SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ यासाणया अभिधानराजेन्धः । प्रासायणा संपद्यते यदाहुः ( अणा चियचरणमित्यादि) दर्श। तीर्थ- गुरुपन्वश्या आसा-यणा तु धम्मस्स मूलदो य ।। कराशातनाः । । तत्र तीर्थकरं यथा शातयात तथा चनपददासा एते एत्तो वेसेसियं बोच्चं ॥ ३ ॥ निधीयते॥ गुरुविनयकरणे कम्मक्खए जो आतोत सादेति अहया गुरुपाहुमियं अणुमत्पति, जाणतो किं च मुंजती जोगे। पब्वतितो णाणाओ पाउतं अविणयदोसो ण सादेति न भषपीतित्यपि य वञ्चति, अतिकरकमदेसणायावि ।। तोत्यर्थः । विणोधम्मस्समूलं सोय अविणयजुत्तो तस्स द्र प्राकृतिक सुरावरचितसमवसरणमहादिपूजानक्कणाम करेति । अहवा धम्मस्स मुलं सम्म गुरुत्रासायणा प ईन् यदनुमन्यते तन्न सुंदरं । ज्ञानत्रयप्रमाणेन च भवस्व- तस्स नेदं करेति दव्वादिएसु चम्सु वि एते सामए तो दो. रूपं जानन् विपाकदारुणान् भोगानिमित्तेनुक्ते मन्विनाथस्य सा नणियाएत्तो एक्के, कस्स वि वेसेसेण भणामि ॥ खिया अपि यत्तीर्थमुच्यते । तदतीवासमीचीना अतीव सच्चित्तखट्टकारग, अविकमणमदंसणे नवे दोसो ॥ कर्कशा प्रतीवपुरनुचरा तीर्थकरैः सर्वोपायकुशराप यदि इंगास अविवितेणि, गलगुत्तुदातिसेसे तु ॥ ४० ॥ कमावता साप्ययुक्ता॥ गुरुणो अणासोतियं अपरिदेसियं वा जर खंजति ता इमे अझंच एवमादी, अविपम्मिामुविति सोगमाहिताणं । दोसा सचित्तं फसकंदादी मुंजेज अतिप्यमाणे वा मुंजेज नं पामरूवमकुव्वंतो, पावति पारंचियं डाणं ॥ अरिं तं हादेज्ज व मारेज्जसरीरस्स वा अकारगं सुजेज अन्येप्येषमादिकं तीर्थकृतामधर्म नाते तथा अपात्यन्युच्च तेण से वाही मुंजेज्ज अतिप्पमाणे वा मुंजेज्ज तं अजीरनं ये । त्रिलोकमहितानां जगवतां याः प्रतिमास्तास्वपि यद्यवर्म महादेज व मारेज्ज व सरीरस्स वा अकारगं मुंजेज्ज लेण भाषते एतासां पाषाणादिमयीनां माल्याझंकारादिपजा सेवा ही मंजेज्ज रंगासधूमं वा मुंजे प्रविधीए वा मुंजे सुरु क्रियते एवं कवन्प्रतिरूपं वा विनयं वंदनस्तुतिस्तवादिकता. सुरं चैव चउ अंविसंबितं स परिसामिमणवयणकापसु वा सामेष बुद्धचा अकुर्वन्पासंचिकं स्थानं प्राप्नोति अग्रमहिषीश- गुत्तो हुंजे सचित्तविहानोयवजित्ते तणीयं जवति । गणादि ताभिः सहेजाः भोक्तु.मनीशाः प्रत्याशातनाभयादित्युक्तम सयणा सणयावणा य गुरुभावे सत्तविहो बालोगों सत्ता वि गुरोः १० वृ०॥ जेभिक्खु जदतं अमायरीए अण्णयरीए जयण सुविहियाणं समुत्तिराइणिएण सकि वकं माय ए भच्चासायाणाए अच्चासाइए अच्चासायंतंवा साज्ज। रसिय ३ ममम इत्यादिगाएमाजज्या तुरिए अतिप्पमाणेणं दसासु तेत्तीसं आसायणा भणिता तासि अषणतराए प्रासा वा कवने उबूढे आयराहणा। दिया दोसा सव्वासादणा गता। दणाए श्रासादेति आङित्युपसर्गो वाचकः पद्मृविसरणगत्य दाणि खेत्तासादणा दोसा गाहा ॥ घसादनेषु । गुरुं पउच्च विणयारणे जं फंसतमायं सादेतीति घट्टणरेणुविणासे, तिपास लावणलवे पुरतो । प्रासादणा य सो य प्रासादणा चनविहा गादा। दल्वे खेत्ते कानावे आसायणा मुणेयन्वा । खेत्ते कासग्गमिते गिनाणअमुणेत अधिकरणं॥४१॥ आसमां गच्चतस्स गुरुणा संघट्टणा जवति पादुट्टियरेणुणा पतेसिं णापत्तं वोच्चामि अहाणुपुबीए ॥ ३६॥ य वरपुविमासेो भवति सो जति पासतो वामतो दाहिणतो चनुपद दव्वादियाण इमावक्खागाह। ॥ मम्गतोय पुरतो गच्छतो भावणा आयरियस्स यसक्वेत्तासा दवेआहारादिसु खेत्ते गमणादिएसु नायव्वा ॥ ३७॥ दणा गता श्मे कागतो बियालेवा पिल्लिजीत पायरियस्म दव्वे भाहारादिएसु सेहेराइणिएण सअिसणं बाह पाहा- वहरतस्त अपमिसुणेमाणस्स सीसस्सा गिलाणविराहणा रेमाणे तत्थ सेहतराए खट्टखट्वं आहारेति सेहराणिएण सर्कि हवे नवकरणदाहो वा अजगमो वा आयरिओजो अपमि असणं बाहुपनिगाहेत्ता तरातिणियं अणापुच्चित्ता जस्स इ. सुणेमाणो वा अणण । साहुणा भणितो कीस । अकस्मासुपण छेति तस्स खर खर्फ दसति आदिम्हणाओ बच्छादिया। अच्छसित्ति उत्तरामुत्तरेण अधिक रणसंभवो कामासादणा गुरुणो अदसिया पम्लुिजति खेत्ते पुरतो पासतो मम्गो वा गता। भासणं गमणं करेति आदिग्गहणातो चिटणाणसीयणाद। श्वाणि भावासायणा गाहा पासणं करेति कासंमि विवश्चासाणमसट्टे एतिम्मियस्स रातो साहादीण अवमा, परउत्थियगंमपरिजवो लोए । वा वि याने वा वाहरणमाणस्स अपमिपुभेत्ता नवति विपण जावासायणएसा, संममणाउहणा चेव ॥ ४ ॥ पमिसुणेयव्वं तस्स पुण विषण अपमिसुणेमाणस्स नुस्सत्त भवति तेण वि वश्चासो भवति नाव जं गुरू नणंति तेण प सहादिणो विचितेजं जहा पते अम्हं जेट्टतरा पायरियस्म मिवज्जति अपविजंतेय मिमा नवति गाहा ॥ वहां करोति तहा णज्जति णूण एसपतितो ते विसेहा अयहां कालांमि विवच्चासे मिठा परिवज्जणा जावे, काले तु करेज एवं ससिस्सेह परिज़तो परितिथियाण विगम्मो भवति सुणेमाणे अपमिसुणेतस्स होति पासायणा, हितादि सोगा य परितूतो भवति एते नावासादणा दोसा गुरुणो फरुसाना अंतरजासा य कहणाया ॥ ३० ॥ उपदेसपदाणे समणा नटुंतस्स भावासादणा चेष मिच्ग पनि कात्ति रातो वावियाने वा गुरुणो बाहर तस्स सुणेतो घि वजणा नवति । अस्य व्याख्या । गाहा। असता विच अच्छात एस कामासादणा पदाणि जावा मिच्चापमिवत्तीए जे जावा जन्य हॉति सब्ज़या । सादणां । मिच्छामि पमिबत्तितो भावेत्ति दि सित्ति वत्ता कि तेसु व तहं पमिवजणा य ासायणा य तम्हा ।।४।। तुमं तिबा फरुसं भणति गुरुणोवा धम्मकहं तस्स अंतरजा- मिहा मदतं प्रतिपादनं प्रतिपत्तिःजत्थेत्ति दब्वादिपस जावासए मा भावासायणा दग्यादिणसु चनसुवि श्मो अविणय विपदेसु हा सुत्तज्यणमयक्खधेस वा सम्तयाज जिणदोसो गाहा ॥ प्राताभावा ने गुरु प्रयाणंती परिमामके पासवान नस्थ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy