SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ (४५६) पालोयणा अभिधानराजेन्द्रः। पालोयणा जत्येव णो पच्चा० । तत्ये समनावियाई चेझ्याइ च्यमाने विराधना शीलस्य भिन्नकथादिना प्रागृक्तस्वरूपेण पासिज्ज जाव कप्पइ जत्येवणो समजावियाइं पसिज्ज भवति तथा निपक्का धृष्टा सती यांचां या कुर्यात् तथा रष्टिरागतो मुखरागतोवा परस्य नावं विजानीते यथा मामेष तत्येव गमेणगरस्त वाहिं पाश्णालिमुहस्स या उदीणा एषा वा इच्छतीति ततो घटना स्यात् न केवलमेते विपके जिमुहस्स वा हिचा असोइज्जा जाव पमित्रजिन्जा आलोचनायां दोषः किंत्विमेऽपि तानवाह ॥ एवं जंबू जहाविवएहारुदेसएपप्पत्तं तहा करिजा होय अप्यचयनिम्नया, पिल्लणया जईपगासणे दोसा । रपातमि एसु रांजेज्जा । वयणी वि होइ गुम्मा, नियए दोसे पगासिंति । निर्ग्रन्थानां निर्ग्रन्थीनां च स्वपकपरपडयोरासोचना व्यव वंदत्ते वा उडे वा, गच्छो तह सहसगत्तणाण गणे। हारकल्पे तथा च व्यवहारसुत्रम् न. ५ । विगतिपि जमिनदुं, दवणुदाहकुवियन्न ॥ जे निम्गंया निग्गं यीनयंसंमोश्या सियाणे एहं कप्पइ यतेः संयत्याः पुरतः प्रकाशने प्रासोचनायामिमे दोषाः अम्मममं कप्पई अणमणहस्त अंतिए आमोइत्तए अ तयथा अप्रत्ययः किमेश वराको जानातीति तवासातो यतिक थिय इत्व के आलोयणा रिहेकापति से तस्मतिए- मपि सा प्रायश्चित्तं ददाति तत्र विश्वासाभावः तथा नूयोऽप अान्नोए तरणज्जिया इत्थं के इ अणो आसोयणारिहे राधकरणे गुरुगरीयांसंदरदास्यतीति महत्याशंका संयती एवण्हं कप्पा प्राममहासतिए नोएत्तए ॥ १५ ॥ नां तु पुरुषस्य न जयमिति निर्नयता तज्ञावाच्च नूयो तूयोऽपराधकारण प्रवृत्तिस्तथा ( पेवणयेति ) यदि व्य. ५३० अस्य सूत्रस्य संबंधप्रतिपादनार्थमाह ॥ महत्प्रायश्चित्तं ददाति ततः संयतो व्रते न भवत्येतत्प्रायथेरो अरिहो आलोयणाए आयारकप्पितोजोग्गो। श्चित्तं किंत्विदमित्येवं प्रायश्चित्तस्य प्रेरणा । तथा प्रतिसाय न होइ विवक्खे नेव सपरके अगीएम न्याप यादे संयतस्य पुरत आलोचयात ततः सा निजस्पविरः पूर्व सोभिहितः स च आलोचनाया अहः सेो- कान् दोषान् प्रकाशयंती गम्या जवति यथा एकवार ऽपि च योग्य आझोचनाया नवत्याचार कल्पिक प्राचारप्रक- सावदिदमाचरितं योऽपि संप्रति मया सह स समास्पा विधानाध्ययन धारी । तत एवंसति सा आसोचना न विप चर्यतां पश्चात्प्रायश्चित्त दास्यते इति द्वितीयगाथा संप्रके नाऽपि सपके अगीतेष्वगीतार्थेष भवति । तत्र संयक्षा दायात व्याख्यया । यद्येवं ताई कथ पूर्वमार्यिकाः छेदश्रुतमसंयतीनां विपः संयत्यः संयतानां । सपः संयता धीयरन् कथं चालोचनां दास्तउत्तरमाह । संयतीनां संयत्यः सयंतीनां तत्र विपके सपके वा गीतार्थे ततो जाव अजराक्खिय, आगमववहारिणो वियाणत्ता। प्वालोचनाप्रतिषेधार्थमधिकृतं सूत्रं व्याख्याय निर्ग्रन्यानिम्र न जविस्साते दोसो, तितो वायती नच्छेदसयं । थ्यो वा संभोगिका स्युस्तेषां (नोएडमिति) वाफ्यालंकारे कल्प ते अन्योन्यस्य परस्परस्याप्रतिके आसोचपितुमगीतार्यत्वा यावदार्यरकितास्तावदागमध्यवहारिणोऽनूवन्ते चागमव्यतू अस्तिवेदत्र कश्चिदा तोचनाई एवं सतिन कल्पतोऽन्यान्य वहारबन विज्ञाय यथा एतस्याश्रुनेदश्रुतवाचनायां स्यांतिके आलोवयितुमेष सूत्रसंक्षेपार्थः ॥ सम्मोगीवनागं दोषो न भविज्यतोति सयतीमपि छेदश्रुतं वाचयंतिस्म । सप्रपचम्प्रतिपाय॥ आरेणागमरहिया, मा विदाहिं तितो नवाएंति । सांप्रतमालोचनाविधिमाह ॥ तेए कहं कुवंत, सोहित अपाणमाणोतो ॥ आलोयणा सपश्खे, परपक्खे चनगुरुं च। आर्यरक्षितादारत आगमरहितास्ततस्ते माछेदश्रुताध्ययनतः आणाद। निन्नकह दि, विराहणं दट्टण व जावसंबंधो ।। संयत्यो विज्ञास्यति विनयतीति हेतोश्छेदश्रुतानि संयतीन भानोचना सपके दातव्या । तद्यथा । वाचयतीति । अत्राह । तेन बेदश्रुताध्ययनाभावेन कथं ताः संयत्योऽजानानाः शोधिं कुर्वतु । अत्राचार्य आह ( ततो जाव निग्रंथो निग्रंथस्य पुरत पात्रोचयति । निर्ग्रयो निग्रंथ्याः अज्जरक्खियस गणे पगासरसुवणोता । असतीए विवक्वमि पुरतो यदि पुनर्विवानोचयति । यथा निर्ग्रये निर्ग्रन्थ्याः वि एमेव य होति समणावि) यतः पूर्वमागमव्यवहारिणः पुरतो निग्रन्थी पा निर्ग्रन्यस्य तदा प्रायश्चित्तं चतुर्गुरुकं स्युच्छेदश्रुतं च संमत्योऽधीयेरन् ततो यावदार्यरतितास्तावत् कित्वाकादयश्च दोषा श्वशब्दै भिन्नक्रम : सचतथैवयोजितः वृतिन्याः स्वस्थाने स्वपके संयतीनां प्रकाशने प्रकाशनामकस्मादेवमत आह निन्नकहादि इत्यादि च चतुर्थवताति- कार्पः स्वप काभावे विपकेन्या तोचितवत्यः श्रमण्यः । एव चारमा प्राचयंत्याः संयत्या जिन्न कथादोषो भवति चतुर्थवता मेव श्रमणा अपि नवंति ज्ञातव्याः। किमुक्कं जवति । श्रमणा तिवारकयनतस्तस्याः कदाचि दानोचनाधारस्य नावनेदो अपि सपके आनोचितवंतस्तदवाने विपरपि श्रमणी नांप. भवतीत्यर्थः । प्रादिशब्दात् षष्ठी नूता सा यांचामिति कुर्या- पूर्वे इत्यर्थः दोषाभावात् । आगमन्यवहारिभिर्हि दोषाभावमदिति परिग्रहः एवं सति शीअं विराहणं दटुणं भावसंबंधो बबुन्य दश्रुतवाचना संयतानां दत्ता नान्यथति । आर्यरकिरधिविकारेण मुखविकारेण वा स वा सा वा नाव रष्ट्रा तादारतः पुनः श्रमणानामेव समीपे आलोचयति श्रमण्योऽपि मामिच्छतीत्यभिप्रायं ज्ञात्वा संबंधो घटना स्यात् एतदेव श्रमणानामागमव्यवहारच्छेदादत्रैव परमतमाशंक्य दूषयति ।। भ्याख्यानयति॥ मेहुणवजं आरेण, केइ समणेसु ता पगासंति ॥ मलगुणेसु चनत्ये, विगमिजते विराहणा हुज्जा। तंतु न जुज जम्हा, बहुसगदोसा सपक्खेवि ॥ नित्यकचिहिमहुरा, गतो य जावं बियाणंति ॥ भार्यरीकतादारतः श्रमणेषु श्रमणानां पार्थे ताः श्रमण्यः मझगुणेष मध्ये चतुर्थे मूलगुणातिचारे विकथ्यमाने आलो. प्रकाशयत्यानोचयंति मैथुनवयं मैयुनं पुनः श्रमएयः श्रमण, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy