SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ (५०५) भासाढभज्ञ अभिधानराजेन्द्रः । मासाढा सृतीयो मोदकापष द्वितीयसंघाटकसाधीभविष्यतीति विचित्य नूमिकाया उपरि सुप्ते तिष्ठतः। राजकुस परराष्ट्रदूतः समाकुष्टिरूपं कृत्वा चतुर्थवेसायां प्रविष्टः बन्धश्चतुर्थो मोदकः ए- यात इति राको व्याकेपो बत्तूव । ततो मयसर इति कृत्वा तानि च रूपाणि कुर्वन् माझोपरिस्थितेन विश्वकर्मणा नटेन प्रतीहारेण मुत्कबिता सर्वेऽपिनटाः समागता स्वं स्वं प्रवन परशे। चिंतितं चानेन सम्यगेषोऽस्माकं मध्ये नटो नवति । आषाढभूतिश्च निजावासे समागत्य यावत् हितीयत्तूमिका पर केनोपायेन स यतितव्य ति। एवं च चिंतयतः समुत्पन्ना मारोहति । तावत्ते के अपि निजभार्ये विगतवरबीभत्स्ये तस्य शेमुषी पुहिन्यां कोभयित्वा ग्रहीतव्य इति। ततो मा- पश्यति ततः स महात्मा चिंतयत् अहो मे मूढता अहो मे सापुत्तीर्य सादरमाकार्यापाढनूतिः पात्रतरणप्रमाणैर्मोदकैः निर्विवेकता, । अहो मे पुसिसितं, यदेतारशमप्याचिकरप्रोभितः जणितश्चासावहो जगवन् ! प्रतिदिवसमस्माकं भ. मकतूतानामधो गतिनिबंधनानां कृते परमशुचिततमिह परत.दानग्रहणेनानुग्रहोऽनुविधातव्यः ततो गतस्वोपाश्रयमाषाढ- लोककल्याणपरंपराजनकमाकेपेण मुक्तिपदनिबंधनं संयमऋतिरकथयश्चांते रूपपरावर्तनवृत्तांतं विश्वकर्मा निजकुटुंबस्य मुकाम्बनूव ततोऽद्यपि न मे किमपि विनष्टमपि, गच्छामि भणिते च दुहितरौ यथा सादरं दानस्नेहुदर्शनादिना तथाक गुरुपादांतिकं, प्रतिपये चारित्रं, प्रकासयामि पापपंकमिति, र्तव्यं । यथा युष्माकमायत्तोभवति प्रतिदिवसमायाति च भि विचित्य गतो गृहात् । दृष्टः कथमाप विश्वकर्मणा सक्कित क्षार्थमाषाढतिर्दुहितरावपि तथैवोपचरतः ततोऽत्यंतमनुरक्त इंगितादिना यथा विरक्त एष यातीति ततः सत्वरं निजदुमवगम्य रहसि भणितो यथायमत्यंतं तवानुरक्तस्ततोऽस्मान् हितरावुत्थाप्य निर्नयति । हा दुरात्मके ! हीनपुण्यचतुर्दपरिणीय त्वं परिक्वेति अत्रांतरे च तस्यादयमियाय चारि- शीके ! युष्महिलसितमेतादशमवलोक्य सकानिधाननूतो प्रावरणकर्म गलितो गुरूपदेशः प्राणे सति विवको दूरीनूतः युष्यार्ता विरक्तो यातीति तद्यदि निवर्तयितुं शक्नुथस्स्तर्टि कुलजात्यनिमानस्ततस्तेनोक्तमेवं भवतु परमहं गुरुपादांतिके निवर्तयथो नो चेतू प्रजीयनं याचव्यमिति ततस्ताः सनम सिंगं विमुच्य समागच्छामि गतो गुरुसमीपं प्रणतस्तेषां पाद: परिहितवसनाः पृष्ठतः प्रधाव्य गच्छतः पादयोःम्ना घदंति युगलं प्रकटितो निजाभिप्रायः। ततो गुरुभिरवादि वत्स! नेदं चाहा स्वामिन् ! कमस्वैकमपराधं निवर्तस्व मास्माननुरक्ताः युष्मादृशां विवेकरलैकशरणानामवगाहितसकशास्त्रार्थाना परिहर एवमुक्तोपि स मनागपि चेतसि न रज्यते ततस्तामुमयझोकजुगुप्सनीयं समाचरितुमुचितं । तथा(दीहरसी संप न्यामवाचि । स्वामिन् ! यद्येवं तर्हि प्रजीवनं देहि येन पश्चा रिपालि, ऊण विसपसु वच्छ मार मसु । को गोपयमि बुमर उपस्ति रिजण बाहाहिं )श्त्यादि । तत उधाचाषाढतिर्नग दपि युष्मत्प्रसादेन जीवामस्तत एवं अवस्थिति दाक्किएयववन् ! यथा ययमादिशथ तथैव केवलप्रतिकूलकर्मणोदयः । शादनुमत्य प्रतिनिवृत्तः । ततः कृतं भरतचक्रवर्तिनश्चरितप्रतिपकभावनारूपकवदुर्वतया मदनावरेण निरंतरं समुत्र प्रकाशकं राष्ट्रपालं नाम नाटकं । ततो विज्ञप्तो विश्वकर्मणा सिंहरथो राजा । देव! श्राषाढतिना राष्ट्रपासं नाम नाटके स्यमृगनयनरमणीकटाकविशेषोपनिपातमादधता शतशो मे विरचितं । तत्संप्रति नर्त्यतामिति । परं तत्र राजपुत्रपंचशनेजर्जरीकृतं हृदयं एवं चोक्त्वा गुरुपादान् प्रणम्य तदंतिके रजो राजरणविनूषितैः प्रयोजनं । ततो राका दत्तानि राजपुत्राणां हरणं मुक्तवान् । ततः कथमहममीषामनुपकृतोपकारिणाम पंचशतानि तानि यथातथमाषाढनूतिना शिक्वितानि ततः पारसंसारोदधिनिमग्न जंतुसमुकरणकचतसा सकसजग प्रारब्ध नाटकं नर्तितुं तत्र आषाढतूतिना शिकित श्दया स्परमबंधुकल्पानां गुरूणां पृष्ठं ददामीति पश्चात्कृतपादप्रचारो कुवंशसंनतो जरतश्चक्रवर्तिपदस्थितो । राजपुत्राश्च यथायोगं हा कथमहं नूयोऽप्येवंविधगुरूणां चरणकमर्स प्राप्स्यामीति कृताः सामंतादयः । तत्र च नाटके यया भरतेन भारतं घटविचिंतयत् वसतेर्विमिर्गत्य विश्वकर्मणो भवनमायातः । परि खंझ प्रसाधितं । यया चतुर्दशरत्नानि नव महानिधयः प्राप्ता भावितमस्य सादरमनिमपस्या नरदुहितृपयां वपुः प्रत्य यथा बा दर्शगृहावस्थितस्य केवालोकप्रादुर्जावो, यथा च भासत । सकलजगदाश्चर्यमस्य रूपं ततोप्यचिंतयतामिमे अहो पंचशतपरिवारेण सह प्रवृज्या प्रतिपना तत्सर्वमप्यानिनीयने कौमुदीशशांकममममिवास्य मनोहरकांतिवदनं, कमसदस ततोराज्ञा बोकेनच परितुष्टेन सर्वेणापि यथाशक्ति हारकुंमलायुगनमिव नयनयुगात्रं गरुत्मत श्व तुंगमायतं नासानावं कुंद दीन्याभरणानि सुवर्णवस्त्राणि च प्रदत्तानि । ततः सर्वजनानां मुकुनश्रेणिरिव सुस्निग्धा दशनपरुतिः, महापुरकपाट मिव धर्मना प्रदाय पंचशतपरिवार आषाढ तिर्गतुं प्रावर्तत । विशालमस्य मांस, वकःस्थतं मृगरिपोरिव संवर्तितः कटि ततः किमेतदिति राझा निवारितस्तेनोक्तं किं नरतश्चक्रवतीप्रदेशो निगूढजानुप्रदेशं जंघायुगलं सुप्रतिष्ठितकूर्मयुगअभिव प्रव्रज्यामादाय निवृत्तायनाई निष। ति गतः सपरिधारी चरणयुगलं ॥ ततो विश्वकर्मा प्रयोचत् महानाग तवायत्ते गुरुसमीपं वनाजरणादिकं च समस्तं निजनार्याच्यां दत्तवान् अप्यम् कन्यके ततः स्वीक्रियतामिति । ततः परिणीते ते हे तश्च प्रजीवनकं किन्न तयोर्जातं । गृहीता दीका तदपि च अपि तेन कन्यके जणिते च विश्वकर्मणा यो नामैतादृशीमप्यवस्थां गतो गुरुपादान् स्मरति सनियमादुत्तमप्रकृतिः । तत नाटकं विश्वकर्मणा कुसुमपुरे नर्तितुमारब्धं । तत्रापि पंचशएव निकावर्जनार्थ सर्वदैव मद्यपानविरहितानियुष्माभिः तसंख्याः कृत्रिया प्रव्रजतो निक्कत्रियां पृथिवीं करिप्यंतीति स्थातव्यं । अन्यथैष विरक्तो यास्यति । आषाढभूतिश्च सकल नाटकपुस्तकमग्नी प्रवेशितं । पि० । मायापि श्दमुदाहरकलाकलापपरिकानकुशलो नानाविधैर्विज्ञानातिशयैः सर्वे पामपि नटानामग्रणीतष ततस्ते च सर्वेपि नटाः स्वां स्वां आषाढा-पापाढा-स्त्री० नक्कत्रभेदे (दो प्रासादा) स्था०२ युति स्तस्वमहे विसुप्य च राजकुअंगता । आषाढनूति । प्राषाढे पूर्वाषाढा नतराषाढा च-धाच० । । मार्याच्यामपि चितितमद्य राजकुले गतो ऽस्माकं प्रर्ता सक- आसाढायरिय-आषाढाचार्य पुं०आव्यक्तिकनिन्हवाचार्यश्री। लामपि च सा गमयिष्यति । ततः पिबामो यथेच्चमासच-1 प्रासाडी-आषाढी-स्त्री०आषाढानत्रयुक्ता पूर्णमासी पापाई। मिति तथैव कृतं । मदवशायपगतचेतने विगतवने मितीय प्राषाढमासभाविन्यां पर्णिमायाम-सू० च. आव०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy