________________
प्रासायगा अनिधानराजेन्द्रः।
श्रासायण राशणिएणं सम् िबहिया विहारमि निक्वते समाणे वा निसीइत्ता तुयट्टित्ता वाजवइ आसायणा सेहस्त ३० से तत्य पुव्यामेव सीहतराए आयामइ पच्छाराशणिए हे रायणियस्स उच्चासणं सिवा ३१ समासणं सिवा प्रासायणा सेहस्स १० सेहे राशणएणं सर्फि बहिया चिट्टिरता वा निसीइत्ता वा तुट्टित्ता वा जवइ आविहारजूमि वा निवते समाणे तत्थ पुवामेव सीहतरा सायणा सेहस्स ३२सेहे राणियस्स वाहरमाणस्स तत्थ ए प्रामोएइ पच्छा राइणिए आसायणा सेहस्स ११ गए चेव पमिमुणित्ता जवा प्रासायणा सेहस्स।।३३।। सेहे राइणियस्स राओ वा विआने वा बाहरमाणस्स
टी॥ अथ त्रयस्त्रिंशत्तमस्थानकं तत्र आयः सम्यग्दर्शनाअज्जो के मुत्ते के जागरे तस्य सेहे जागरमाणे राशणि
द्यवाप्तिकणस्य शातनाः खाना निरुक्तादाशातनास्तत्र यस्स अप्पमिसुणेत्ता जवइ अासायणा सेहस्स १३सेहे शक्कोऽल्पपर्यायो रात्रिकस्य बहुपर्यायस्य आसन्नमासत्तिय राणियस्स पुव्वं संयवित्तए तं पुवामेव सीहतराए प्रा
थारजोचवादिस्तस्य बगात तथा गन्ता भवतीत्येवमाशातना
शैक्ष्यस्येत्येवं सर्वत्र ( पुरओत्ति ) अग्रतो गंता भवति (सलव पच्छा राइणिए आसायणा सेहस्स १३ सेहे अ
पक्वत्ति) समानपकं समपाश्र्व यथा भवति समश्रेण्या सणं वा पाणं वा खाइमं वा साइमं वा पमिगाहित्ता तं गच्छतीत्यर्थः । (चिट्ठत्ति) स्थाता आसिता भवति यावपुब्बामेव सीहतराए गिहस्स आरोएइ पच्छा राइणिय- स्करणादशाक्षुतस्कन्धानुसारेणान्या इह अष्टव्यास्ताश्चैवमर्थतः
आसन्नपरः पार्वतः स्थानेन तिम्रोऽत्र निवीदनेन च तिस्रःतया स्स आसापणा सेहस्स १४ सेहे असणं वा ०४॥
विचारनूमौ गतयोः पूर्वतरमाचमतः शकस्याशातना १० एवं पम्गिाहिता पुवामेव सीहतराए गिहस्स पमिदंसेइ
पूर्व गमनागमनमालोचयतः ११ तथा रात्रौ को जागीति पृणे पच्चा राशणिए आसायणा सेहस्स १५ सेहे असणंवा० रात्रिकेन तच्चनमप्रतिश्प वतः१२ रात्रिकस्यापूर्वमानपनीय ४ पछिमाहित्ता पुव्यामेव सीहतराए अन्नस्स नवाणिमं- कंचन अवमस्य पूर्वतरमालपतः । १३ अशनादिनन्धमपरस्य तेइ पच्छा राशणिए आसायणा सेहस्स १६ सेहे राइ
पूर्वमालोचयतः ।१४। एवमन्यस्योपदर्शयतः ।१५। एवं निमं
प्रयतः ॥१॥ रात्रिकमनापृच्छयाऽन्यस्मै जक्तादि ददतः।१७। णिएणं सकिं असणं वा ४ पमिगाहित्ता तं राइणियं
स्वयं प्रधानतरं लुजानस्य ११। कचित प्रयोजने ब्याहरतो अणापुच्चित्ता जस्स जस्स इच्छा तस्स तस्स खर्फ २
रात्रिकस्य च वा प्रतिश्रावतः१६वरात्रिकम्प्रति तत्समक्वता दसयइ आसायणा सेहस्स १७ सेहे राशणिएणं सकिं वृहता शम्देन बहुधा नाषमाणस्य ।२०। व्याहतेन मस्तकेन असणं वा ४ आहारेमाणे तत्छ सेहे खट्वं खट्वं मायं
वन्दे इति वक्तव्ये किम्भणसीति ब्रुवाणस्य । २१ । प्रेरयति
रात्रिके कस्त्वं प्रेरणायामिति वदतः ।२३। प्राचार्यग्नानं किं न मायं रसियं रसियं नसढं नसद मणुप् मणप्पं मणामं
प्रतिचरसीत्याद्युक्ते त्वं किं न तं प्रतिचरसीत्यादि नणतः।२३। मणाम निकं निकं मुक्खं सुक्खं आहारेत्ता जव
धर्म अर्थयति गुरविन्यमनस्कतां भजतोऽनुमोदयति इत्यर्थः । आसायणा सेहस्स १० सेहे राइणियस्त बाहरमाणस्स
१२वा कययनि गुरौ न स्मरसीति बदतः ।२५ । धर्मकथामाअप्पमिसुणित्ता जवइ आसायणा सेहस्स १५ सेहे छिदतः ।२६। भिकावेला वर्तते इत्यादि वचनतः पर्षदं भिंरायणियं खक खर्फ वत्ता जवइ आसायणा सेहस्स
दानस्य ।२७। गुरुपदानेदोनुस्थितायास्तथैव व्यवस्थिताया धर्म
कथयतः२७। गुरोः संस्तारकं पादेन घट्टयतः।। गुरोः २० सेहे राइणियं किं वश्त्ता जवइ आसायणा सेहस्स
संस्तारके निवीदतः ।३०। नश्वासने निषीदतः ।३१। समास११ सेहे राइणियं तुमं इइवत्ता जवइ अासायणा सेह- नेऽप्येवं ।३शत्रयस्त्रिंशत्तमा सूत्रोक्ता च रात्रिकस्यानपतस्तत्र स्स २२ सेहे रायणियं तज्जाएणं तज्जायं पमिजाणित्ता। गत एवासनादिस्थित एव प्रतिशृणोति आगत्य हि प्रत्युत्तरं जवा आसायणा० १३ सेहे राइणि यस्स कहं कहेमा
देयमिति शैकस्याशातनेति । सम० ३३ स० । दशा । गस्स नो मुमिणे जवइ प्रासायणा सेहस्स २४ सेहे
- अहवा अरिहंताणं आसायणाइ सजाए किंचि । गयणियस्स कहं कहेमाणस्स नो सरसि एवं वत्ता
नाहीअं जा कंठसमुद्दिट्ठा तितीसासायणाओगाथाद्वयं जबइ आसायणा०२५ सेहे राइणियस्स कहं कहेमा- सं० व्या | आसायणा समत्ता समत्ता व सा पमिक्कणस्त कहं आमिंदित्ता जव आसायणा सेहस्स २६
मणसंगहणी अत्रपदं । अरिहंताणं आसायणाए सिक्कामहे राहाणियस्त कहं कहेमाणस्स परिसंजित्ता नवा
एं आसायणाए आयरियाणं आसायणाए उवाआसायणा सेहत २७ सेहे राइणियस्स कहं कहेमाण- याणं आसायणाए साहूणं आसायणाए साहुणीणं म तीसे य परिसाए अहिआए अजिनाए अवो
आसायणाए सावयाणं आसायणाए साबियाणं आसा चिन्नाए अवोगमाए होचं पि तच्चं पि तामेव कह कहेत्ता
यणाए देवाणं सायणाए इह लोगस्स आसाजवह आसायणा सेहस्सएन्सेहे राइणियस्स सज्जा- यणाए परसोगस्स आसायणाए केवपिनत्तस्स धम्मस्स संयारगं पारणं संघट्टित्ता हत्येणं अणुमवेत्ता गच्छ आसायणाए सदेवमाआसुरस्स बोगस्स श्रासायणाए आसा०२० सेहे राइणियस्म सेजामंथारए चिहित्ता। सधपाणनूअजीवसत्ताणं आसायणाए कालस्स य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org