SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ प्रासापास अभिधानराजेन्डः। पासायणा आसापास-आशापाश-पु० । श्च्चाविशेषरूपे बन्धने आसा- शत जघन्यतो दश देवाशातनाः। प्रव० ३० द्वा तंबोरेत्यापासपरिवरूपाणा.। आशा इच्गविशेषः सैव पाशो बन्धनं दिगाथायां तांबूलपानभोजनोपानत्स्त्रीनोगस्वपनानिष्ठीवनानि तेन प्रतिबकाः संरुका नियंन्ति इति गम्यं प्राणा येषां ते मूत्र प्रस्रवणं चारं पुरीषं घृतमंधकादि वर्जयेत् । तीर्थकदातमा । प्रश्न०३०( किंकिन कुण जीवो आसापासेण वा । शातनाहेतुत्वाजिनमंदिरस्यांऽतर्विवेकी जन इति । बद्धो),-संघा०। मुत्त १ पुरीसं २ पाणं ३ जाणा सण ५ सयग ६ आसावी-आशावधी-स्त्री० सोमनाथभंगसमये यवन - इत्यि ७ तंवोझं 6 निहीवणं च ५ जूअं १० जाइशितस्य कर्णदेवस्य मातरि, ती०।। श्रासाय-आस्वाद-पु.श्रा ईषदपि अ इति न स्वादः आस्वाद पलोयणं ११ विगहा १२॥१॥पल्हत्यीकरणं १३ पिहुमनागस्वादे रसनेन्द्रियजन्ये झाने । आस्वाद्यतेऽनेनेति कृत्वा पासायपसारण १४ परुप्परविचाओ १५परिहासो १६ यत्प्रकर्षाद्दिव्यरससंविदुपजायतेतस्मिश्च हा ज्ञा। विशेष मगरा १७ सीहासणमाइपरिजोगो १७ ॥॥ अनिलाषे २ आचा. अ० । केससरीरविनूसण १ए उत्ता २० सि २१ किरी २५ प्रासायण-आशातन-न आ समन्ताच्गतयति मुक्तिमार्गाद चमरधरणं च ५३ धरणं २४ जुबईहिं सविधारहास २५ भ्रंशयति इत्याशातनम् अनन्तानुबन्धिकषायवेदने । विशे। प्रासायणा-आशातना-स्त्री०ज्ञानादिगुणा आ सामस्येन शा- खिड़प्पसंगाय २६ ॥ ३ ॥ अकयमुहकोस २७ मनित्यन्ते अपभ्वस्यन्ते याभिस्ता आशातनाः स्वा० । प्रतीपवर्त- एंगवत्य २० जिणपूअणामणसोअणेगयत्तं शए सचिनेषु । अधिकेपेषु । सम्म विनयनशेषु आव. । प्रतिषि- त्तदविआणविमुआणं ३०॥४॥ अचित्तदबिअबुद्धकरणेषु । आ० चू० । बधुतापादनेषु । द० । आतु । श्रा स्मणच ३१ तहणेगसामिअत्तचि ३२ जिणदंसणेअशातना ज्ञानदेवगुर्वादीनां जधन्यादिभेदाः त्रिविधाः तत्र जसि ३३ जिणंमि दिटुंमि अ अपूा ३४ ॥५॥ झानस्य, तत्र जघन्या ज्ञानाशातना झानोपकरणस्थनिष्ठीवनस्पर्शेऽतिकस्थे, च । तस्मिन्नधोवातनिसर्गोहीनाधिकाकरो- अहवा अणिकुसुमाइपूअणं ३५ तह अणायरपवित्ती च्चार इत्यादिका १ मध्यमा आकालिकं निरुपधानतपो वा ३६ जिणपामणीअनिवारण ३७ चेअदबस्सुबेहणमो ऽध्ययनं त्रांत्यान्यथार्थकल्पनं ज्ञानोपकरणस्य प्रमादात्पादा ३०॥६॥सइसामयिनवाणह ३ पुव्वं चिइवंदणादिस्पर्शातपातनं चेत्यादिरूपा श्लत्कृष्टत्वनावरमार्जनं जपयुपवेशनशयनादिज्ञानापकरणेऽतिकस्थे उच्चारादिकरणं इपढणंच ४० जिबनवणाठिाणं चालीसायणा ज्ञानस्य ज्ञानिनां वा निंदा प्रत्यनीकतोपघातकरणमुत्सत्रभा एए॥७॥ षण चेत्यादिस्वरूपा ३ जघन्या देवाशातना वासकुंपिकाद्या इति मध्यमतश्चत्वारिंशदाशातना ॥ उत्कृष्टाः ७४ । ध। स्फासनश्वांसमवस्त्रांचलादिस्पर्शाद्या १ मध्यमा शरीराद्याद्वया पूजनं प्रतिमानूनिपातनं चेत्याद्या ५ उत्कृष्ठा प्रतिमायाश्च. खलं ? केनिकग्निं ३ का ४ कुलवयं ५ तंबोल रणश्लेष्मस्वेदादिस्पर्शननंगजननावहेलनाद्या च ॥ श्रुताशा- मुग्गानयं, ७ गालीन कंगुलिया । सरीरधुवणं १० तना फसमुवहाणशब्दे महा० । प्रवचनाशातक आचार्यः । केसे ११ नहे १२ सोहि अं१३ | जत्तोसं १४ तय १५ महा० ५ अध्य० ॥ से जयवं जणं कई कहिं कयाई पमायदोसओ पवयण पित्त १६ वंत १७ दसणा १७ विस्सामणा १५ दामणं, मासाएजा । से णं किं पायरियं पावेजा । गोयमा ! २० दंत १च्छी नह २३ गय २४ नासिअ२५ जेणं केई कहिं वि कयाई पमायदोसओ असई कोहेण | सिरो २६ सोत्त ७ वीणमझं ॥१॥ मुत्तं ए वा माणण वा मायाए वा लाजेण वा रागेण वा दोसेण मीनण ३० सिक्खयं ३१ विजजणं ३२ नंमार ३३ वा नएण वा हासेण वा मोहेण वा अन्नाणदोसेण वा घटासणं ३४ गणी ३५ कप्पन ३६ दावि ३७ पप्प पवयागस्स अन्नयरहाणे वइमेत्तेणं पि अणगारं असमा- ३० की विस्सारणं ३ए नासणं ४० अकंदं ४१ वियारीपरूवमाणे वा अणुमन्नेमाणे वा पचयणमासाएज्जा कह ४२ सरुच्नुघनणं १३ तेरिसंहावणं ४४ अग्गीसे गं वोहिं पिणो पावे किंमंग! आयरियपझनं । से सेवण ४५ रंधणं ४६ परिखणं ४७ निस्सीहिआनंजयवं ! किं अनब्बे मिगदिट्टी। आयरिये जवेज्जा । जणं ४ ॥॥ उतो ए वाणह ५० सत्य ५१ गोयमा! जवजा । एत्यं च णं इंगालमहगाईन एसे चामर ५२ मणोणेगत्त ५३ मलंगणं ५४ सच्चित्ताण ५५ जयवं किं मिउद्दिही निखमेजा । गोयमा निक्ख मचाय ५६ चायमजिए ५७ दिहीइनो अंजती ५० सामेज्जा देवस्य ।। मगुत्तरमंगनंग एए मन ६० मोनिं ६१ सिरोसहर अथवा देवाशातना जघन्या दश मध्यमाश्चत्वारिशउतकृष्टाचतुरशीतिस्ताश्च क्रमेणैवमाहः॥ ६२ हुड्डा ६३ जिंमुहगेडिआइरमणं ६४ जोहार ६५ तंबोल? पाण २ नोअण, ३ वाहणहत्यीनोग ५ | जमकिअं ६६ ॥ ३॥ रेकारं ६७ धरणं ६० रणं ६॥ मुवण ६ निट्ठवणं ७॥ मुत्तु चारं ए अं, १० वजे विचरणं वाल्माण ७० पल्हस्थिधे ७१ पाक ७२ पायजिएमंदिरस्संत॥१॥ पसारणं : पुमुपुमी ७४ पंक ७५ रओ ७६ मेहणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy