SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ (४१०) भाराहग अभिधानराजेन्द्रः। भाराहग कौतुकं सोनाग्यादिनिमित्तं परेषां स्नपनादि तत्का ण तालए वहंबध परिकिसाओ पनि विरया जावजी रः कौतुककारकाः ( आनिभोगिएसुत्ति) अभियोगे आदेश वाए एकचाओ अपमिविरया एकच्चाओ राहाण महण कम्मणि नियुक्ता. अनियोगिका आदेशकारिण इत्यर्थः एतेषां च देवत्वं चारित्रादानियोगिकत्वं चात्मोत्कर्षादेरिति ॥ १० ॥ वाम विवण सद्द फरिस रस रूव गंध म मौ०॥ झाकाराओं पमिविरया जावजीवाए एकच्चाओ अपामसेजे इमेगामागरजावसभिवेससु णिएहका नवंति तंबहुरया विरया जेयावो तहप्पगारा सावज्जजोगा वहिया कम्मंता १जीवपदेसिया श्अबत्तिया ३सामुच्छिया दोकरिया ५ परपाणपरियावणकरा कच्छति ततोजावए कचाओ अतेरासीया ६ अव्वालिया ७ इच्छेते सत्त प्पवयणणिएहका पमिविरया तं समणोवासका जवंति अजिगयजीवा केवनचरिया सिंगसाममा मिच्छविहा बहहिं असन्ना- जीवाप्रो बझकु पुमपावाओ आसव संबर निजरकिबुन्नावणाहि मिच्चत्ताजिसिणिवेसेहिय अप्पाणं च परं रिया अधिकरण बंधमोक्खकुसला असहेजाओ देवाच तनयं च बुग्गाहेमाणा वुप्पाएमाणा विहरिता सुरणागजक्खरक्खसकिंपुरिसगरुलगंधव्यमहोरगादिएहिं बहु कासाइ सामन्मपरियागं पाउणंति कालमासे कालं- देवगणेविं निग्गयात्रो पावयणाओ अमाइक्कमणिज्जा किच्चा उक्कोसेणं नवरिमेसु गेवेजेसु देवताए उववत्तारो णिग्गंये पावयणे हिस्संकिया णिकंखिया निन्वितिअवंति तेरि तेसि गती एकत्तीसं सागरोमा विती पर । एकत्तास सागरामाश् वित। पर- गिच्छा लट्ठा गहियट्ठा पुच्चियट्ठा अनिगयट्ठा विमोगस्स अणाराहगा सेसं तं चेव ॥ १५ ॥ णिच्चियट्ठा अद्विमिंजये माणुरागत्ता अयमाउसोणिगये ॥ टी.॥ उपत्रकणञ्च तत् सक्रियावर्तिव्यापनदर्शनानाम पावयणाअटे अयं परपडे सेसे अणढे ऊसियफलिहा म्येषामपीति (पवयणनिएहयत्ति ) प्रवचनं जिनागमं निन्हुवते अपमपन्त्यन्यथा तदैकदेशस्यान्युपगमाते प्रवचननिन्हयकाः अवंगुयवारा चित्तंतेनरपरघरदारप्पवेसा चळदसट्टमुदिकेवलं (चरियालिंगसाममा मिच्छादिटुंति) मिथ्यारष्ट्रयस्ते हपुप्तामासिम्ली सु पनिपुर्ण पोसहं सम्म ऋणुपालत्ता विपरीतबोधाः नवरं चर्यया निकाटनादिक्रियया लिङ्गेन च समणणिग्गये फासुए साणज्जेणं असणपाणखाश्मसाइरजोहरणादिना सामान्यः साधुतुल्य इति ॥१५॥ मेणं वत्यपमिग्महं कंवलपायपुंजहोणं ओसहनेसजेणं से जे इमे गामागरजावसविणवेसेसु मण्या जवंति तं पमिहारएणयप ढफलहगसेज्जासंथारएणं पमिलानेमाणा जहा अप्पारंना अप्पपरिग्गहा धम्मिया घम्माणुया विहरंति विहरित्ता जत्तं पञ्चक्खंति तंबहूनत्ताई अणधम्मिट्ठा धम्मक्खाइ धम्मप्पलोइ धम्मपन्नज्जणा धम्मसमुदायारा धम्मेणंचे व वितिं कप्पेमाणासु सीमासु व्व सणए च्छेदित्तिच्छेदित्ता आलोइयपमिकता समाहिपत्ता कालमासे कालंकिच्चा डकोसेणं अच्चुए कप्पे देवत्ताए यासु परियाणंदा साहूहिंति एकच्चाओपाणाश्वा ताओ | उववत्तारो नवंति तेहिं तेसिं गती बावीसं सागरोवमाई पमिविरया जावजीवाए एकबाओ अपमिविरया एवं | चिती आराहया सेसं तहेव ॥३०॥ जाव परिग्गहातोश एकबाओ कोहाओ मायाओ लो टी०॥ (धम्मियत्ति) धम्मेण श्रुतचारित्ररूपेण चरन्ति येते जाओ पेज्जाओ कन्नहाओ अब्जक्खाणाश्रो पेसुम्मायो धार्मिकाः कुत पतदेवमित्यत आह (धम्मिटुत्ति) धर्मश्नुतपरपरिवादाओ अरतिरतीओ मायामोसानो मिच्छादं- रूप एवेटो वचनः पूजितो वा येषान्ते धर्मेष्टाः धर्मिणांचष्टाः सणसमाओ पमिविरया जावनीवाए एकच्चाओ अप- धर्मीयाः अथवा धोऽस्ति येषान्ते धर्मिणः त पवान्येमिविरया एकचाओ आबंजसमारंजानो पमिविरआ ज्योतिशयवन्तो धम्मिष्ठा अत एव (धम्मक्खाइत्ति) धर्म मारव्यान्ति भन्यानां प्रतिपादयन्तीति धर्माख्यायिनाधमांद्वा यावज्जीवाए एकच्चाओ अपमिविरा एकच्चाओ ख्यातिः प्रसिद्धियेषान्ते धर्मख्यातयः (धम्मपक्षोश्यत्ति) करणकारावणाओं पमिविरया जावज्जीवाए एकच्चाओ धर्म प्रलोकयन्ति उपादेयतया प्रेक्षन्ते पाषएिमषु वा गवेपयणपयावणाओ पमिविरा जावज्जीवाए एकच्चाओ षयन्तीति धर्मप्रलोकिनः धम्मगवषणानन्तरं वा (धम्मपअपमिविरा एकबारो करणकारावणाओ पमिविरया सजणत्ति) धर्मे प्ररज्यन्ते आसज्यन्ते ये ते धर्मप्ररजनाः ततश्च (धर्मसमुदाचारत्ति) धर्मरूपश्चारित्रात्मकः समुजावज्जीवाए एकचाओ पयएणपयावणाओ पमिविरया दाचारः सदाचारः सप्रमोदोवाऽचारो येषान्ते धर्मसमुदाजावज्ज व.ए चेव वित्तिं कप्पेमाणा सुसीमा सुव्वया चाराः अत एव (धम्मेण चे व वित्तिकप्पेमाणत्ति) धर्मेणवसुप्पमियाएंदा साहूहिंति एकचाओ पाणाइवा ताओ चारित्राविरोधेन श्रुताविरोधेन वा पूर्ति जीषिका कल्पयन्तः पमिविरया जाज्जावाए एकच्चाओ अपमिविरया एवं कुर्वाणा विहरन्तीति योगः ( सुष्वयत्ति) सदूवृत्ताः शोभन चित्तवृत्ति वितरणा वा (सुप्पमियाणदा साहिति)Eजार परिगहातोश एकचाओ कोहाओ मायाओ प्रत्यानन्दः चित्ताहादोयेषान्ते सुप्रत्यानन्या साधुषु विषय मोनाप्रो पेज्जा प्रो कसहाओ एकच्चाओ पयागपयाव- नूतेषु अयवा ( साहित्ति ) उत्तरवाक्ये सम्बध्यते ततध पाओ अप-िविरया एकचाओ कुट्ठण पिट्टण तज्ज- साधुन्यः सकाशात् साध्वन्तिके इत्यर्थः ( पगचाओ पाणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy