SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ आउंचप स्वसंयोगिभिर्विभागे सति मूलप्रदेशेध संयोगे सति येन कर्मणादिवयवी कुटिल संपद्यते तदाकुञ्चनम् । सम्म० ३ काण्ड ४६ गाथाटी० । आउंचण पट्टग- श्राकुञ्चनपट्टक- न० । पर्यस्तिकापट्टे, बृ० । तच निर्मन्थीनां धारयितुं कल्पते ( सूत्रम् ) - नो कप्पर नियंथीणं आकुंचणपट्टगं धारितए वा परिहरितए वा ॥ ३६ ॥ कप्पर निग्गंथाणं कुचणपट्टगं धारितए वा परिहरिए वा ||३७|| ( २३ ) अभिधान राजेन्द्रः । एवं यावद्दारुदण्डकसूत्रम् । अथामीषां सूत्राणां सम्बन्धमाहबंभवयपालखट्ठा, तहेत्र पट्टायियाउ समणीणं । बियप जई, पीडगफलए विवजिता ।। २८५ ॥ यथा ब्रह्मव्रतपालनार्थमचलत्वादीनि न कल्पन्ते । तथा ब्रह्म वर्यरक्षणार्थमेव श्रमणीनां पट्टादयोऽपि वा दण्डकान्ता न कल्पन्ते । द्वितीयपदे तु यतीनां कल्पन्ते परं पीठफलकानि वज्र्जयित्वा तानि साधूनामपवादमन्तरेणापि कल्पन्त एवेत्यर्थः । अन एतेषां सूत्राणामारम्भः । अनेन संबन्धेनायातानाममीषां ( ३६ ) प्रथमसूत्रस्य व्याख्या-नो कल्पते निर्ग्रन्थीनामाकुञ्चनपट्टे - पर्यस्तिकापङ्कं धारयितुं वा परिहर्तुं वा ॥ ३६ ॥ कल्पते निर्ग्रन्थानामाकुञ्चनपटुं धारयितुं वा परिहर्तु वेति सूत्रार्थः ॥ ३७ ॥ " अथ भाष्यम् Jain Education International गब्बो अवाउड, अणुवधिपलिमन्धुपरिवाओ। पट्टमतोलियदोसा, गिलाणियाए उजयलाए ।। २८६॥ पर्यस्ताप परिदधानामार्थिकां दृष्ट्रा लोको ब्रूयात्- अहां अस्याः क्रियान् गर्यो यदर्थ महिलामवन्ती पर्यस्तिकों क रोति अपावृता वा पतिको वा कुर्यादा भवेत् । अणुबहि-न्ति' य उपकारे वर्तते स उपधिरुच्यते । स च तासामुपकारं नायातीति कृत्या अनुपधिरुभयकालं प्रत्युषेयमाणे च तस्मिन् सूत्रार्धपरिमन्थः । शास्तुश्च तीर्थकृतः परिवादो यथा नूनमवंशोऽसी येमेलः स पर्यस्तिकापट्टो न प्रतिषिद्धः । द्वितीयपदं यः संयती स्थविरो ग्लानतया यतनया अल्पसागारिकपर्यस्तिकापट्टः परिधातव्यः उपरि चान्परमावरणीय कारणे व गृह्यमाणे योऽजालिको जालरहितः स गृहीतथ्यो] जालसदृशेषु चिरदोषः एवं निर्धम्या नामप्यकारणे पर्यस्तिकां कुर्वाणानां चतुर्लघु गुर्वादयश्च त एव दोषाः । कारखे पुनरयं विधिः ६ थेरे व गिलाणे वा, मुत्तकाउमुवरिं तु पाउरणं । वस्सए व चेट्टो पुव्त्र -- कतमसारिए वाए ॥ २८७ ॥ सूपपौरुषीम् उपलक्षणत्वादर्धपौरुष व करतुः शिष्याणां दातुमित्यर्थः स्थविरो ग्लानो बाचनाचार्यः पर्यस्तिक क्रस्वा परिप्रावृणुयात् । उत्तरार्द्ध पश्चाद व्याख्यास्यते । स च पर्यस्तिकापट्टः कीदृश इत्याहफनो अचितो यह भविओवा, चरंगुलो वित्थडओ असंधिमो । विस्सामहे तु सरीरमस्स, दोसा भगया य एवं ॥ २८८ ॥ फलाज्जातः फालः; सौत्रिक इत्यर्थः । अचित्र:- अकुर्वरः । श्रथ सौत्रिकोन प्राप्यते तत आदिको वा स च चतुरवि स्मृतः । स्थूलोऽसंधिमधपान्तराले संधिरहितः पर्वविधः पर्यस्तिकापट्टा शरीरस्य विश्रामहेतोर्गृधने ये वाऽयम्भगताः "अंबरकुंडिय" इत्यादिका दोषाः तथैवमाकुनपडे परिधीयमाने न भवन्ति । वृ० ५ ३० । " आउंच - (ट) णा-आकुञ्चना स्त्री० । श्राकुञ्चनं-गात्रसंकोचनं तदेवाकुञ्चना । सङ्कोचे, ध० ३ अधि० । माउंट आकुंचन- १० ते इति प्रा कृतव्याकरणाच्चस्य टः । संकोचने, आव०४ श्र० । श्राउंटणं गात्रसंखेवो । प्रा० चू० ४ श्र० । श्रावर्जने च । पञ्चा० ७ विव० । आउंटणपसारण- श्राकुञ्चनप्रसारण- न० | आकुञ्चनं जङ्घादेः संकोचनं, प्रसारणं च तस्यैव जङ्घादेः सङ्कुचितस्य ऋजुकरणं आकुञ्चन-प्रसारणे च । जङ्घादिसङ्कोचनाकुञ्चितजङ्घावृद्धकरणयोस्तदात्मके, एकासनप्रत्याक्यानस्याकारविशेष च । प्रव० । अण्णत्थ आउंटणपसारणें " श्राकुञ्चन प्रसारणे वाऽसहिष्णुना किया यदि सत ततोऽन्यत्र प्रत्याख्यानं तस्मिन् हि क्रियमासे न प्रत्याख्यानभङ्गः । प्रच० ४ द्वार । ध० । इत्थं वा पायं वा सीसं बा पसारे आज या पसारेज वा भजेति । प्रा० चू० ६ श्र० । आउंटणपसारण आकुण्टनादिप्रस्तावादिदमाद देवे गं भंते ! महिड्डिए० जाव महेसक्खे लोगंते ठिच्चा पभू अलोगंसि हत्थं वा०जाव ऊरूं वा आउंटावेत्तए वा पसारेच वायो इराडे समड़े से गाणं ते! एवं बु च्च देवे महिड्डिए जान महेसक्से लोगते ठिच्चा सो पभू अलोगंसि हत्थं वा ०जाब पसारेच वा?, गोयमा ! जीवा गं आहारोषचिया पोग्गला बोंदिचिया पोग्गला क डेवरचिया पोग्गला पोग्गला चैव पप्प जीवाण व अजीबाथ य गइपरियाये माहिज्जर, अलोए गं वत्थ जीवा वsत्थि पोग्गला से तेराऽद्वेगं ०जाव पसारेत्तए वा सेवं ते भंते चि (सूत्र ५८६ ) - For Private & Personal Use Only 'देवे समि' स्यादि 'जीवा आहारोषचिया पोम्पल'सि-जीवानां; जीवानुगता इत्यर्थः। श्रारोपचिता- आहाररूपतयोपचिताः । चोदिचिया गोग्गल ' ति श्रव्यक्तावयवशरीररूपचिताः 'बोदिचिया पोमाल' चियावयवशरीररूपतया चिताः ' कडेवरचिया पोम्गल ' त्ति-शरीररूपतया चिताः उपलक्षयत्याचास्योच्छासचिताः पुङ्गला इत्याद्यपि द्रएव्यम् अनेन चेदम- जीवानुगामिस्वभयाः पुइला भवन्ति ततश्च यत्रेय क्षेत्रे जीवास्तत्रेय पुङ्गलानां गतिः स्यासंधा 'पोग्गला चेव पप्प'त्ति-पुद्गलानेव प्राप्य श्राश्रित्य जीवानांच 'अजीवाणयति पुलानां च गतिपर्यायो गतिधर्मः 'दिग्जा'ति आख्यायते भवति-पत्र क्षेत्रे पुत्रास्तत्रैव जीवानां पुलानां गतिर्भवति, एवं चालोके नैव सन्ति जी - www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy