________________
प्राउ अभिधानराजेन्द्रः।
आउंचण सलेश्यानामेवंविधस्वरूपतयोकत्वादिह तु यदनभिमतं तन्नि- रायगिहे .जाव एवं वयासी-जीवे णं भंते ! जे भविए धनायाऽऽह-'नवरं अकिरियावाई' त्यादि, शषं तु प्रती-|
नेरइएसु उववजित्तए से णं भंते ! कि इह गए नेरइयाउयं तार्थत्वान्न व्याख्यातमिति । भ. ३० श०१ उ०।
पकरेइ, उववज्जमाणे नेरइयाउयं पकरेइ, उववरणे नेर(१८) अनन्तरोपपत्रकादिक्रियावाद्यदीनामायुर्यथा
इयाउयं पकरेइ ?, गोयमा ! इह गए नेरइयाउयं पकरेइ, किरियावादी णं भंते ! अणंतरोववलगा - मेरइया किं|
नो उववज्जमाणे नेरइयाउयं पकरेइ, नो उक्वन्ने नेरणेरइयाउयं पकरेंति पुच्छा, गोयमा ! णो णेरइयाउयं णो|
इयाउयं पकरेइ । एवं असुरकुमारसु वि। एवं जाव तिरिक्खजोणियाऽऽउयं पकरेंति । मणुयाउयं पकरेंति ।
वेमाणिएसु । जीवे णं भंते ! जे भविए नेरइएसु उणो देवाउयं पकरेंति । एवं अकिरियावादी वि। अमा
ववज्जित्तए से भंते ! किं इह गए नेरइयाउयं पडिपियवादी वि । वेणइयवादी वि । सलेस्सा णं भंते !
संवेदेइ, उववज्जमाखे नेरइयाउयं पडिसंवेदेइ, उववन्ने किरियावादी अणंतरोववमागा णेरइया किं णेरइयाउयं
नेरइयाउयं पडिसंवेदेइ ?, 'गोयमा ! नो इह गए पुच्छा, गोयमा ! णो णेरइयाउयं जाव णो देवाउयं
नेरइयाउयं पडिसंवेदेइ , उववज्जमाखे नेरइयाउयं पडिसंपकरेंति । एवं जाव वेमाणिया । एवं सबढाणेसु
वेदेइ , उववन्ने वि नेरइयाउयं पडिसंवेदेइ, एवं जाव अणंतरोववमगाणेरइया ण किंचि विश्राउयं पकरेंति,
वेमाणिएसु। (धूत्र-२८३+)। भ०७श०६ उ०। जाव अणागारोवउत्ते ति । एवं जाव वेमाणिया । णवरं जं जस्स अस्थि तं तस्स भाणियव्वं (सूत्र-८२६+)।
(२१) अनन्तरमुद्रोपपद्यमानानां नैरयिकादीनामायुध
तिसंवेदनादि यथाम. ३० श. १ उ.
णेरइया णं ! अणंतरं उव्वट्टित्ता जे भविए पंचिंदियतिरि(१६) भविकजीवानां नैरयिकादिषूपपद्यमानानां सायु- |
क्खजोणिएसु उववज्जित्तए से णं भंते ! कयरं पाउयंपष्कत्वं यथाजीवे णं भंते ! जे भविए नेरइएसु उववजित्तए से णं
डिसंवेदेइ ?, गोयमा! णेरइयाउयं पडिसंवेदेइ । पंचिंदियभंते ! किं साऽऽउए संकमद; निराउए संकमइ ?, गोयमा!
तिरिक्खजोणियाउए से पुरओ कडे चिट्ठइ । एवं मणुस्से साउए संकमइ, नो नेराउए संकमइ। से णं भंते ! आउए
वि । णवरं मणुस्साउए से पुरओ कडे चिट्ठइ । असुरकुकहिं कडे, कहिं समाइराणे ? । गोयमा ! पुरिमे भवे कडे,
मारा गं भंते। अणंतरं उच्चट्टित्ता जे भविए पुढवीकाइपुरिमे भवे समाइले, एवं जाव वेमाणियाणं दंडअो । से| एसु उववज्जित्तए पुच्छा , गोयमा ! असुरकुमाराउयं पणणं भंते ! जे जे भविए जोणि उववजित्तए से तमाउयं | डिसंवेदेइ , पुढवीकाइयाउए से पुरओ कडे चि पकरेइ, तं जहा-नेरइयाउयं वा जाव देवाउयं वा ? हता जहिं भविओ उववज्जित्तए तस्स तं पुरो कडे चिट्ठति, गोयमा! जे जं भविए जोणिं उववजित्तए से तमाउयं
तत्थ ठिओ तं पडिसंवेदेइ जाव वेमाणिया, सवरं पुढवीपकरेइ । तं जहा-नेरइयाउयं वा; तिरियमणुयदेवाउयं वा ।। काइओ पुढवीकाइएसु उववजति, पुढवीकाइयाउयं पडिसंनेरइयाउयं पकरेमाणे सत्तविहं पकरेइ, तं जहा-रयणप्प
वेदेइ अण्णे य से पुढवीकाइयाउए पुरओ कडे चिट्ठह, एवं भापुढवीनेरइयाउयं वा जाव अहे सत्तमापुढवीनेरइयाउयं जाव मणुस्सो सट्ठाणे उबवातेयब्वो परट्ठाणे तहेव । वा तिरिक्खजोणियाउयं पकरेमाणे पंचविहं पकरेइ, तं| (सूत्र-६२८) भ०१८ श० ५ उ०। जहा-एगिदियतिरिक्खजोणियाउयं वा भेदो सव्वो भा-| (चतुर्गत्यायुःस्थितिः 'कम्म' तृतीयभागे (२६) अधिकाराके णियबो मगुस्साउयं दुविहं पकरेइ, देवाउयं चउब्विहं |
दर्शयिष्यते) (आयुषो गुणस्थानषु बन्धोदयसत्तास्थानानां
परस्परसंबन्धेन भताः "अट्टछला. "४७ गाथया'कम्म' पकरेइ । ( सूत्र-१८४+)
शब्दे तृतीयभागे दर्शयिष्यते) 'जीव णमि' त्यादि, 'से णं भंते' त्ति-अथ तद्भदन्त ! 'कहि कंड 'त्ति-क भवे बद्धम । 'समाइराणे' त्ति-समाचरितं त
आहोस्वित्-अव्य० । आहो च स्विच बं० । विकल्पे, प्रश्ने द्धतुसमाचरणात् ज जे भविए जोणि उवधज्जित्तए' त्ति
च।" आहोस्वित् शाश्वतं स्थानं, तेषां तत्र द्विजोत्तम!।" विभक्निविपरिणामाद्यो यस्यां योनाबुत्पत्तुं योग्य इत्यर्थः,
द्विपदमित्येके । "किं दवाणं वयणं, गेझ पाउ जिणवराणं" 'मणुस्साउयं दुविहं' ति-समूच्छिम-गर्भव्युत्क्रान्तिकभदाद ।
॥३०५॥ 'आउ' त्ति-आर्षत्वात्-आहोखिदिति । उत्त०१०। द्विधा 'दवाउयं चउव्विहं' ति-भवनपत्यादिभेदात् । आउंचण-आकुश्चन-न० । संकोचात्मके क्रियाभेदे, जहादेः भ०५ श० ३ उ०।
सङ्कोचन , ध०२ अधि० । गात्रसकोचने, श्राव०४० । (२०) भविकजीवानां नैरयिकादिषूपपद्यमानानामायुस्क- | पञ्चा० ऋजुद्रव्यस्य कुटिलत्वकारणं च कर्म प्राकुश्चनं यथा रणप्रतिसंवेदनादि यथा
ऋजुनोऽहुल्यादिद्रव्यस्य यऽग्रावयवास्तेषामाकाशादिभिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org