SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ (४११) पाराहग अभिधानराजेन्धः । पाराहणा वाया प्रोत्ति ) एकस्मात् न सर्वस्मात् पाठान्तरे (एगश्या- सं सागरोवमा लिई आराहका सेसं तं चेव ।। आत्ति) तत्र एकक एव एककिकः तस्मादेककिकात इत टी० आवाहेति रोगादिबाधायां एगचा पुण एगे भयं दं सूत्रं प्रायः प्रागुक्तार्थ नवरं मिच्छादसणसवाात्ति इह तारोत्ति एगा असाधारणगुणत्वात्हितीया मनुजभवभाविनी मिथ्यादर्शन तज्जन्यान्यपूथिकवन्दनादिका क्रिया ततो भावतो वा अर्चा पूजायपान्ते एका_ः पुनः शब्दः पूर्वोक्तार्थाविरताः राजाभियोगादिभिस्त्वाकारैरविरता इति ॥२०॥ उपेक्वया मुत्तरवाक्यार्थस्य विशेषद्योतनार्थः। एके केवलज्ञान एवं सामान्यनोक्तानां मनुष्याणां विशेषनिर्देशार्थमाह । भाजनेन्यो अपरे (भयंत्तारोत्ति) भक्तारो अनुष्ठानविशेषस्य (तंजहत्ति) एते इत्यर्थः (सेजहानामएत्ति ) क्वचित्तत्राप्य सेवयितारो भयत्रातारो वा अनुस्वारस्त्वसावणिकः (पुव्वकयमेवार्यः॥ म्भावसेसेण ) कीणावशेषकर्माणो देवतयोत्पत्तारो से जे इमे गामागरजावतारीणवेमु मणश्रा नवंति भवन्तीति योगः ॥ तंजहा अणारंजा अपरिग्गहा धाम्भया नाव कप्पमाणा आराहण-आराधन-श्रा राध-ल्युट्-श्रा सामस्त्येन राध्यते सुतीलासुब्बता सुपमियाणंदा साहु सन्याओ पाणावा- साध्यते पर्यन्तक्रियाऽनेनेत्याराधनमन इ.नम् अनशने,संस्ता. यातो पमिविरया जाव सव्वाअो परिग्गहाओपमिवरया आराहणपमागा-राधनपताका- स्त्री० श्राराधनरूपपता समाओ डाओ माणाओ मायाओ लोजाम्रो जाव कायाम् दण् प०॥ संसाररगमज्के, विश्वन वञ्चसाय वद्धकवाओ ॥ हेतूण मिच्छादसणसल्लायो पमिविरया सव्वाओ आरंजसमा मोहमवं, हराहि आराहणपमागं ॥ २ए ॥ द० प०। रंजाओ पमिविरया सव्वाअो करणकारावणाओ पामिति चतारियकसाप,तिन्निगारवे पंच इदियम्गामे। हंता परीसहस स्या सव्याओ पयणपयावणाश्रो पमि.विरया सव्वाओ मूहे, राहि आराहणपमाग ॥३४॥ कट्टणीपट्टातजणतान्त्रणवन्नबंधपरिकिसानो पमिति आराहणय-आराधनक-पुं० संस्तारके, संस्ता०॥ रया सयाओ एहाण मद्दण वएणक विजेवण सद्दफरिस आराहणया-आराधनता स्त्री० संस्तारके, एस किनाराहणया रस रूवगंध माझंकाराओं पमिविरया जेतावरणे तह आसामस्त्येन राध्यते साध्यते पय॑न्तक्रियाऽनेनेत्याराधनमन शनम् तस्य भाव आराधनता आराधनमेव वा आराधनका प्पगारा सावजजोगे वहिया कम्मत्ता परया गपरियावण स्वार्थिककप्रत्ययोपादानादाराधनका अयमर्थः एष संस्तारक करा कजत्ति ततो विपमिविरया जावज्जीव ए से जहाणा आराधनता आराधनका वा चारित्रधर्मात्यापनकल्पा शति मए अणगारा नवंति। इरियासमिया नासासामया जावइ- सस्ता०॥ णमेव णिगंयं पावयणं पुरओ काउंविहरति तेसिजगवं आराहणा-आराधना-स्त्री० आ राध णिच् युस् स्त्रीवाट्टाए ताणं एतेणं पिहारेणं विहरमाणाणं अत्येगश्याणं अणते सेवायाम, वाच० । पासनायाम, पंचा. वृ.७ ॥ मोकसुख साधनोपाये, दर्श० ॥ आराधनमाराधना झानादिवस्तुनोऽनुजाव केवावरणागदसणे समुप्पज्जात । ते बहुई वासा बवर्तित्वम् निरतिचारज्ञानाद्यासवायाम् स्था० ग. २ ई केवनिपरियागं पानणते । पाजाणत्ता जत्तपञ्चक्खति आराधना झानादिगुणानां विशेषतः पालनेति. औप०(आराजत्तं बहूइंजत्ताई अणसणाई बदइश्त्ता जस्सद्वाए हणागुणाणं) आराधनाऽखएमनिप्पादना गुणानामिति ध० कीरइ णग्गजावे जाव अंतं करांत जेसि पियणं एग या अधि. ३ ( अपत्रिममारणतिय संघहणा जोसणाराहणाय) प्रारंधिनाऽख एमकालस्य करणमित्यर्थः । श्राव। उत्तमार्थ णं णो केवलवरदंसणे समुप्पज ते बहई वासाई उउ प्रतिपत्ती आतु। चरमका निर्यापणे, च आराधना चरममत्यपरियागं पान २ आवाहे नप्पएणे वा अणुप्पएणे काले निर्यापणरूपेति । का० । दश ० अ. १० ॥ वा जत्तं पञ्चकवति ते बहई जताई अणमणाए दे सा च विविधा तथा च स्थानाङ्गे २ वा. ता जस्सट्ठीए कीरए गगनावे जाव अंतं करेइ जति दुविहा आराहणा प० तं० । धम्मियाराहण चेव पियाणं एगइयाणं णो केववरदंसणे समुप्पज्जा । ते केवानिाराहणा चेव धम्मियाराहण दुविहा प० वह वासाई उउमत्यपरियागं पाओ २ आबाहे नप्प तंजहा सुयधम्माराहण चेव चरित्तधम्माराहणा चेव एणे वा अणुप्पएणे वाजत्तं पञ्चक्खति । ते बहूई नत्ताई केवलिआराहण दुविहा पन्नता । तंजहा अंतकिरिया श्रणसणाए दे ५ त्ता जस्सटिए करिए णग्गजाको चेव कप्पविमाण ववत्तिया चेव ॥ जाव तमट्ठमारा हित्ता चरिमहिं उस्तासणसासहिं टी विहेत्यादि ॥ सूत्रं कण्ठ्यं नवरं । आराधनमाराधना झानादिवस्तुनोऽनुकत्रवर्तित्वं निरतिचारज्ञानाद्यासेवेति याअणतं अत्तरं निवाघायं निरावरणं कारणं पमिपुरणं वत् धर्मेण श्रुतचारित्ररूपेण चरन्तीति धाम्मिकाः साधवस्ते केवावरणणदसणं नप्पामिति तओपच्चा सिजका जाव षामियं धार्मिमकी सा चासावाराधना चेति निरतिचारज्ञानाअंतंकरोहित्ति एकच्चा पुण एकेनयं तासे पुचकम्मावसे दिपालना धार्मिमकाराधना केवबिनां श्रुतावधि मनःपर्याय सेणं कालमासे कालं किच्चा उक्कोसेणं सव्वट्ठसिके | केवलज्ञानिना मियं कैवक्षिकी सा चासावाराधना चेति कैव सिकाराधनेति । सुयधम्मेत्यादौ विषयजेदेनाराधनाभेद नक्तः महाविमाण देवताए नववत्तारोनवति तेहिंतसिं गई तेती केवलिआराहणेत्यादौ तु फनभेदेनेति तत्र अंतो जवांत स्तस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy