SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ (५०९) प्रासायणा अभिधानराजेन्द्रः । प्रासायण नवदेसासीसो तुहिका अच्छति जाह द्विवस्थाणाओ ताई राओ वा दिया वा गिलाणवावको गुरुस्स बाहरंतस्स ण सीसे पगते गुरुणो सम्भावं सहात अह सीसो तेसु पदत्थेसु देज्ज सई सेहस्स वा सागारियं वोर्हि अंतोहिंतो सुणेता वि परिसामकेचेव वितहपमिवज्जणा एत्य वुत्ताणं करिज्जा ताहे सद्दणादज्जमासमायगासरंपच्छनिजाणित्ता उप्पवाहितिमा अविणयो जवति । अविणयपभिवत्तीए य तम्हा पासायणा हुर्हि वा प्रोतप्रोतं संवाहुस्स एयासज्ज अक्षनंतो उन्नुप्पिन भवति। अहया परिसामग्के गुरू चोदितो वितहपमिवज्जणं वयंतस्स चा अधिकरणादी दोसा भविस्संति तम्हा आय. करोति न सम्यक् प्रतिपद्यत इत्यर्थः। तम्हा सीसस्स आसा- रियो सणियं वा हरति तं च असुणतो तुसिणीयो सुद्धोपयणा भवति अहवा गुरू जाणतो चेव अमहा अत्यपंक्षवेति धिकरणदोसभया वा तुसिणीओ अज्जति तहाविसुद्योगादा। मा परप्पवादी दोसं गेएहेज जहा सव्वस्स केवलिस्साजुग उहावं तु असत्तो दानं गिनाणो तहेव उठे । वंदो णाथि उघोगा एगो प्रयोगप्रतिपादनमित्यर्थः। तहसह तुसिणी तत्थगोवा सुणेज्ज सो वाहरंतस्स ।।५०॥ तराए तोजाणति जहा अवसित पमवेत जतिवितहपनिवज तिप्रासादणा सेहस्स चोदगाहा जमत्थं आयरिश्रो ण याणति चावाहरंतस्स गुरुस्स गिबाणो उहावं दाउमसत्तो गिमातमत्थं सीसो कहं जाणति जम्मति | गाहा ॥ जो तुसिणीयो । अत्येजलवा भासत्तो तत्थ गतो पमिसुणेज्ज जंगारणगारते सुतंतु, सहसंमुतं तर्ज किंचि । शब्दं ददातीत्यर्थः । तं गुरुअंगह कहणे, व मिदं उपामवत्ती॥४४॥ श्वाणी जावस्स अववादो भाति गाहा। भंतेण सेहतरापण गिहत्यत्तणे सुपवयं अणगारते वा अमा- वणतिरहे जइ एवं हवेज्ज णिद्दोसमिहरहा दोसा । तो सुयं अप्पणो वाहिंतं तं गरुस्स अप्पहा कतिस्स सो तुज्के वि ताव कहहनणति पगासे विदढमूढे ॥५१॥ भणेज्जा ण पयं नवमिळापरिवत्तिो पासादणा भवति । सेहतरापण आयरिओ परि सामज्जेणवत्तव्यो जहा तुम गाहा ॥ पनवेसि एवं ण भवतित्ति तो काहि तेण भाणियव्वं सच्यते एवं जपतो दोसा, इमं सुतं वमं हिमए एवं । जहा हं पमवेति जति एवं नमति तो णिहोस श्हरहा जहा सब्जूयमसब्लूए, एवं मिच्न परिवत्ती॥ ४५ ॥ तुम पनवेह एवं समयविराहणा दोसो भवति तुम्नेविमयापवं गुरुपमिकूनं भणतो आसादणा दोसो प्रवति अहवा भिहितं अत्थं जहह किंघमतिण घमतीति तायशब्दः परिमासीसो गुरू भण तुज्ज एवं पनावितस्स समयविराहणा णवाचकः जहा श्मेण ने पहेण गंतव्यं जाति तं दन्वं पप दोसो जवति मम एवं सुयं अमायरियसमीवे एवं पम्नविज्जते इणमत्थं पुब्वावरेण ताव महह जा नवे अभिगो अहवा समयविराहणा दोसोन नवति एवं सीसस्ससम्भूयमसब्जूयं पादपूरणे वा ददं जो मूढो नृतत्यं पनिवजंतो पगासं परिएवापरिसाम मिच्न पमियत्तिओआसायणा नवति। गाहा। सामको भमति ओसणादी चढत्यंमि ।। अस्य व्याख्या वितियं पढमे ततिए, य होति गेलप्मकज्जमादीम। गाहा। अचाणादी वितिए, ओसम्मादी चउत्यंमि ॥ ४६॥ विरटुत्तमहायतं नसणं जणति परिसमवि । वित्तियत्ति अववायपदं पढमेत्ति दव्वासायणा ततिपत्ति- णेवि जाणसि हित्ता बम्पमियं किं जवे तेणं ॥५॥ कावासादणा वितिपत्ति अहाणादिसु खेत्तासादणा चरिथत्ति उस प्रादिसुछियस्स तत्थ पढमतत्तियत्ति मेलणं पटुश्च प्रोसम्मो आयरिश्रो विरहे एगते वहुभणितो सागारवविरमावितियपदं भवति । गाहा। हित्ति अट्ठायंतो अविरमंतेत्यर्थः । परिसामत्ये विजपति ण याणसि तुमं हि तवा अहियवारणम्पमितेण वा किं तुज्के होज गुरु गिलाणो, अपत्थदव्वं व से इष्टुं । पर्म पादेहिं वा संघट्टिज्जति जेण सो अवमाणितो चितेत अवगममदंसितं वा, मुंजे खट्वंचगेहेन्ज ॥४७॥ पते मंदे वयमिव पेक्खंता दाणि म उसम्पदोसेण दोसगुरुं गिनाणी तस्स यजं अपत्थदव्वं तं सद्ध ताहे त अवि- मिव पासंति । तंण एतेसिं दोसो नामजदोसो उज्जमामि । यमित अदंसियं वा समुंजे अमास्स वा अणापुच्गए खटुं नि० चू० उ. १० । द. अ. उ. १ दलयत्ति मासोरा तिणि ओ सयं त्रुजिहित्ति एवं गुरुरक्खणदा अविणयं पि करतो सुद्धो ॥ गाहा॥ तेत्तीसं आसायणाओ पएणता तंजहा सेहे राडकंगइ साहणा अथ, बनावमीणो अट्टाणे । णिअस्स पुरो गंता जवइ आसायणा सेहस्स ॥१॥ संवाधुवस्सए वा, विस्सामगिमाणछेदसए ।। ४॥ सेहे राशणियस्स सपक्खं गंता जवइ आसायणा बेत्तासादणं पमुच्च अवत्तो भम्पति अट्ठाणे कंदासादणट्ठा पुर मेहस्स ॥ ॥ सेहे राइणियस्स आसायणा सेहस्स तो गच्छति विसमे वा अवयवटापासतो अवीणो गच्छति | ३ एवं एएणं अनिझावणं सेहे राइणियस्स पुरो। गिलाणस्म वा अवटुन्नणट्टा अहीणो अच्गत बाहुस्सपया चिद्वित्ता जवा आसायणा सेहस्स५ सहे राइणियस्स आसपट्टिओ अच्ाति गच्छति वा आयरियस्स चा विस्सा सपक्खं चिट्ठित्ता जवइ आसायणा सेहस्स एसेहे राइमणं कारंतो भासणं चिट्टति मंघहति वा गिझाणस्स ब्वतणादी करेंतो संघट्टणादी करेनि अमंधा चिट्ठति । यसुयं णियम आसामं चिट्ठित्ताजवइ पासायणा सहस्म ६ पा वक्लाणतो अप्पस वक्वाणनि मा अपरिणया सुटिं- महे राशणियस्स पुर ओ निसीइत्ताजवा आसाथणा सेहति ताहे सोतारा आसणं नविज्जति श्मकोसायवादागाहा ॥ स्म ७ सेहे राशणियस्म सपक्वं निसीइत्ता नवा आसायका गिलाणवावमसेहस्स वसारियं नत्र वाहि । णा सेहस्स - सेहे राइणियस्स आसमं निसीइत्ता संवाधुवस्सए वा अहिकरणादी इमा दोसा ।। ४॥ | जव आसायणासे हस्स ए एवं पएणं अनिलावणं सहे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy