SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ भाराहग अभिधानराजेन्द्रः । माराहग इशारे अन्येषुचबहुषु (भम पसुर्यात्त) ब्राह्मणकषुच बंद राहका सेसं तं चेव ॥ १५॥ व्याख्यानरूपेषु शास्त्रेषु आगमषु वावाचनान्तरे ( परिन्याए टी. भसजावाद्भावनानिः ( मित्तानिनिघसेहियत्ति) सुयनएसुत्ति ) परिव्राजकसंबन्धिषु च नया न्यायषु (सुप मिथ्यात्वे वस्तुविपर्यासे मिथ्यात्वाचा मिथ्यादर्शनाख्यकमणः रिनिम्वियायाविहोत्थत्ति) सुनिष्णाताश्चाप्य तूवमिति (मा सकाशादभिनिवेशाश्चित्तावष्टम्ना मिथ्यात्वाभिनिवेशास्तैः घवेमाणत्ति) आख्यन्तः कययन्तः (पमधेमाणत्ति ) बोध (धुमगाहमाणत्ति ) व्युग्राहयमाणा कुअहे योजयन्तः (धुयंतः (परूवेमाणत्ति ) उपपत्तिनिःस्थापयतः ( चोक्खा प्पाएमाणत्ति) व्युत्पाद्यमानाः असमायोज्ञावनास समर्थीचोक्खायारति) चोका विममदेडनेपथ्याः चोकाचाराः । कुर्वन्त इत्यर्थः (णासोश्यपमिकांतत्ति ) गुरूणां समीपे निरवद्यव्यवहाराः किमुक्तंनवतीत्याह । (सुसुई समायर अकृतामोचनास्ततो दोषादानवृत्ताश्वेत्यर्थः एतेषां च विशिष्टति) अभिस्सेयजलपुयप्पाणेत्ति) अभिषेकतो जलेन पूयति धामण्यजन्यं देवत्वं प्रत्यनीकतया जन्यं च काल्पषिकत्वं ते पवित्रित आत्मायैस्त तया अविग्धेणं विघ्नानावेन (अवरंगती हिचएमाअप्राया एव देवमध्ये नवन्तीति १५॥श्रीप० । अवटकूप ( वाचित्ति) वापीचतुरस्रजलाशयविशेषः ( पुक्क सेजेइमे समिपंचिादयतिरिक्खजोणिया पज्जत्तया रिणीवत्ति) पुष्करिणीवर्तुः स एव पुष्करयुक्तोषा (दीहि. यवत्ति) दीपिकासारणी (गुंजामियवत्ति) गुंजाहिकायक्र नवंत तं जहा जन्नयरा खहयरा थायरा तेसि जं सारणो (सरसिपत्ति) कचिदृश्यते । तत्र महत्सरः सरसी प्रत्येगइयाणं सुनेणं परिणामेणं पसत्येहिं अज्जवसास्युच्यते ( णमत्थ प्रकाण गमणे णांत ) न इतियोनिषेधः ऐहिलेसाहिं विसुज्जमाणाहिं तहावरणिज्जाणं कम्माणं सोऽन्यत्राभ्यगमनादित्वर्थः सगवत्यत्र यावत्करणादिदंरक्ष्य खोवसमइएणं इहा तह मणगवेसणं कारमाणानं (दं वा जाण वा जुगं वा गिर्छि वा थोविं वा षवहणं वा सियवेत्ति ) एतानिच प्रागिवन्यारव्ययानीति (हरियाणं सणीपुब्वे जाईसरणे समुप्पजति तएणं ते समुप्पामसेसण यावत्ति ) संश्लेषणता ( घट्टणयावत्ति) जाइसरणसमाणां सयमेव पंचाणुब्बयाई पमित्रजति संघट्टनं ( जणयावत्ति) स्तंभनमूचीकरणं ( बूसणया पमिवन्जिता बहूहि सीसव्वयगुणवरमए पञ्चक्रवाणपोपत्ति ) कचित्तत्र यूषणं हस्तादिनापनकादेः संमार्जन सहोववासाई अप्पाणं जावेमाणे बहूई वासाई आउयं (अप्पास्नयाघा) उन्मूलनं अयपायाणिवेत्यादिसूत्रं यावत् करणात् अपकसांसकरजतजातरूप काच (धर्मतिय ) वृत्त पालति पाक्षित्ता जतं पञ्चक्रांति बहूजताई अणसणाए सोह कंसमोह हारपटक रातिका मणि शहदन्त चर्म यंति २ ता पालोइय पमिकता समाहिं पत्ता काममासे चेन शस शहषिशेषितानि पात्राणि दृश्यानि (अएणयरा. कालंकिच्चा नकोसेणं सहस्सारे कप्पे देवत्ताए नववत्तारो णिवा तहप्पगाराणि महद्धण मोल्लाई) शत च रश्यम्-तत्रा नवंति तेहिं तेसिं गती अट्ठारस सागरोवमाई ठिती यो होई-रजतं रूप्यं जातरूपं सुवर्ण काचः पाषाणविकार (वेतियत्ति) रूदिगम्यं वृत्तहाई त्रिकटीति यमुच्यते को पमत्ता परलोगस्त पाराहगा सेसं तंचव ॥ १६॥ स्यमोहं कांस्यमेवहारपुटकं मुक्ताशुक्तिपटकं रौतिका पित्तत्रा टी० (समी पुषजाईसरणेति) संहिनां सतां या पूर्वजाअन्यतराणिवा येषांमध्ये एकतराणि पततिरिक्तानि वा तथा तिः प्राक्तनो जवस्तस्या यस्मरण तत्तथा ॥ प्रकाराणि भोजनादिकार्यकरणसमर्थानि महत्पत्तं धनं सेजे इमे गामागरजावसभिवेसेसु अजीवकम् नवंतितंजमयं मृष्य प्रतीतं येषांतानि तथा ( अमाबुपायणंति) अमा हा घरतरिया तिघरतीरया सत्तघरंतरिया उप्पन बुपात्रात् तुबकनाजनादित्यर्थः तथाअयथंधणानि चेत्यत्र यावत् करणात् पुकबधनादीनि शबंधनान्तानि यानि ट्टिया घरसमुदाणया विजुअन्तारया उट्टिया समणा (अमायराई तदपगारामहरूणसवाई)श्त्येतबारयमिति तेण एयारू वर्ण विहारेणं विहरमाणे बहुरं वासाई पुस्तकांतरे समप्रमिदं सूत्रध्यमस्त्येवेति (णमत्थपगाए धा- परियायं पानणित्ता काममासे कालं किच्चा उक्कोसेणं सरत्तापत्ति ) इह युगनिकयेति शेषो रइयः हारादीनि अच्चुए कप्पे देवत्ताए जववत्तारो जवति तेहिं तेसिंगती प्राग्वत् । औप०। वावीसं सागरोवमाई ठिती अणाराहका सेसं सं व संस्मे गामागरजाणसामवसेमु पञ्चश्या समाणाजवंति ॥१७ ।। स जे इमे गामागरजावसामवेसेसु पब्बइया तं जहा आयरियामिणीया जवज्कायपमिलीया कुन समाणा जवंति तं अनुक्कोतिया परपरिवाइया नूइकम्मिपरिणाया मणपमिणीया आयरियउवज्कायाणं अय या जुज्जो कोऊयकारका तणं एतारूवणं विहारणं सकारगा अवकारगा अकित्तिकारगा बहहिं असब्जा विहरमाणा बहूइ वासाई सामएणपरियागं पाउणंति वृन्नावणाहिं मिच्चत्तानिषिवेसेहि य अप्पाणं च पाउणित्ता तस्स गणस्स प्रणालोश्यअपमिकता कालपरं च तउन्नयंच बुग्गाहेमाणा बुपपाएमाणा विहरित्ता मासे कालंकिच्छा उकासेण अच्चुए कप्पे अजियोगिएम बहइ वासाइं सामपपरियागं पाजणंति बहुतस्स गणस्स देवेमु देवत्ताए उववत्तारो जति तेहिं तेति गई बावीसं प्रणालोइयअप्पमिकता कालमासे कालं किच्चा उक्कासणं | सागरोवमा रिती परलोगस्स अणाराहगा सेसं तं संतए कप्पे देवकिबिसिएमुदवकिचिसियत्ताए उबवत्तारो चेव ॥१०॥ नति तेहि तेसिं गतौ तेरससागरोवमाइ गिती अणा- टी.(जो तुजो(कोलगकारगत्ति) भूयो भूयः पुनः पुनः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy