SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ आयरिय (३४५) अभिधानराजेन्द्रः । वायंतगनिष्फाग, चलरोजंगाल पढमो गन्ने त होइ, सो असो वा वाए | बायको निष्पादक कृति पयसंयोगतत्वारो नंगास्तव था । वाचयत्यपि निष्पादयत्यपति प्रथमः १वाचयतिन निष्पादयति तयः २न वाचयति निष्पादयति तृतीयः ३ न चाययति न निष्पादयति चतुर्थः । अत्र सत्यपि पूर्वसमी दिले या प्रथम गवर्ती संस्थाप्यते नेतरो द्वितीयादिगपत। तथाचा प्रथमको ग्राह्यः किती भङ्गकोन स्थाप्योऽनिष्याद कत्वात् । तृतीयस्तु गुम्यो बनाया मनाचे निष्पादकत्वायोगात् । यदि वा आत्मना न वाचयति अन्येन वाचयति । तदासोऽपि योग्यः चतुस्तु सर्वयान एव सांप्रतमत एवार्थेऽन्य शिष्यद्वारमाह ॥ असतीच अपसी, जाति गणम्पि जाप निम्मातो । एसो क्षेत्र अरिहो अहवा विइमो ससिस्सोषि ॥ आचार्याः कालं कर्तुकामा आत्मीयाः शिष्याः सर्वेऽप्यनि मीता इति तेषां मध्ये गणधरपदयोग्ये एक स्मिनप्यसति अन्य स्य शिष्यं प्रातीच्छिकं गये स्यापयंति च यावन्मम शिष्यो निर्मातो निष्पन्नो जवति तावत्त्वं गणधरः । निर्माते सति त्वया गवाधरपदं निकेतन्यं । यदि न निक्षिपति ततश्वेदःपरिहारास सप्तरात्रं वा तपः प्रायश्चित्तम् । एष समीहितो ऽप्यन हो जातः । श्रथवाऽयं स्वशिष्योऽप्यन ईस्तमेवाह । जो तो बहूणं, गणदर अवियतो दुस्समुकड़ो । दोसा आणि क्खिवंते, सेसा दोसं च पार्श्वेति ॥ भाचार्यैः कालं कुर्वद्भितो य एष मम शिष्यः सूत्र तोऽर्थतश्च निम्मीत एतस्मादयं बहुभिर्नागैर्गणधरगुणैरन्यधिको नविष्यति । केवल मिदानीमनिर्मातस्ततो योऽसौ निर्मातः स श्राचार्यैरुच्यते । यावदेनं त्वं निर्मापयसि । तवं तमस्तु निमषिते त्वया गणाधरपदं निशेभव्यम् । यत एष तव पार्श्वद्बहुभिर्नागैर्गच्छस्य प्रवचनस्य चोपग्रहकारी विष्यति तमतथा प्रतिपक्षम् भाचार्य कालग सः सच तेन निर्मापितो जातः समस्तस्याऽपि संघस्य प्रीतिकरः ततोयस्तेन निर्मापितो जातोऽनुमतो बहूनां स गणधरा स्थापनायो यवितोऽप्रीतिकरः पूर्व स्थापितः स दुस्समुत्कृष्ट इति वक्तव्यो निचिप गणधरपदमेवमुक्तो यदि न निक्षिपति तत स्तस्मिनिक्षिपति दोषाचेदं परिहारं सारा था तपः प्राप्नोतीति भावः । येऽपि च शेषास्तं ते तेऽपि दोष प्राप्नुव न्ति देवं परिहार समय वा तेऽपि प्राप्नुयंती त्यर्थः । यदेत जितमेतत्प्रसंगागतमयं पुनः स्फुटसूत्रेण निपातः ॥ अजयमेगयरं वचसियकार्ममि होइ सुतं तु । तेति कुशमुए, गीयं पच्छा जहिच्छा ते ।। आचार्ये कोऽपि स्वशिष्यः समीहितो यथाऽयमाचार्यपत्र योग्य इति ततो गीतार्थाः संदिश, एप सुमुत्कर्षयितव्यः सच कानगाचायें हते विहारं जनकल्पादिक मन्युद्यतमरणं वा प्रतिपत्स्ये तस्मिन्यतमेकतरं बिहार मरणं । वाच्यवशात्तुमनसि नवति निपतति सूत्रम् । अस्थिया इत्थं अ के समुक्कस सरिदे से समुक्कसियग्वे नत्थि या च के अने समुक्कसणारिहे सेचैव समुक्कसियन्वे । तस्मिन्युद्यतस्यैकतर व्यवसातुकामे मस्ति चेदत्र गच्छे Jain Education International आयरिय ऽन्यः कश्चित्समुत्कर्षशास्ता स समुत्कर्षयितव्यो नास्ति बेदम कधिदन्यः समुत्कर्ष वास्ततः स एय समुत्कर्षचितन्यः कथमिति चेच्यते । गीतार्था अत्यर्धनपुरस्सरं श्र्वते । । यूयं गणधरपदं परिपालयत । एकमस्माकं कंचन गीतं गीतार्थ कुरुत निर्मापयत ततः पश्चात स्मिन्निमपिते ते भवतां यदि यत्प्रतिभासते तत्कुरुतेतिभावः । अत्रेच्छा एवमुक्ते तेन धरपदं प्रतिपाद्य कथनाप्येको निर्मापितः । पश्चात्तस्य चितमजायत । यथा श्रभ्युद्यतविहारात् गच्छपरिपालनं विपुलतरं निर्जराकारम् तस्मात्परिपालयाम्यदमेय गच्छमिति । तथाचाह ॥ निम्माऊण गइपि, मे निज्जरायदारं तु । निक्खव निक्खिवामी, इत्यं इतरे उ खुन्नत्ति ॥ स गणधरपदे स्थापित एक कंचनापि निम्र्माप्येवं चित्तमकार्षीतू इदमपि गच्छ परिपालनं महत् निर्जराया द्वारं । एवं व्यवसि ते तस्मिन् गच्छे गीतार्थ निराधरपदं स प्राहन निक्षिपामि किं विच्चामि गच्छं परिपालयितुमेवमुक्ते इतरे गच्छ्रगीतार्थाः कुत्र्यांत ते च कुत्र्यंतो यनुवते तदाह । दुस्समुक्कडं निक्खिव, जति गुरुगा अहिं तेय । एमेव ससे, निक्खिवणा गाहिते नवरं || पूर्व तव नेप्सितं गयधारणं पचादिदानीं यद्यपि रुचि स्यापि नरम रोचसे दुःसमुह त धरपदं । तस्मान्निपिति एवं प्रणति गच्छसाधुवर्गे प्रायचित्तं चत्वारो गुरुकाः (अणुहिंतेयमेवे ) त्यादि योऽसौ प्रात । किः स्थापित स चेत् यावदचापि न निम्मापयति कमपि शिष्यं तावदिच्छायो भाते निपि त्वं गणधरपद मिति तदा तेषां तथा माषमाणानां प्रायश्चित्तं चत्वारो गुरुकाः । अथ तस्मिन्नन्यशिष्ये निर्मापयितुमिष्यमा अनुतिष्ठति अनिर्मापिते गणथरपदनिक्षेपणं करोति तदा तस्मिन्नन्यशि ये अनुतिष्ठति गणधरत्वं निक्षिपतः प्रतिच्चिकस्य प्रायश्चि तमेव चत्वारो गुरुका इत्यर्थः । यथा गीतार्थत्वेन गच्छसाधयः सेविष्यते तन्निमित्तमपि तस्य प्रायश्चित नगरं केवलं तस्मि अन्यशिष्ये प्रादिते निम्मपिते गरदनिक्षेपण कर्तव्या । नव तत्र तां कुर्यतस्तस्य च्छेदः परिहारः सप्तरात्रं वा तपः । गतमिठाद्वारम् ॥ संप्रति यथा कल्पारावसरस्तत्र ये गच्छसाधवस्ते स्वगसाधुं प्रतिच्चिकं च पूर्वस्यापितं यथा कल्पेनाऽभ्युत्तिष्ठति ययाकल्पानभ्युत्थानमेवाह ॥ यावस्सगरुत्तत्ये, जत्ते आसोयणाउवहाले । परिहाकितिकम्मं मत्तगसंथारगतिगं च ॥ आवश्यके क्रियमाणो यो विनयस्तस्य प्राचार्यस्य कर्तव्यस्तं च न कुर्वेति सूत्रमर्थं वा तस्य समीपे न गृद्धते । ( भन्ति ) आचार्ययप्रायाम्यं तस्य भक्तं न प्रयच्छति । (आयराति ) तस्य पुरतो नासोचयति (पति) श्राचार्यवत्र कंबल पात्रादिप्रत्युपेक्षणाय नोपतिष्ठते । नापि कृतिकर्म वंदनकमन्यका कुपीत नापि मात्रकत्रिकं तस्य दी कति तिखः संस्तारकमयस्ता अपि न प्रयच्छंति। तेषामा यथा कल्पमनन्युत्तिष्ठतां प्रायश्चित छेदः परिद्वारः सप्तरा वा तप इति । व्य. २ नं. ४ उ ॥ आचार्य मृते तत् यमेवान्यः स्वाप्यते। तथाच व्यवहारस For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy