SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ । ५०७) श्रासायणा अभिधानराजेन्जः। प्रासायणा ७७ जुधे जेमण ए गुज्क ७० विज ७१ व- जिहत्ति कंदुकः गिंदुका तत्केपिणी चक्रयटिका ताज्याणि २ सिजं ७३ जनं ४ मजणं । एमाई श्रो मादिशब्दामाविका कपर्दिकादिनिश्च रमणं क्रीमने तथा अमज्जकजसुजुआवजे जिकिंदालए॥ तथा ज्यात्कारेणं पित्रादीनां । तथा नांझानां विटानां क्रिया कक्का चोदनादिका ति तृतीयवृत्तार्थः। तथा रेकारं तिरस्काविषमपदार्थे यथा ॥ प्रासायणाओ चुत्रसी इति । अष्टाात्र रप्रकाशकं रेरे रुरुदत्तत्यादि वक्ति । तया धरणकंरोधनमपशत्तमंघारमाह ॥ खत्रं केबिकत्रिमित्यादि शार्दूबवृत्तचतुष्ट कारिणामधमादीनां च तथा रणं संग्रामकरणं । तथा वियमिदं व्याख्यायते । तत्र जिनभवने इदमियं च कुर्वनाशातनां चरणं बाबानां विजढीकरणं तया पर्यस्तिकाकरणं । तथा करातीति तात्पर्यार्थः। प्रायं लाभं ज्ञानादीनां निम्शेषकल्याण पादुका काष्ठादिमयं चरणरकणोपकरणं तथा पादयोः प्रसासंपल्लतावितानाविकाबीजानां शातयंति विनाशयंत्याशातनाः। तत्र खेनं मुखग्लेष्माणं जिनमंदिरे त्यजति । तथा केसि रणं स्वैरं निराकुजतायां। तथा पुटपुटिकादापनं तथा एकं क्रीमा करोति । तया कवि वा काहं विधत्ते तथा केत्रा धनु कर्दमं करोति निजदेहावयवकालनादिना तया रजो धूली तत्र पादादिनम्नां । काटयति । तथा मैपुनं मियुनस्य कर्म । बंदादिकाः खलूरिकायामिव तत्र शिक्कते । तथा कुवलयं गं तया युकां मस्तकादिन्यः क्विपति वीक्कयति वा तथा जेमनं मूषं विधत्ते तांबूलं तत्र चर्वयात तया तांबूसंबंधिनमुकाम. भोजन तथा गुह्यं विगं तस्यासंवृतस्य करणं जुज्झमिति तु माचीसं तत्र मुंचति । तथा गात्रीश्चकारमकारादिकास्तत्र पाने युबै दृम्युबाहुयुकादि । तथाविज्जत्ति वैद्यकं तथा वा ददाति । तथा कंगुलिकां लची महतीं च विधत्ते । तथा शारीरस्य धावनं प्रकानं कुरुते । तथ। केशान् मस्तकादित्य णिज्यं क्रयशकणं तथा शय्यांकृत्वा तत्र स्वपिति तथा जलं पर्यस्तत्पानाद्यर्थतत्र मुंचति पिबति वा तथा मज्जनं स्नानं तत्र स्तत्रोत्तारयति । तथा नखान् हस्तपादसंबंधिनः फिरति। तथा लोहितं शरीरानिर्गतं तत्र विसृजति तथा भक्तोषं सुखा करोति । एवमादिकमवयं सदोषं कार्य ऋजुका प्रांजलचेता दिकां तत्र खादति तथा त्वचं व्रणादिसंबधिनीं पातयात । तया नद्यतो वा वर्जयजिनेहाबये जिनमंदिरे एवमादिकमित्यनेनेपित्तधातुविशेषमौषधादिना तत्र पातयति । तथा वांतं वमनं दमाहन केवप्रमेतावत्य एवाशातनाः किंत्वन्यदपि यदनोदितं करोति । तथा दशनान् दंतान् किपति तत्संस्कार वा कुरुते । हसनचजनादिकं जिनालये तदप्याशातनास्वरूपं यं नन्येवं तथा विश्रामणामंगसंबाधनं कारयति तथा दामनं बंधनमजा. तंबोझपाणेत्यादिगावयैवाशातनादशकस्य प्रतिपादितत्वाच्छेदितिरश्चां विधत्ते तथा दंताविनखगनासिकाशिरश्रोत्रग्वीनां षाशातनानांचैतद्दशकोपनकितत्वेनैव झास्यमानत्वादयुक्तसंगधिन म जिनगृहे त्यजति तत्र विः शरीरं शेषाश्च तद- मिदं धारांतरमिति चेन्न सामान्याभिघानेपि मात्रादिबोधमार्थ वयवा शंत प्रयमवृत्तं । तथा मंत्र जूतादिनिग्रहलकणं राजा- विभिनविशेषाभिधानं किं यत एव यथा ब्राह्मणाः समागता दिकार्यपालोचनरूपं वा कुरुते । तया मीलनं क्वापि स्वकोयवि. वसिष्ठोपि समागत शति सर्वमनवा नन्वेता आशातना जिवाहादिकृत्ये निर्णयाय वृरुपुरुषाणां तत्रोपवेशनं । तथा लेख्यकं । नाश्रये क्रियामाणा गृहिण कंचन दोषमावति । उतैयमेव व्यवहारादिसंबंधि तत्र कुरुते तथा विभजनं विभागं दायादा न करणयास्तत्र नमो न केवगृहिणां सर्वसावधकरणोदीनां तत्र विधत्ते । तथा भांमागारं निजद्रव्यादेविधत्ते तथा द्यतानां भवचमणादिकंदोषमावहंति किं तु निसद्याचाररदुष्टासनं पादापरि पादस्थापनादिकमनौचित्योपवेशनं कुरुते । ताना मुनीनामपि दोषमावतीत्याह । आसायणान इत्यादि तथा गणी गोमयपिंः कर्पदं वस्त्रं दामिर्मुशादि िदवरूपा पताः आशातनाः परिस्फुरद्विविधदुः खपरंपराप्रभवनवन्नमपर्पटवटिके प्रसिके । तत पतेषां विसारणं च नापनकृते णकारणमिति विभाव्य परिजाव्य यतयोऽस्नानकारित्वेन विस्तारणं । तथा नाशनं नृपदायादादिनयेन चैत्यस्य गर्भगृहा मनमलिनदेहत्वात् न जिनमंदिरे निवसति । इति समयः दिवंतानं तथा आक्रंदं रुदितविशेषं पुत्रकात्रादिवियोग सिद्धांतस्तमेव समयं व्यवहारजाप्योक्तं दर्शयात दुनिगंधेतत्र विधात्त तथा विविधाः कथा रमणीयरमण्यादिसंबंधिनीः कुरुते तथा शराणां बाणानामिक्षणां च घटनं सरच्छति पाने त्यादि । एषा तनुःस्नापितापि दुरभिगंधम प्रस्वेदशाविणीतथा किंधावायुपथोऽधोवायुनिगम उत्श्वास निश्वासनिर्गमश्च या तु शराणां अस्त्राणां च धनुः शराणां घटनं । तथा तिरश्चामवगवादीनां संस्थापन तथा अग्निसेवनं शीतादौ सति तथा विधा मुखन अपानेन च वायुवहो वापि वातवहनं च तेन रंधनं पाचनमन्त्रादीनां तथा परीकणं ज्यादीनां तया नषेधि कारणेन न तिष्ठति यतयश्चैत्ये जिनमंदिरे यद्येवं प्रतिनिश्चैत्ये कीभंजनमवश्यमेव हि चैत्यादौ प्रविशक्षिः सामाचारीचतुरै प्वाशातनाभीरुभिः कदाचिदपि न गंतव्यं । तत्राह तिभिवानषेधिकी करणीया । ततस्तस्य अकरणं भजनमाशातनति करश्त्यादितिस्रः स्तुतयः कायोत्सादनंतरं या दीयते ताः हितीयवृत्तार्थः । तथा उत्रस्य तथा उपानहोस्तथा शस्त्राणां यावत्कर्षति भणतीत्यर्थः किंविशिष्टास्तत्राह त्रिश्लोकिकाः । खड़ादीनां चामरयोश्च देवगृहाद्वहिरमोचनं मध्ये वा धरणं त्रयः श्लोकाः चंदोविशेषरूपा आधिक्येन यासुतास्तथा सिकाणं तथा मनसोऽनेकांतता नैकाध्यं नानाविकल्पकल्पनमित्यर्थः श्र- बुद्धाणमित्येकश्लोको जोदेवाणवि इति हितीयं एकोवि नमोज्यंजनं तेनादिना तथा सचित्तानां पुष्पतांबलपत्रादीनामत्यागो कारो तितृतीयति अग्रेतनगाथा व्यं स्तुतिश्चतुर्थीगीतार्थीबहिरमोकणं तथा त्यागःपरिहरणमजीए शनि अजीवानां हा- चरणेनैव क्रियते गीतार्थाचरणं तु भूतगणधरभणितमिव सर्वररत्नमुडिकादीनां बहिस्तन्मोचनो हि अहो निक्काचराणामयं विधेयमेव सर्वैरपि मुमुक्षुभिरिति तावत्कायमेव तत्र जिनमधर्माश्त्यवर्णवादो दुष्टोकैर्विधीयते । तथा सर्वप्रतिमारपी दिरेऽनुज्ञातमवस्थानं यतीनां कारणन पुनर्धर्मश्रवणाद्यर्थमुपहम्गाचरतायां नो नवांजझिकरणमंजशिविरचनं तया एकशाट- स्थितं नविकजनोपकारादिना परतोपि चैत्यवंदनाय अग्रतापि कन एकोपरितनवखेण उत्तरासंगभंग उत्तरासंगस्याकरणं यतीनामवस्थानम नुज्ञातं। शेषकाले तु साधूनां जिनाशातनातथा मुकुट किरीटं मस्तके धरांत तथा मौलिं शिरावेष्टनाव दिभयानानुझातमवस्थानं तीर्थंकरगणधरादिनिम्ततो प्रतिशेषरूपां करोति तया शिरः शेखरं कुसुमादिमयं धत्ते । भिरप्येवमाशातनाः परिन्हियंते । गृहस्थैस्तु सुतरां परिहर तथा हंमा पारापतनाझिकेरादिसंबंधिनीं विधत्ते तथा । णाया इति श्यं तीर्थकृतामाझा आशानंगश्च महतऽनाय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy