पनूम गाणं कम्म मगाएं अंतरदी वगाणं अरियाणं मिलक्खयाणं तेसिं च णं अहावीएणं अहावकासे इत्यी पुरिसस कम्मकमाए जोणिए एत्थणं मेहु बत्तिया वणामं संजोगे समुप्पज्जइ ते हयो वि सिणेहं संचिति तत्थं जीवा इत्थित्ताए पुरिसत्ताए एपुं सगत्ताए विजति ते जीवा माओओ पिठसुकं तं तनयं संसद्धं कसं किञ्चिसं तं पढमत्ताए आहारमाहा रेंति ततो पच्छा जं से माया पाणाविहान रसविईड आ हारमाहारेति ततो एगदेसेणं श्रयमाहारेंति प्रणुपुच्चे बुढा पचिपागमविना ततो कायातो अभिनित्रमाणा इति वेगया जणयंति पुरिसं वेगया जणयंति पुंसगं वेगया जयंति ते जीवा महरा समाया माउक्खीरं सप्पि आहा रेति प्रणुपुत्रेण बुड्ढा प्रयणं कुम्मासं तसथावरेय पाणे ते जीवा हात पुढविसरीरं जाव सारूविकमं संतं वरे वि य णं तेसिं णाणाविहाणं मणुस्सगाणं कम्मगाणं कम्प्रमाणं अंतरदीवगाणं आरियाणं मिलक्खू सरीरा पाणावस्था जर्वतीति मक्खायं ॥ २१ ॥ (अथावरं पुरक्खाय) मिल्यादि । अयानंतरमेव तु पुरा पूर्वमाख्या तं तद्यथा श्रार्याणामनार्याणां च कर्मभूमिजा कर्म भूमिजादीनां मनुष्याणां नानाविधयोजिकानां स्वरूपं वक्ष्यमाणनीत्या समा ख्यातं तेषां च स्त्री नपुंसक नेद जिम्नानां । यथाबीजनेति । यद्यस्य बीजं तत्र स्त्रियाः संबंधि शोणितं पुरुषस्य च शुकं एतदुभयमप्य. विध्वस्तं काधिकं सम्मनुष्यस्य शोणिताधिकं स्त्रियास्तत्स For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy