SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ (२४) माउंटणपसारण अभिधामराजेन्द्रः। प्राउकाय वा नैव च सन्ति पुरला इति तत्र जीवपुद्गलानां गनिर्नास्ति (७) अप्कायपरिभोगकारणानि । तदभाषाच्चालोके देवो हस्ताधाकुण्टयितुं प्रसारयितुं वा न (%) अकायसमारम्भव्यावृत्तस्यैव मुनित्वम् । प्रभुः । भ० १६ श०८ उ०। (६) शाक्याऽऽदिमुनयो नियमतः श्रप्कायिकांस्तदाश्रितपाउप्रकरण-आयुष्करण-न०। श्रायुषः करणमिति । जीवि जीवांश्च विहिंसन्ति । तविपाकवेद्यस्यायुष्कर्मविशेषस्य निर्वर्तने , "श्राउअकरणं." (१०) अप्कायविहंसननिषेधः । (२०५४ गा०) 'आयुःकरणम्' इति-श्रायुषः-पञ्चमकर्मप्रक (११) अप्कायस्पर्शनिषेधः। न्यात्मकस्य करणं-निर्वर्तनम्-आयुःकरणम् । उत्त०पाई०४ (१२) शीतोदकाऽऽदिपरिसेवननिषेधः। अ०। (अत्र विस्तरः 'असंखय' शब्दे प्रथथभागे गतः।) (१) संप्रत्यप्कायिकप्रतिपादनार्थमाह-ते च द्विविधाःआउकम्म-आयुष्कर्मन्-न । पति-याति चस्यायुस्तन्निब- से किं तं आउका (का) इया, आउक्काइया दुविहा न्धनं कमायुरुकर्म । कर्मविशेषे, उत्त०१० (तद्वक्तव्यता पन्नत्ता । तं जहा-सुहुमाउकाइया य, बादर आउकाश्राउ 'शब्देऽस्मिन्नेव भागे गता) इया य । से किं तं सुहुमत्राउकाइया ?, सुहुमाउकाइया पाउकम्मे दुविहे पम्मत्ते, तं जहा-अद्भाउए चेव, अवाउए दुविहा, पनत्ता, तं जहा-पजतसुहुमाउक्काइया य, श्रचेव । (सूत्र-१०+) स्था० २ ठा० ४ उ० । (व्याख्या स्वस्वस्थाने) पज्जत्तसुहुमाउक्काइया य । सेत्तं सुहुमाउक्काइया ॥ से इदानी पञ्चविधमायुष्कर्म व्याचिण्यासुराह किं तं बादराउकाइया ?, बादराउक्काइया अणेगविहा सुरनरतिरिनरयाऊ, हडिसरिसं ॥२३॥ पएणत्ता, तं जहा-ओसा, हिमए, महिया, करए, हरतश्रायुःशब्दः प्रत्येकं योज्यते, ततश्च सुष्टु राजन्ते इति सुराः। णुए, सुद्धोदए, सीतोदए, उसिगोदए, खारोदये, खट्टोयद्वा-'सुरत्'ऐश्वर्यदीप्त्योः ,सुरन्ति-विशिष्टमैश्वर्यमनुभवन्ति दए, अंबिलोदए, लवणोदए, वारुणोदए, खीरोदए, दिव्याभरणकान्त्या सहजशरीरकान्त्याच दीप्यन्त इति सुराः। घोदए, खोदोदए, रसोदए, जेयावरणे, तहप्पारा । यदिवा-सुष्ठुरान्ति-ददति प्रणतानामीप्सितमर्थ लवणाधिपसुस्थित इव लवणजलधौ मार्ग जनाईनस्यति सुरा देवास्ते ते समासओ दुविहा पएणत्ता । तं जहा-पज्जतगा य, पामायुः सुरायुर्येन तेष्ववस्थितिर्भवति ।। नृणन्ति-निश्चि- अपजत्तगा य । तत्थ णं जे ते अपज्जत्तगा ते णं अपित्ता। म्वन्ति वस्तुतत्वमिति नराः-मनुष्यास्तेषामायुनरायुस्तद्भ- तत्थ णं जे ते पजत्ता एतेसि णं वरणाऽऽदेसेणं गंधावावस्थितिहेतुः२। 'तिरि' ति-प्राकृतत्वात्तिरोऽश्चन्ति देसेणं रसादेसेणं फासादेसेणं महस्सग्गसो विहाणाई संगच्छन्तीति तिर्यश्चः व्युत्पत्तिनिमित्तं चैतत् , प्रवृत्तिनिमित्तं तु तिर्यग्गतिनाम, पते चैकेन्द्रियादयः, तततिरश्चामायुस्ति खेजाई जोणिप्पमुहसयसहस्साई, पञ्जत्तगणिस्साए अयगायुर्येनैतेषु स्थीयते । नरान् उपलक्षणत्वात् तिरश्चोऽपि पज्जत्तगा बक्कमंति । जत्थ एगो तत्थ नियमा असंखेजा । प्रभूतपापकारिणः कायन्तीवाऽऽयन्तीवेति नरकाः-नरका- सेत्तं बादराउक्काइया । सेत्तं आउकाइया। (सूत्र-१६) वासाः तत्रोत्पत्रा जन्तवोऽपि नरकाः, नरको वा विद्यते ये __ 'उस्सा' इत्यवश्यायः त्रेहः, 'हिम' स्त्यानोदकं, 'महिका' षां ते "अभ्रादिभ्यः” ॥ ७।२।४६ ॥ इत्यप्रत्यये नरकास्ते गर्भमासेषु सूक्ष्मवर्षः, करको-घनोपलः, हरतनुर्यो भुवमुषामायुनरकायुर्येन ते तेषु ध्रियन्ते । “एतच्चायुईडिसशं द्भिद्य गोधूमाकरतृणाग्रादिषु बद्धो बिन्दुरुपजायते, 'शुद्धोभवति । कर्म० १ कर्म (हडिदृष्टान्तः 'आउ' शब्देऽस्मि दकम् ' अन्तरिक्षसमुद्भवं नद्यादिगतं च, तश्च स्पर्शरसादिनवेभागे (८) अधिकाराङ्के गतः) भेदादनेकभेदं, तदेवानकभेदत्वं दर्शयति-शीतोदकं-नदीतआउक्काइय-अप्कायिक-पुं० । आपो-द्रवास्ता एव कायः डागा ऽवटवापीपुष्करिण्यादिषु शीतपरिणामम् , उष्णोदकंशरीरं यस्यति अप्काय एवाप्कायिकः स्वार्थ इकप्रत्ययः । स्वभावत एव कचिनिझरादावुष्णपरिणामं क्षारोदकम्पकेन्द्रियसंसारसमापनजीवविशेषे, प्रज्ञा०१ पद । (अत्र- ईपल्लवणस्वभावं यथा लाटदेशादी केषुचिदवटेषु, खट्टोदस्था सर्वा वक्तव्यता 'आउक्काय' शब्दादवगन्तव्या) कम्-ईषदम्लपरिणामम् , अम्लोदकं-स्वभावत एवाम्लपरिश्राउकाय-अप्काय-पुं० । श्रापः कायो यस्येति । एकेन्द्रिय- णाम काजिकवत् , लवणोदकं लवणसमुद्रे, वारुणं वारुणसंसारसमापनजीवभेदे, षद्कायभेदे च जीविनि, प्रज्ञा० समुद्रे, क्षीरोदकं क्षीरसमुद्रे, क्षादोदकं इक्षुसमुद्रे, रसोदकं पुष्करवरसमुद्रादिषु, येऽपि चान्ये तथाप्रकाराः-रसस्प१ पद । स०। विषय-सूची आदिभेदभिन्ना घृतोदकादयो बादरा अकायिकाः ते सर्वे बादराकायिकतया प्रतिपत्तव्याः, ते समासो' इत्यादि (१) अप्कायिकानां द्वैविध्यम् । (२) अप्कायिकस्य शरीरादिवर्णनम् । प्राग्बत् , नवरं सङ्ख्येयानि योनिप्रमुखाणि शतसहस्राणि (३) सचित्ता-ऽचित्त-मिश्रविवेकः । इत्यत्रापि सप्त वेदितव्यानि । उक्ना अकायिकाः । प्रशा०१ पद। (४) तीम्रोदकस्याऽचित्तत्वम् । (५) अप्कायशस्त्रनिरूपणम् । आउस्स वि दाराई, ताई जाई हवंति पुढवीए । (६) सचित्ताऽकायपरिभोगविचारः । नाणातीउ विहाणे , परिमाणुवभागसत्थे य ।।१०६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy