________________
मालोयणा
। ४५४) अभिधानराजेन्द्रः।
पालोयणा
कोरंटगं जहा जावि, यछम्मं पुच्छिकण वा अ॥ असति अरह सिके, जाणतो सुच्छो जावेव ॥१॥ कोरंटकं नाम नरुक उद्यानं तत्र भगवान्मुनिसुव्रतस्वामीअर्हनजीणं समषमृतसूत्र तीर्थकरेण गणधरैश्च बहान प्रायश्चितानि च दीयमानानि तत्रत्यया देवतया दृष्टानि ततः कोरंटकं गत्वा तत्र सम्यक्त्वनावितदेवताराधनार्थमष्टमं कृत्वा तत्र चसम्यक्त्वकंपितायादेवतायाः पुरतो यथोचितप्रतिपत्ति पुरस्सरमामोचयति । सा च प्रयच्छति यथाई प्रायश्चित्तं । अथ सा देवता कदाचित् व्युता भवेत् पश्चादन्या समुत्पमा तया च न राष्टस्तीर्थकरस्ततः साष्टमनाकंपिता ते महार्यवहे तीर्थकरमापृश्य समागच्छामि ततः सा तेनाऽनुज्ञाता महावि देहे गत्वा तीर्थकरं पृच्छति पृष्ट्वा च समागच्छत्यसाघवे प्रायश्चित्त कथयाति । यथा च कोरटकमुद्यानमुक्तमेवं गुणशिमादिकमपि कष्टव्यम् अत्राऽप्यनीक्षणं वर्षमानस्वाम्यादीनां समवसरणात् । तासामपिदेवतानामभावे अईत्पतिमानां पुरत स्वप्रायश्चित्तदानपरिक्षानकुशल आमोचयति । ततः स्वयमेव प्रतिपद्यते प्रायश्चित्तं तामप्यसत्यभावे प्राचीनादिदिगभिमुखो ऽईतः सिकाननिसमीक्ष्य जानन प्रायश्चित्तदानविधिः । विद्वा न आलोचयति । आलोच्य च स्वयमेव प्रतिपद्यते प्रायश्चित्तं सचतथा प्रतिपद्यमानः शुरू एव सत्रोक्तविधिना प्रवृत्तेः । य दपि विरचितं तत्रापि शुरूप्रायश्चितप्रतिप्रत्तेरिति । कारं. टकं जहत्यत्र यथाशब्दोपादानात्कोरंटकसमुद्दिशताऽन्यान्यऽप्युद्यानानि सुचितानीति प्रकटयिषुराह । सोहीकरणा दिट्ठा, गुणसिलमादीनु जह य साहूणां। नोर्देति विसोहीतो, पच्चुप्पएणा व पुच्छांत ॥ गुणशीलादिषूद्यानेषु याभिर्देवताग्निः साधूनां तीर्थकरैगणधरैमानेकशो विधीयमानानि शोधिकरणानि रटानिताः स्वयं वदति प्रयच्छति । विशोधीः प्रायश्चित्तानि याः पुनः प्रत्युत्पाः देवतास्ता महाविदहेषु गत्वा तीर्थकरान् पृच्छति । पृवाच साधुन्यः कथयति ॥ आ.म.१०० ग.आध.१ प्रतिमा. श्लो. ६४॥
(१४) गीतार्थमवाप्य शस्यानुफरणादौ दोषगुणा दिकं नावयता यद्विधेयत्वम् ।। श्रथ गीतार्थमवाप्य शल्यानुशरणादौ दोषगुणादिकं भाव यता यध्धेियं तदाह । पंचा० । वृ. १५ ॥ मरिचं ससचमरणं, संसारामावमहाकमिवामि । सुचिरं जमंति जीवा, अणोरपारंमि ओइना ॥ ४॥ व्या. । मृत्वा आसव्य सशल्यमरणं प्रतीतं ततः किमित्याह । संसारामविमहाकमिल्ले नधारण्यगुरुगहने सुचिरमति दीर्धकासं चमंति पर्वटांत जीवा दहिनः अनवाक्पारे अवाक नागपरभागवर्जिते अवतीर्णा अषगाढा इति संवगं कृत्वातयोगः तथा ॥ नकरियसव्वसना, तित्यगराणाए मच्छिया जीवा। जवसयकयाइं खाविओ, पावाई गया सिवं थाम । ४३ | व्या० । उद्धृतसर्वशव्याः कृतामोचनास्तीकराज्ञायां जिनोपदेशे सुस्थिताः सुप्तु व्यवस्थिताः संतो जीवा देहिनः नवशतकृतानि जन्मशतविहितानि कपायत्या प्रकपप्य शल्योकारसामर्थ्यात् यानि यानि कर्माणि गताःप्राप्ताः शिवं निरुपरूवं यामति स्थानं सिद्धारयमित्यर्थः ।
सस्सुकरणं चइमंति, बोगबंधूहि दरियं सम्मं । अवितहमारोग्गफलं, धमोहं जणिमं पायं । ४४। व्या ० । शव्योकरणमासोचना चशब्दः पूर्वगाथाघ्योक्ता
पक्कया समुच्चयार्थः । इदमनंतरोक्तविधानं त्रिलोकबंधु भिजिरित्यर्थः दतिमुक्तं सम्यक् सोपपतिक वितथमव्यभिचारि आरोग्यफलं भावाराग्यसाधकं ततश्च धन्याह पुण्यवानहं येन मया श्दमेतच्चस्योकरणं हातमवगतम् ॥ तानवरोमे सम्मए, य एयस्स णाणरासिस्स ।
आर्वोदयं असेसं, अणियाणो दारुण विवागं । ४ए। व्याताति यस्मादिदं मया हातं तत्तरमादुनहराम्यपनया मिसम्यग् न्यायेन एतत् भावशल्य एतस्य गुरोनिराशेः अप्रे सद्बोधनिकरस्यायेद्य कथयित्वाऽशेष सकतं अनिदानो निर्निदानः सन् दारुणविपाकं रोषफलं शल्यमिति प्रक्रमः। श्यसंवेगं कालं मरुगाहरणादिगार्ह विधेहिं । दढ पुण करणजुत्ता, सामायारिं पउंजेज्जा॥ व्या । इति एवमनंतरगाथाचतुष्कोत्तप्रकारसंवेगं अभाध्यवसायविशेष कृत्वा विधाय करित्याह मरकाहरणादिनिप्राह्मणोदाहरणाद्यैः समयप्रसिश्चिन्हैकिंगमरणायुपगमेनापि शर्मः कार्यत्येवं भूतार्थगमकैः सशस्यतादोषझापकर्या श्रादिशब्दात्पीयमहापीगदिग्रहः दृढमत्यर्थमपुनः करणयुक्तः पुनरमुमपराधं न करिष्यामीत्यभिप्रायवान् सन् सामाचारीमालोचनागतसमाचारं वंदनकदाननिषद्यादानादिक प्रयुजीत विदध्यादालोचनाकारीति ॥ (१५ ) मरणाऽजिमुखेनाऽप्यालोचना करणीयात्र ब्राह्मणदृष्टान्तः॥ मरुकज्ञातं चैतत् ॥ नगरे पाटलीपुत्रे, विन श्रामीत् त्रिलोचनः । वेदवेदांगगर्नार्थ, विशारदशिरोमणिः ॥१॥ तस्य पार्षे बटुः कोऽपि. समा यातः प्रणम्य तम् ।। उवाच मयका मोहा, त्परदाररतिः कृता ॥३॥ तस्यपापस्य मे शुचिः क्रियतां सोऽप्यनापत । तनावस्य परीक्षार्थ, यथा जो विप्रपुत्रक ! ॥३॥ तप्तां लोहमयीं नारी, फुसकिम्शुकसन्निनाम् ।
आझिंगय यतो नान्य, प्रायश्चित्तमिहागसि ॥४॥ तेनापि पापजीतेन, प्रतिपन्नमिदं ततः । सोपि विज्ञाय तनावं, शधिमन्यां न्यवेदयत् ।। ५॥ अथवा मरुकोदाहरणमेवं ॥ बजून ब्राह्मणः कोऽपि वेदापु विशारदः । स्वागमाहितबोधन, धर्मार्थोनृत्स तापसः॥१॥ ततस्तपस्यतस्तस्य, वसतस्तापसाश्रमे । कंदमूनाशिनोऽत्यर्थ, कष्टानुष्ठानकारिणः ॥॥ स्नानाद्यर्थ नदीतीरे, प्रयातस्यैकदा किल । पश्यतो मत्स्यबंधाना, मत्स्यमांसस्य नक्षणम् ॥ ३ ॥ तत्र जातानिझाषस्य, जेमितस्य प्रयाच्य तत् । तस्यैवाऽजीर्णदोषेण, समुत्पन्नो महाज्वरः॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org