SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ ( ५२२ ) अभिधानराजेन्द्रः । आहार महावरं पुरखायं इहेगतिया सत्ता अजारोहजोलिया अज्जारोह संजवा जाव कम्पनियाणेणं तत्य वुक्कमा अज्जारोहजोगिएसु अज्कारोहचाए विजति ते जीवा तेसिं अज्जारोह जोशियाणं अज्जारोहाणं सिणेहमा हारेंति ते जीवा आहारेति पुढवीसरीरा आउसरीरा जावसारूविक संत अवरे वि य णं तेसिं अज्जारो हजोणियाणं अज्जारोहाणं सरीरा णाणावन्ना जाव मक्वायं ॥ ८ ॥ तृतीयं त्विदं ॥ श्रहावरमित्यादि । अथापरं पुराख्यातं तद्यथा इहैके सत्वा अभ्यारुहसंभवेष्वभ्यारुहत्वेनोपपद्यते ये चैवमुत्पद्यं तेऽभ्यारुहजीवा आहारयंति तृतीये त्वभ्यारुड्यो निकानामध्यारुहजीवानां शरीराणि षष्टव्यानीति विशेषः । महावरं पुरकखायं इहेगतिया सत्ता अज्कारोह जोणिया अज्जारोहनवा जाव कम्मनियाणेणं तत्थ वुक्कमा - मारोहजो पिए जारोहेसु मूलत्ताए जाव बीयत्ताए विहंति ते जीवा तेसिं अज्जारोहजोणियाणं अज्जारो हा सिणेहमाहारेंति जाव अवरेवियां तेसिं अज्जा रोहजोणियाणं मूलाणं जाव बीयाएं सरीरा णाणावन्ना जाव मक्खायं ॥ ए ॥ इदं तु चतुर्थकं तद्यथा ( अहावरमित्यादि ) अथापरमिदमाख्यातं । तद्यथा के सत्वा अभ्यारुह योनिकेष्वभ्यारुहेषु मूलकंद स्कंधत्वक्शाखाप्रवालपत्रपुष्पफल बीजभावनोत्पद्यते ते च तथाविधकर्मोपगा नवतीत्येतदाख्यातमिति शेषं तदेवेति । साम्प्रतं वृकव्यतिरिक्तशेषवनस्पतिकायमाश्रित्याह । अहावरं पुस्क्वायं इहेगतिया सत्ता पुढविजाणिया पुढविसंजवा जाव णाणाविह जोगियासु पुढवीसुतणत्ताए विहंति ते जीवा तेसिं णाणाविह जोणियाणं पुढवीणं सिणेहमाहारेति जाव ते जीवा कम्मोववन्ना जयंतीति मक्वायं १० एवं पुढविजाणिएस तणेसु तणत्ताए विज हंति जाब मक्खायं ११ एवं जोणिए तो तणता विउति तणजोणीयं तणसरीरं च आहारेंति जाव मक्वायं १२ एवं त जोणिएस तणेसु मूलत्ताए जाव बीय विजर्हति ते जीवा जाव एवमक्वायं १३ एवं ओसहीणं विचत्तारि आलावगा १४ एवं हरियाणं विचत्तारि आ भावगा ।। १५ ।। साम्प्रतं वृकन्यतिरिक्तं शेषवनस्पतिकायमाश्रित्याह । (अहावरमित्यादि ) अथापरमिदमाख्यातं यमुत्तरत्र वक्ष्यते । तद्यथा st सत्त्वाः पृथिवीयोनिकाः पृथिवीसंभवाः पृथिवीव्युत्क्रमा इत्यादयो यया वृकेषु चत्वार आलापका एवं तृणान्यप्याश्रित्य । ते चामी नानाविधासु पृथिवी योनिषु तृणत्वेनोपपद्यते पृथिव शरीरं चाहश्यन्ति १० द्वितीयं तु पृथिवीयोनिकेषु तृणेषूत्पद्यन्ते तृष्णशरीरं चाहारयंतीति ११ तृतीयं तु तृणयोनिकेषु तृणेषूत्पद्यते तृणयोनिकं शरीरं चाहारयंतीति १२ चतुर्थ तृणयोनिकेषु तृणावयवेषु सूझादिदशप्रकारेष् Jain Education International For Private आहार त्पद्यते तृणशरीरं चाहारयंत्येवं यावदाख्यातमिति १३ एव मौषध्याश्रयाश्चत्वार आलापका जणनीयाः १४ नवरमैौषधिग्रहणं कर्तव्यमेवं हरिताश्रयाश्चत्वार श्रमापका भणनीयाः । कुहणे त्वेक ararusो द्रष्टव्यस्तद्योनिकानामपराम भावादिति नायः । हावरं पुरवखायं इगतिया सत्ता पुढबिजोलिया पुढविसंवा जाव कम्पनियाणणं तत्य बुकमा णाणाविहजो णियासु पुढवी आयत्ताए वायत्ताए कायत्ताए कूहणare कंदुकत्ताए उव्वेहयित्ताए निव्वेहणियत्ताए सत्ताए उत्तगत्ताए वासाणियत्ताए कूरत्ताए विउति ते जीवा तेसिं णाणाविह जोणियाणं पुढवीणं सिणेहमातिते वि जीवा आहारैति पुढविसरीरं जाव संतं वरे विय तेसिं पुढबिजो शियाणं श्रायत्ताणं जाव कुराणं सरीरा वा जाव मक्खायं एगो चेव आलावगो सेसा तिमि यत्थि ॥ १६ ॥ इह चामी वनस्पतिविशेषा लोकव्यवहारतोऽनुगंतव्याः प्रज्ञापातो वावसेया इति । अत्रार्थे सर्वेषामेव पृथिवी यो निकत्वात्पृथिवीसमाश्रयत्वेनाभिहिताः इह च स्थावराणां वनस्पतेरेव स्पष्टचैतन्यलक्षणत्वात्तस्यैव प्राक्प्रदर्शितं चैतन्यं । सांप्रतमकाययोनिकस्य वनस्पतेः स्वरूपं दर्शयितुमाह । अहावरं पुरक्खायं इहेगतिया सत्ता उदगजोलिया उद्गसंजवा जाव कम्मनियाणेणं तत्य वृक्कमा णाणावि हजो एिएस उदरसु रुक्खत्ताए विउर्हति । ते जीवा ते सिं णाणाजोणियाणं उदगाणं सिणेहमाहारेति ते जीवा आहारैति पुढविसरीरं जाव संतं वरेत्रिय णं तेसिं उदगजोणियाणं रुक्खाणं सरीरा णाणावस्या जाव मक्खायं । जहा पुढबिजोलियाणं चत्तारि गमा अज्जारुहाणं वि तदेव तणाणं प्रसहीणं हरियाणं चत्तारि आज्ञावगा जणियव्वा । एक्केके तहा उदगजोणियाणं रुक्खाणं इक्कके।। १७॥ ग्रहावरं पुरक्खायं इहेगतिया सत्ता उ दगजोलिया उदगसंजवा जाव कम्मणियाणं तत्य वुक्कमा णाणाविह जोणि एसु उदयेसु उदगत्ताए अवगत्ताए पणगचार सेवाला कलंबुगत्ताए हमत्ताए कसेरुगत्ताए कच्छजाणियता उप्पलत्ताए पलमत्ताए कुमुयत्ताए नलिए त्ताए सुगत्ताए सोगंधियत्ताए पोंमरियताए महापमरियताए सयपत्ताए सहस्सपत्ताए एवं कहलारकोकणपत्ताए अरविंदत्ताए तामरसत्ताए जिसनिसमुणासपुक्खन त्ताए पुक्खअस्थिजगत्ताए विजयंति ते जीवा तेसिं णाणाविह जोणियाएणं उदगाणं सिणेहमाहारेंति ते जीवा आहारेति पुढवी सरीरं जाव संतं वरेवियां तेसिं उद्गजोणियाणं उद गाणं जाव पुक्खलत्थिनगाणं सरीरा पाणावस्या जाव मक्खायं एगो चैव झवगो ॥ १८ ॥ ( अहावरमित्यादि) अथानंतरमेत ह्रक्ष्यमाणमाख्यातं तद्यथा Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy