SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ (806) अभिधानराजेन्द्रः । आराहग उच्चा हंसा परमहंसा बहुउदद्या कामेच्वया कण्हपरिव्वायगा । तत्यख इमे अट्टगाहणपरिव्वायगा नवंति तंजा का करकं अमेय परासरे । कहे दीवायणे चैव देवगुती पाये । तत्य खलु इमे अट्टक्खति अपरिव्वाय या जवंति तं सीलाई सासह गई माईति विदेहे राया एमे बजे तिअ । तेणं परिच्वायगा रिउच्वेदजजुब्वेद, सामवेद अहव्वा वेदइतिहास पंचमाणं पिबाणं संगोवंगाणं सरहस्साणं चउहेबेदाणं सारका पारगा धारका वारगा समगवीसहि विसारदा संखाणे सिक्खाकप्पे वागरणे बंदे णिरुते जोतिसामयणो मे बंजारा सत्येसु सुपारिणिट्टातावि हत्या तेरा परिव्वायगा दाणधम्मं च सो अधम्मं च तित्याजिसेयं च आघवेमाणा पपवेमाणा परूवेमाणा विहरंति | जंम्ह किंचि सु नवति तां उदय महिआए अपक्खालित्रं सु जवात एवं खनु अम्ह चोक्खा चोक्खापारा सुइ सइस मायाराजवेत्ता जिसे अजनपूाप्पाणो अविग्घेण सग्गं गमिस्लामो तेसिणं परिव्वायगाणं णो कप्पड़ अगमं वा झायं वा ई वा वा वा पुक्खरिणीं वा दीहियं ना गुंजाक्षि वा सरं वा सागरं वा ओगाहितर णमत्य प्राणगम णो कप्पइ सगळं वा जाव संदमाणि वा दूरहित्ताणं गच्छित्तए तेसिणं परिव्वायगाणं पो कप्पर संवाहत्यिवाउवा गोण्विामहिसं वारंवारुहितालगमित्तए तेसिणं परिव्वाय गाणंणोकप्पइनरुपेच्छा वा जाव माग येच्छाइ वा पिच्छित्तए तेसिं परिव्वायाणं णो कप्पर हरियाणं बेसणत्ता वा घ हणत्ता वा यंजणता वा लूसत्ता वा उप्पामात्ता वा करिए तेतिं परिव्वायाणं को कप्पर इत्थि कहाइ वा जसकाइ वा देसकाइ वा रायकहा : वा चोरकहाइ वा जणवयकहाइ वा अणत्यादमं करित्तए तेसिणं परिव्वायां णो कप्पर अयपायाइ वा तपायाणि वा तंवपायाणि वा जसदपायाणि वा सीसगपायाणि वा रूप्पपायाणि वा सुपायाणि वा मयराणि वा बहुमुखाणि वा धारित णात्य ला उपाएण वा दारूपासण वा मदिया पाएण वा तेसिणं परिव्वयाणं णो ays aणाणि वा तत्र्प्रबंधणाणि वा तत्रबंधणाणि जाव बहुमुक्षाणि धारित्तए तसिणं परिव्वायाणं पो कप्प णाणाविव परागरत्ताई वत्याई धारितए गएणत्य एकाए धानत्ताए तेसिणं परिव्वायाणं णो कप्प हारं वा अ हारं वा एकावलिं वा मुत्तावलिं वा कणगाव वा रयणाव िवा सुरविं वा कंठ मुरविं वा पाल Jain Education International For Private आराहग वा तिसरयं वा कमित्तं वा समुदियाणंतकं वा करुवाणि वातुकियाणं वा गयाणि वा केऊराणि वा कुंरुक्षाणि वाममं वा लामा वा पिरत्तिए माष्ठात्य एकेणं तंवणं पवित्तणं तेसिणं परिव्वायाणं णो कप्पर गां मिरिम संघातिम चउन्विहे मल्ले धारितए एमत्य एकेक पुरे सिणं परिव्वायाणंणो कप्पर गलू एणा वा चंदणेण वा कुंकुमेण वा गायं अझिपित्तए ए एए त्य एक्काए गंगामहित्र्याए तेसिणं परिव्वायाणं कप्पड़ मागह ए पत्यए जलस्सपरिगाहित्तए सेविवहमाणे णो चवणं अवहमाणे सेवियथामे प्रदए णो चेवणं कदमोए सेवि बहुं तो णो चेवणं अवदुपसतो सिविअपरिपुत्ते णो चेत्र णं अपरिपूते सेवि अदि णो देव णं अदि विपत्तिएको चैत्र एां हत्यपायचरुचसंपक्खा लट्टाए सिणाइताए वा तेसिणं परिव्वायाणं कप्पर मागहए अकाढए जलस्स परिग्गाहित्तए सेविय माणे णो वर्ण वहमाणे जावणो चेवणं अदिएणे सेविय इत्यपायचरुचं मासं पक्खा ए डयाइए णोचेवणं पिवश् वा तेणं परिव्वाया एया रूवेणं विहा रेण विरमाणा बहु बासाइ परियाई पाउणत्ति बहू‍ वासा पाठणित्ताकाल मासे का किच्चा टक्कासेणं बनलोए कप्पे देवत्ताए ववत्तारो जवंति तेहि तेसिं गई सागरावमावि एणता से तंचैव ॥ १२ ॥ ६ ॥ ते काणं तेणं समएणं अम्मरुस्स परिव्वायगस्स सत्त प्रवासियाइ गिम्हकालसमयसि जेट्ठामूलं मासांस गंगाए महानईए उननकुले कंपिल पुरानो गराओ पुरिमा एगारं संपडिआ विहाराए तयणं तेसिं परिव्या यगाणं तसं अगामियाए विष्णो वायाए दोहडाए अमव.ए ॥ टी० ॥ कपरुयादयः पोश परिव्राजका लोकतो ऽसया (ऋनवेदजजुवेद सामवेय अहध्ववदन्ति ) इह पाष्टबहुवचनलोपदर्शनात् ऋग्वेदयजुर्वेद सामवेदाथर्ववेदानामिति दृश्यं ( इतिहासपंचमणंति) इतिहासः पुराणमुच्यते ( निघंटुबड्डा णांत ) निघण्टो नाम कोश: ( संगोवंगाएंति ) अङ्गानि शिकादीनि उपाङ्गानि तटुक्त प्रपञ्चनपर प्रवन्धाः ( सरह स्वाणंति ) पेदम्पर्ययुक्तानामित्यर्थः ( चउ एडवेयाणंति ) व्यक्तं सारयति अध्यापम घोरेण प्रवर्त्तकाः स्मारका वा अन्येषां विस्मृतस्य स्मरणात्पारयति पर्यन्तगामिनः धारयत्ति धारयि कमाः [ रंगवीप्ति ] बरुंगविदः शिकादि विचारकाः [ सहितंत विसारयंति ] कापिलीय तन्त्रपएिकताः [ संखाणेप्ति ] संख्याने गणित स्कंधे सुपरि निष्टिता इति योगः अथ पतंगानि दर्शयन्नाह । [ सिक्खाकव्येति ] शिक्काग्रहरस्वरूप निरूपकशास्त्रं कल्पश्च तथाविध समाचार निरूपकं शास्त्रमेवोत शिक्षकल्पस्तत्र ( वागरणसि ] शब्दबाणशास्त्रे ( बन्देत्ति ) पद्यवचन लक्षणशास्त्रे ( निरूप्तेति ] शब्दनिरू तिप्रतिपादके ( जोइसामयणेति ) ज्योतिषामयने ज्योति Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy