SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ ( ५११ ) अभिधानराजेन्द्रः । आसायणा सायण सुस्स प्रसायणाए सुदेव आए आसाarre वायणायरिअस आसायलाए जंवाइदं वच्चामे लियं हीएक्खरं अच्चक्खरं पयहीणं विणयहीणं घोस जोगीणं सुदिनं दुट्टपरिच्त्रियं अकाले को सिज्जाकाले न कओ सिज्जाओ असज्जाइयं ॥ सांप्रतं सूत्रोक्ता एव त्रयस्त्रिंशद्व्याख्यायते । तत्र अरहंताणं सायणाए अर्हतां प्रानिरूपित शब्दार्थानां संबंधिन्या आशा तनया यो मया देवसिकोऽतिचारः कृतस्तस्य मिथ्यादुष्कृतमिति किया एवं सिद्धादिपदेष्वपि योज्येति इत्थं चाभिदधता. महतामाशातना भवति ॥ नत्रितत्ति जाणतो कीस मुंजई जोगे । पाहुमियं नवजीयं एत्र वदं उत्तरं इणमो || १ | जोगफल निवत्तिय पु अपीए मुदयवाहला । जुंजइ जोए एवं पाहुमियाए इम सुणमु ||२||णाणादिरोधक प्रघातिमुहपायवस्त वेदाए । तित्यंकरनामाए उदया तह वीयरागत्ता ॥ ३ ॥ सिद्धाणं आसायलाए (सिकानामाशातनया क्रिया पूर्ववत्) सिद्धाणं सायण एवं जणतस्स होइ मुस्स । एत्थिणि चेट्ठा वासवावी अहव उवोगे ||४|| रागदोसा धुवत्ति तहेव कालमुत्र योगे । दंसणनाणाणं तू होइ असन्वन्नुया चित्र ||२|| अनोन्नावरणाहव एगत्तव्यं वा वि नाणदंस ओ। जन्नति न वा एएसिं दोसो एगो वि संजवइ ॥ ६ ॥ प्रत्यित्ति नियमसिदा सदाओ चैत्र गम्मए एवं । नचेडा विजवंति विरियक्खयो न दोसो हु ॥ ७ ॥ रागदोसा न जवे सव्वकसायाण निरवसेसखया । जियसा जव्वाण गोगो ण य मया प्रय ॥ ८ ॥ न पिहू आवराम दव्वडिय वा मरणं पु-रागतं वा जवति दंसणनाणाणदोनं प || || णाणदंसणणए पहुच णाणं तु सव्वमेव । सव्वं उदंसणं तीएम सव्त्र या का हु ॥ १०॥ सण व पच्चागवायं वओगो दोनं पि । एवमसव्त्रनु ता दोसो एसीन संजवर ११ आयरियाणं आसाय गाए आचार्याणामा शातनया क्रिया पूर्ववत् आसातना तु । महरो कुलीोति कुम्मोहो दमगमंदबुदिया। अवियप्पला किसीसो परिजन आयरियं १२ अहवा विवए एवं जबएसपरस्त देंति एवं तु । दस विहवेयावच्चे कायन्त्रं सयं न कुव्वंति १३ महरो विनाणबुको आकुक्षिणोति य गुणाञ्जियो कि । दुम्मेहादीणि वि ते जणंत संताइ दुम्मे हा १४ जाति न वियन एवं निकम्मा मोक्खकारणं णां | निच्चंपच्चासयता वेयात्रच्चादि कुव्वंति १९ नबज्जा याणमासायणाए उपाध्यायानामाशातनया क्रिया पूर्ववत् आशातनापि साकेपपरिहारा यथाचार्याणां नवरं सूत्रपदा उपाध्याया इति । साहूणं आसायणाएत्ति साधूना Jain Education International For Private आसायणा माशातनया क्रिया पूर्ववत् । जो सुणियसमयसारो साबु समुद्दिस्स जासए एवं अविसहणा तुरियग्गा ते जंगल कानं च तह चैत्र १६ पाणसुण्या व जुंजंति एगत्तो तह विरूवनेवत्या | एमादिवयदवनं मूढो न सुइ एयं तु १७ विहणादिसमेया संसारसजावजाणणा नेव। साहू या वऊसाया जो यजुंजंति एगओ तह वि १० रूवा वत्थं एवमादिवयव मुट्टणेति एयं तु । अविसहयादिसमया संसारसहावजाला व साधुयोवकसाया जो य जति ते तहवि १७ साहुजीणं प्रसायणाए । साध्वीनामा शातनया क्रिया पूर्ववत् । आशातना । कहिणिया बहुउवही ग्रह वा वीसमणुवदवा समणी गया जियापुत्तमामवाजिस्म सेवालो । २० । अत्रोतरं । कत्ति त्रणाण कसाए कम्पबंध परति । संजलाण सुदईसिं कन्नड़े विको दोस्रो २१ उवही बहुविकल्प बंजर खणत्यमत्तासि । जणि जिणेहि जम्हा तम्हा उवहंमिलो दोसो २२ समलाल यया बायदो सम्ममापुसरंताए । आगेमचिहिमहत्याजणवयणसमाहिप्पाणं २३ सावगाण सायण (ए। श्रावकाणामाशातनया क्रिया तथैव जिनशासनभक्ता गृहस्थाः श्रावका जयंते । आशातना तु लट्टण मस्सतं णाऊण वि जिणमयं ण जे विरतियमिवजनि कहते धणोवृश्चंत लोगम्मि। सावग सुत्तासा यणमिच्छुत्तरकस्मपरिणश्वसेण जर वि पवज्जांत जति तह वि वम्मतिमभग डिया | सम्यग्दर्शनादिमार्गस्थितत्वेन गुणयुक्तत्वादित्यर्थः । साविगाणं सायणाए श्राविकाणामाशातनया क्रियापपरिहारौ च पूर्ववत् देवाणं श्रालायणाए देवानामासातनया क्रिया तथैव आशातना ॥ कामपसत्ता विरतीए, वज्जिया अणमिसाय णिचेट्ठा । देवा सामत्यं मित्रिणय, तित्यस्मरणतिकरा य ॥ एत्य पासी मोहणि, यसायवेयकम्मलदयायो । कामपत्तविरति, कंमोदयन व्त्रिणयत्तेसिं ॥ अमिसदेव सजावा णिचेट्ठा अणुत्तरा कियकिच्चा । कालजात्राति बुपित्र्णत्य कुव्वंति ॥ देवी आसाणा देवी नामशातनया क्रियापपरिहारी च प्राग्वत् रह बोकस्याशा तनया क्रिया पूर्ववत् इहलोको मनु tears: आशातमा तस्य वितथप्ररूपणादिति । पर लोगस्स सायणाए परोकस्याशातनया क्रिया प्राग्वत् । परलोको मनुष्यस्य नारक तिर्यगमराः आशातना त्वस्य वितथप्ररूपणादिनै द्वितया के परिहारौ च स्वमत्या काय्यैौ केवलिपनतस्स धम्मस्स आसायणा केवलिप्तस्य धर्मस्याशातनया क्रिया प्राग्वत् स च धम्म विविधः । श्रुतधम्मंश्चारित्रधर्मश्च आशातना तु ॥ पागय नासा नित्र को वा जाणइ पणीयं केशेयं । Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy