SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ (४५५/ आलोयणा अभिधानराजेन्द्रः। आलोया तचिकित्सार्थमानीतो, वैद्यः सोऽपि च पृष्टवान् । तव्यमुरबानामानागी एष रातः । सांप्रत दाीतिकयाज नामाह॥ किंनो स्त्व जुक्तवान् ब्रहि, सोऽप्यत्नापत सज्जया ॥५॥ वाहत्याणी साहू, वाहिगुरुकंटकादिवराहा । कंदमझफलाहारा, रतापसा यत्पनुंजते । सोही य श्रोतहाइ, पसत्यनाएण वणतो उ॥ तनक्त न पुनस्तेन, कथितं मत्स्यनक्षणम् ॥ ६॥ व्याधस्थानीयाः साधवः व्याधिस्थानीयो गुरुः कटकादिवैधोऽपि तस्य वाक्येन, झाला तं वातिकंज्वरं । स्थानीया अपराधा औषधानि दंतमलादीनि तत्स्थानीया तथाविधानियां चक्र, नचात्तृतपरमुक्तता ॥ ७॥ शोधिः अत्र द्वौ व्याधष्टांती प्रशस्तो प्रशस्तश्च प्रायोप्रशस्तो पुनः पृष्टोऽद्ययेन, तदेव ख्यातवानसौ । द्वितीयः प्रशस्तः । तत्र प्रशस्तेन ज्ञातेन दृष्टांतेनोपनयः क तव्यः । आचार्योंपि यदि तान् उपेकते ततः कंटकादीनामचक्र क्रियां सतामेव, विशेषान्नत्वजनगुणः ॥७॥ पक्कको व्याध श्व सोऽपि पुस्तरामापदमामोति । तथा अन्यदावेदनाक्रांतो नीतोऽसौ मृत्युराक्षसात् । चाह॥ सज्जां विहाय वैद्याय, न्यगादीमत्स्यनोजनं ॥ ए॥ पमिसेवंते नवेक्खइ नयणं ओवीलए अकत्यंतो । ततोवैधाऽन्यगादीतं, मुष्ठ पुष्वु त्वया कृतं । संसारहत्यिहत्यं पात्रति विवरीयमियरोवि ॥ यदीयंति दिनानीदं नाख्यातं रोगकारणं ॥१०॥ श्तरोऽपि प्राचार्योऽपि तुशब्दोऽपिशब्दार्थः । यः प्रतिसेवअधुनापि कृतं साधु साधो यत्साधितं त्वया ॥ मानात् उपकते ननु निषेधति नवा कुर्वतोऽकुर्वाणात् प्रायश्चि स्तमुत्थीमयति । न भूयः प्रायश्चित्तदानदंमेनतामयन कारयति निदानं ज्वररोगस्य, करोमीता रुजः वयम् ॥ ११ ॥ सविपरीतमाचार्यपदस्य हि यत्रोक्तनीत्या परिपालनफलमचितस्योचितं ततो वैद्यः, क्रियां कृत्वा तकं व्यधात् ।। रात मोकगमन तहिपरीतं संसार एव हस्तिहस्तं प्रामोति । व्याधिब्बाधाव्यपेतांगं, पुष्टदेहं महोजसमिति ॥१२॥ पुस्तरं संसारमागच्चतीति भावः । उपसंहारमाह ॥ (१६) अदत्तासांचने व्याधदृष्टान्तनावना. आलोयमणालोयणदोसा य, गुणा य बलिया एए । कंटगमादिप बढे, नोघर सयं नहोइ एकहए । एते अनन्तरोदिता आलोचनायांगुणाआनालोचनायां दोषाव र्णिताः उ०१ आगमन्यवहारिक सकाशे आलोचना (आगमकमीजयवणगए, आगलणं खाजियामरणं । नववहारि ) शब्दे ॥ वह किल व्याधा वने संचरंत उपानही पादेषु नोपनातिमा इदानीमागमभ्यवहारिणामभावे समयानुसारेणोत्कृष्टश्रतानां हस्तिन उपानहोः शब्दान श्रीषुरिति । तत्रेकस्य व्याधस्याऽ न्यदा बने उपानही विना परिभ्रमतो योरपि पादयोः कंट श्रुतम्यवहारिणां सन्निधावासोच्यत शति । जीत. । कादयः प्रविष्टा आदिशब्दात् लणं किलिंबादिपरिग्रहः ॥ (१७ ) स्वगणपरग वासिकानां समीपे आलोचना. तान्प्रविष्टान् कंटकादीस्वयं नोहरति । नापि भोजिकाय स्वगगपरगणवासिकानां समीपे आलोचना गचूमिकानिजलार्यायै व्याधि कथयति । ततः स तैः पादतनप्रविष्टः याम.॥ कंटकादिभिः पीमितः सन् वनगतो हस्तिना पृष्ठतो धावता कहणं नंते सदुरूवे आयरिय उवज्काए पमायवते । सप्रेर्यमाणो धावन् कमीतूतः स्थळे कमरे श्व मंदगतिरतूत्- गण परगण वासियाणं समीवे पावं आमोइज्जा तएणं सतः प्राप्ता हस्ती प्रत्यासन्न देशमिति जानन् क्षुधाकोनंगत्वा अजसुहम्मे जंबू एवं क्यासी । जंब जिणसासणे ववहारो (आगमण ) मितिवैकल्यं प्राप्तः। ततो मरणमष गाथाकराथः । नावार्थस्त्वयं। बनवतो त्यि जिक्ख अणागदकम्मं अम्मतरं अकिच्चएगो वाहो नवाहणातो विणावणे गतो तस्स पाय हाणं पमिसवित्ता आलोएज्जा तत्य पासेज पुणो आयतमा कंटगाईणं नरिया ते कंटगाइयानो सयमुकरियानो रियनवज्कायं बहुस्सुयं बहूआगमं कप्पइ से तस्संतिए विय वाहीए नवराविया अन्नया वणे संचरंतो हत्यिणा श्रामोइत्तए पमिक मेत्तए णिदए गरिहारत्तिए विओदिहो तो तस्स धावंतस्स कंटगाड्या दूरतरंमंसे पविक । दित्तए अकरणयाए अहित्तए अहारिहं पायच्छि ताहे अतिदुक्खेण अदितो महापायवो इवाचिन्नमूलो | पमिधज्जित्तए जत्यवणो आयोरयनवज्कायं पासेज्ज बहु हत्यित्नएणं पवेयणतो पमितोहत्यिणा विणासितो स्सुय बहुआगमं तत्येव संजोइय अवश्काय आयरियवितिए सयमुघरती अणुहिए जोइयाए नीहरः । पासेज बहुस्सुयं बहुआगमं कप्पइ से तस्संतिए जाव परिमदणदंतमन्नादि पूरणं वणगयपलातो॥ पामे बज्जित्ता ।१ । जत्येको संजोय आयरियनवसायं अन्यो हितीयो व्याध उपानही विना वने गतः । तस्य वने पासेज तत्येव अण संजोय आयरिय उवज्जायं पासेसंचरतः कंटकादयः पादतने प्रविष्टा स्तान्स्वयमुहरति ये च ज्ज तत्येव बहुस्त आगमं तस्सतियं जाव परिवज्जि स्वयमरुतु न शक्तान् अनुद्धृतान् भोजिकया निऊभार्यया त्तए । ६ । जत्येव णो असंजोश्य आयरिय नवव्याधा नीहारयंति निष्काशयति तदनंतरं तेषांकंटकादिवेधस्थानानामंगुष्ठादिना परिमर्दनं तदनतर दंतममादिना आदि ज्मायं पातेज तत्थेव सावयं पासेज बहसुग्रं तस्संतिशब्दात । कर्णमलादिपरिग्रहः। पूरणं कंटकादिवेधानां ततोऽ ए आलोयत्तए ॥४॥ जत्येव णो सावयं जत्येव सार न्यदा वनगतः सन् हस्तिना इथेऽपि पलायितो जातो जीवि. विह जत्येव णयेतत्थेव पच्चा कम्जाव आलो० ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy