SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ (४५३) पालोयणा अभिधानराजेन्द्रः। आलोयणा प्रायश्चित्तं चतुर्गुरु । एतदेवाह (गायत्ये होति च गुरुगा) आहारःपिं उपधिपात्रनियोगादिः शय्या वसतिरेषणाशतदेवं संविमानां संभोगिकात यावत् विधिरुक्तः । दः प्रत्यकमभिसंबध्यते । आहारैषणायामुपज्येषणायां शश्यसंप्रति शेषान्प्रति विधिमाह॥ षणायामादिशब्दानियवैयावृत्यादिषु च भवति । तेन यतिसंदिग्गे गोयत्ये, सरूविपच्छाको य गीयत्ये। तव्य कथमित्याह । अनुमोदनेन कारापणेन च । किमुक्तं भवपमिते अन्नुहिय, असती अन्नत्य तत्येव ।। ति । यदि तस्यासोचनाईस्य कश्चिदाहारादीनुत्पादयति । ततस्तस्यानुमोदनाकरणतः प्रोत्साहने यतते । अन्यथाऽन्यः संविग्ने अन्यसांभोगिक प्रवणे असति अविद्यमाने पार्श्व कश्चिनोत्पादयति ततः स्वयमालोचक पाहारादीन शुकानुस्थस्य गीतार्थस्य समीपे आलोचयितव्यं तस्मिन्नापि गीतार्थे त्पादयति । अथ शुरनोत्पद्यते । ततः श्राझात् प्रोत्साहाकपावस्थे असति सारूपिकस्य वायमाणस्वरूपस्य गीतार्यस ल्पिकानप्याहारादीन् यतनया उत्पादयतीति । अथाकल्पिका मीपेतस्मिन्नपिसारूपिके असात पश्चात्कृतस्य गीतार्थसमीपे नाहारादीनुत्पादयतः तस्य महतीमनिनतोपजायते । अथचभायाचयितव्य । एतेशं चमध्ये यस्य पुरत आलोचना दातुमिप्य सद्धिकरणार्य तदंतिकमागतस्ततः परस्परविरोधः । अत्राह ते । तमन्युत्थाप्य तदनंतरस्य पुरत आलोचयितव्य । अन्यु (सिम्खसिपयम्मितो सुद्धो) यद्यपि नाम तस्यालोचनाईस्थानं नाम बंदनकप्रतीनादिकं प्रत्यन्युपगमकारोपणा ॥ स्थायायाकल्पकानन्याहारादीनुत्पादयति । तयाप्यासेवनातथा चाह । ( पमिकते अनुहिएत्ति) अन्युत्थिते वंदनाप्रतो शिका तस्यांऽतिके क्रियते । वितिपदे अपवादपदे स तथा अनादिकं प्रति कृतान्युपगमेऽतिक्रांतो नूयात् नान्यथा अय ते पावस्थादय आत्मानं हीनगुण पश्यतो नान्युत्तिष्ठति तत वर्तमानः शुद्ध एव एतदेव भावयति ॥ आह (असतिति ) असति अविद्यमाने अभ्युत्थाने पावस्था चोक्ष्यसे परिवार, अकरेमाणे नणाइ वा सदढे ॥ दीनां निषद्यामारचग्य प्रणाममात्रं कृत्वा सोचयनीयमितरस्य सव्वोच्छिनिकरिस्स न, सुयजत्तीए कुणहययं ॥ तु पश्चात्कृतस्य श्वरसामायिकारोपणं लिंगप्रदानं च कृत्वा प्रपमतः । से तस्यासोचनाहस्य परिवारं वैयावृत्त्यादिकमययाविधि तदंतिकमालोचनायं ( अन्नत्य तत्थवत्ति ) यादे कुर्वतं चोदयति शियति । तया प्रहणासेयना शिक्कानिपाश्वस्यादिकोऽत्युत्तिष्ठति । तदा तेनान्यत्र गंतव्य येन ष्णात एष तत एतस्य विनयवैयावृत्त्यादिकं क्रियमाणं महानिप्रवचन माघवं न भवति । तत्र च गत्वा तमापन्नप्रायश्चितं जैराहेतुरिति । एवमपि शिकमाणो यदि न करोति । ततस्तशुद्धतपो वहाते मासादिमुत्कर्षतः पामासपर्यवसान यदि स्मिन्नकुर्वाणे स्वयमाहारादीनुत्पादयति । अथ स्वयं शुद्ध वा प्रागुक्तस्वरूपं परिहारतपः । अथ सनाऽत्यत्तिष्ठति शुरूंच प्रायोग्यमाहारादिकं न बनते । ततः श्राकान् भणति प्रज्ञापतपः । तेन प्रायश्चित्तं दत्त ततस्तत्रय तपो वहति । एतदव यति प्रज्ञाप्य च तेज्योऽकल्पिकमपि यतनया संपाद असात इत्यादिकं व्याख्यानयति ॥ यति नच वाच्यं तस्यैवं कुर्वतः कथं नदोषो यत पाह असतीए लिंगकरणं, सामाश्य इत्तरं च कितिकम्म। (अब्बोधित्तीत्यादि ) अव्यवजित्तिकरणस्य पावस्थादः तत्येवय मुफतवो, गवेसणा जाव सुहदुक्खे ।। श्रुत क्तया हेतुनूतया अकहिपकस्याप्याहारादेः श्रुतभत्त्या असति अविद्यमाने पश्चात्कृतस्याऽन्युत्याने गृहस्थत्त्वात् पूजां कुरुत यूयं नच तत्र दोष एवमत्रापि । श्यमत्र भावना ॥ जिंगकरणं श्वरकात जिंगसमर्पणं तया इत्वरमित्वरका यथा कारणे पावस्यादीनां समीपे सूत्रमय च गृहानोऽकसामायिकमारोपणोयं । ततस्तस्यापि निषद्यामारचय्य कृति ल्पिकमप्याहारादिक यतनया तदर्थं प्रतिसेवमानः शुको प्रह णशिकायाः क्रियमाणत्वादेवमासोचनाईस्याऽपि निमित्त कर्म वदनकं कृत्वा तत्पुरत आलोचायतव्य । तदेवमसतीति व्याख्यातमधुना तत्थेवत्ति व्याख्या । यदि पावस्थादिको प्रतिसेवमानःशुरू एव प्रासेवनाशिकायास्ततत्समीपे क्रियमानान्यतिष्ठति शुद्धं च तपस्तेन प्रायश्चित्तं तथा दत्तं ततस्तत्रैव णत्वादिति । एतदेव स्पष्टतरं भावयति॥ तत् शुद्धं तपो वहति यावत्तपो वहति । तावत्तस्या नोचना दुविहा सती एतेसिं, आहारादी करे सव्वेसि । प्रदायिनः सुखःखे गवेषयति । सर्वमुदंतं वहतीत्यर्थः । पणहाणी य जयंतो, अत्तहाए वि एमेव ।। पश्चात्कृतमेव विधिमाह ॥ इह परिवाराभावे तस्यायोचनाईस्य कर्तव्यामिति सामा निंगकरणं निसज्जा, कितिकम्ममणिच्छत्तो पणामो य। चारो तेषां च पावस्थादीनां विहा असती शति परिवाराएमे व देवयाए, न वरं सामाश्यं मुत्तुं ॥ भावो विविधः।विद्यमानाभावोऽविद्यमानानावश्च । विद्यमानः पश्चात्कृतस्यत्वरकालसामायिकारोपणपुरस्सरमित्वरकासं सन् अभावाऽसन्वैयावृत्यादेरकरणात् विद्यमानाभाषः । सिंगकारणं रजोहरणसमर्पणं तदनंतरं निषचाकरणं तत: अविद्यमानः सन्नभावोऽविद्यमानाभावः तत्र शिविधेऽप्यभावे कृतिकर्म वंदनकं दातव्यं । अथ स वंदनक नेच्छति । तत (स)तस्यालोचनस्याऽहारादिकंसर्वकल्पमकल्पिकंचायतनया स्तस्य कृतिकर्ममनिच्छतः प्रणामो वाचा कायेन प्रणाममात्र करोति उत्पादयति । यतनया कथमकल्पिकमुत्पादयति इति कर्तव्य पार्श्वस्थादेरपि कृतिकानिछायां प्रणामः कतयः । चेदत आह । पंचकहान्या यतमानः । किमुक्तं भवति । अप रिपूर्ण मासिकप्रायश्चित्तस्थानप्रतिसेवनापत्ती गुरुलाघवपर्यासोएवमेव अनेनैव प्रकारेण देवताया अपि सम्यक्त्वनावितायाः पुरतः आलोचयति ते वरंसामायिकारोपणलिंगसमर्पणं न च चनया पचकादिपंचकहीनमासिकमायश्चित्तस्थानप्रतिसेवनां कर्तव्यमविरतत्वेन तस्यास्तद्योग्यताया अनावात् । ययुक्तं करोति । तामाप यतनया पंचकग्रहणमुपलकणं तेन देशादि हान्यापि यतमान ति व्यं । एवं सर्वत्र न केवसमालोच(गवेषणा जाव सुहसुक्ख) शति तद्व्याख्यानयति ॥ नार्थिमेवं यतते किं तु कारणे समुत्पन्ने आत्मार्थमप्येवमेवं आहारजवाहिसेन्जा, एएसणमादीसु होइ जश्यव्वं । पंचकहान्या यतते इति । यमुक्तं सम्यक्त्वभाषितायाः पुरत णमोयणकारावण, सिक्खत्तिपयम्मितो सुको॥ आयोचयितव्यमेतदेतज्ञापयति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy