SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ आयरिय ( ३४६ ) अभिधानराजेन्द्रः । गियरस णं णवरुहरतरुणगस्स प्रायारय उव जाए विसंनेज्जा णो से कप्पर । अणायरियडवश्चायस्स तर कप्पर । से पुव्वायरियं जदिसावित्ता ततोपच्छा उवइजायं से किमादु जंते! दुसंगहिए समणे णिग्गये तंज हा प्रायरियेणं उवायेणय ॥ ११ ॥ व्य. सू. ३ उ. ॥ निर्मन्थस्य णमिति वाक्यालङ्कारे । नवमहरतरुणस्य वा प्राचार्यसाईत उपाध्याय श्राचार्योपाध्यायस्तस्याचार्योपाभ्या वस्येत्यर्थः । विष्कंभयात् म्रियेत । ततः सेतस्य नवमदर तरुणस्याचार्योपाध्यायस्य सतो भवितुं न कल्पते वर्तितुं किन्तु पूर्वमाचार्यमुद्देशास्स्थापयित्वा ततः पश्चानुपाभ्यायमुद्देशा प्रत्येवमाचार्योपाध्यायस्य सतो नवितुं कल्पते । सेकिमाहु ( भन्ते ! इति ) से शब्दोऽथ शब्दार्थः । अथ भदन्त ! किं कस्मा कारणात भगवन्त एवमाहुः । सूरिराद । द्वाभ्यामाचार्योपाध्या बायां संगृहीतोद्धिसंग्रहीतः श्रमणो निर्धन्यस्सदा भवति तद्यथा श्राचार्योपाध्यायेन च एष सूत्रसंज्ञेपार्थः ॥ ११ ॥ (२) भावा मृते निर्मन्थीनामप्यन्य प्राचार्यः स्था प्यते ॥ तथा च व्यवहारसूत्रं ॥ निम्गन्थी एवं एवमहरतरुणियाए आयरियडवज्जाए प वित्तिणियं विसजेज्जा णो से कप्पइ प्रणायरिय से प्रणुवज्जाइयताए अपवत्तिणिएय होंतर कप्पर पुव्वं प्रायरियं तु दिसाविता तओ पच्छापतियो उबजायं ततोपच्छापवित्तिणियं से किमादु जंतेति संगाहिया समणी निग्गंथी | तंजहा । श्रयरिएणं सवाणं पवित्तिणिएय ।। १२ ।। व्य. सू. ३. ॥ निम्न्यीपणमिति पूर्ववत् नवमहरतरुण्याः श्राचार्योपाध्याय समासोऽत्रपूर्ववत् । श्राचार्योपाध्यायमेतत्प्रवर्तिनीय विष्कं भयात् नियेत । ततस्सेतस्या भनाचार्योपाध्यायाया उपलक्षणमेतत् प्रवर्तिनी रहितायाश्च नोकल्पते भवितुं । किन्तु पूर्वमाचार्यमुद्दिश्यते । ततः पश्चाडुपाभ्यायं । ततः पश्चात् प्रवर्तिनीं । कयानवितुं कल्पते ( से किमाडु) इत्यादि भथ प्रदन्त ! किंकस्मात् कारणात् भगवन्त एवमादुः । सूरिरादं । त्रिभिः संग्रहिता भ्रमणी निर्मन्थी सदा प्रवति तद्यथा प्राचार्येणे पाध्यायेन प्रवर्तिन्या च एष सूत्रसंकेपार्थः । (२२) चावधाविते प्राचार्य्यान्तरस्थापनं ।। पूर्वाचार्योऽवधावेत नवः स्थाप्यः ॥ तथा च व्यवहारसूत्रं आयरिय उवश्कार उहायमाणे श्रन्नयरं वएज्जा प्रज्जो मरणं उदायांस समणंसि अयं समुकसियब्वे । जाव सव्वेसिंतेसिं तप्पतियं च्छेए वा परिहारे वा ।। १३ ॥ व्य. सू. ४ उ. ॥ म्याक्या । भाचार्य उपाध्यायो वा मोहेन रागेण वा भवधा (मन्यतर) मुपाध्यायादिकानां गीतार्थपंतमानां पुरुषायामन्यतमं वदेत् यावत्करणादेवं परिपूर्णपाठगे द्रष्टव्यः ॥ जो ममं सिणं उहावियांम समाणंसि अयं समुक सियन्बो सेय समुकसणारिदे समुक्कसियव्वेसिया सेयनो समुकसणारिदे नो समुक्कसियव्वे सिया अत्थिया इत्य अछे कई समुकसणारिहे से समुकसियन्वे नत्यियाइत्य Jain Education International आयरिय ने केइ समुकसणरिहे से चैव समुक्कसियव्वे तेसिंचगं समुक्किसि परोवएज्जा दुस्समुक्किहंते अज्जो निक्खिवाहि तस्स णं निक्खिवमाणस्स नात्यि केइ च्छेदे परिहारे वा ।। अस्य व्याख्या प्राग्वत् व्य. सू. ४ उ ॥ धुना नियुक्तिविस्तरः । केन पुनः कारणेन्तऽसाववधाव सीति चेदत आह ॥ मोहेण वा रागेण, ववहाणं सयं पयते ।। धम्मकहाए निमित्तेणं, णाहसालागवेसणया ॥ भवधावनं मोहेन वा कामोदेकरूपेण रोगेण वा । तत्र मोड़ विषया यतना प्राकू तृती योद्देशकेऽनिहिता । यदि रोगेप ततो नाधावितव्यं । किंतु प्रयत्नेन भेषजं दातव्यम् ॥ तच्च धर्म कथानिमित्तेन चोत्पादनीयं । तथाऽप्यलाने श्रनाथशालातो गवेषणा नैषजस्य कर्तव्येति नियुक्तिगाथायाः संकेपार्थः ॥ एतामेव संप्रति नाप्यकृद्विवरीषुरिदमाद । मोहेण पुन्वयिं, रोगेल करेंति माएजयणाए ॥ प्रायरियकुलगणे वा संघो व कमेण पुव्वृत्तं ॥ यदि मोहेनावधावनं कर्तुमीहते तदा यत्पूर्व तृतीयोदेशके मोचिकित्सा विषयं प्रणितं तत्कर्तव्यमय रोगेण तदाऽनयाच क्ष्यमाणया प्रथमतः ततः प्रासुकेन तदबाने वाऽप्राकेनापी त्येवरूपया यतनया पूर्वोक्तं भैषज्यं प्रयत्नेक संपादनीयमित्या दिरूपं कुर्वन्ति केते कुर्वेति । तत श्राचार्य्यकुलं गणसंघोवा कथमित्याह । क्रमेण परिपाटचा तामेव परिपार्टी कालवियमनपूर्विकामाद ॥ छम्मासे प्रायरियकुतु, संवच्चराणि तिभि जवे ॥ संवच्चरं गणो खलु, जावज्जीवं जवे संधो ॥ प्रथमत प्राचार्य्यः ष एमासान् यावत् चिकित्सां कारयति तथाप्यप्रगुणीभूतं तं कुत्रस्य समर्पयति ततः कुलं श्रीन्सं वत्सरान् यावत् चिकित्सकं भवति । तष्ठाऽप्यप्रगुणी नवतं गणस्य तं समर्पयति । तदनंतरं संवत्सरं यावत् गएः खलु चिकित्सको भवति । एतचोक्तं भक्तविवेकं कर्तुमशक्नुवतो यः पुनर्नक्तविवेकं कर्तुं शक्नोति । तेन प्रथमतोऽष्टादशमासान् चिकित्सा कारयितव्या । विरतिसहितस्य पुनः संसारे दुःप्रापकत्वात् तदनंतरं चेत्प्रगुणी नवति । तत सुन्दरमथ न भवति । तीं भक्तविवेकः कर्तव्यः ॥ प्रत्रैक देशांतरमाद || हवा विश्यादेसा, गुरुवसंने निक्खुमादिते गच्छं । जत्यि वारसवासा, तिक्कमासो अमुष्णं ॥ अथवा द्वितीय आदेशो गुरौ च ते निक्कादौ यथाक्रमं चिकित्सां कारयति यावज्जीवं द्वादशवर्षाणि त्रिषट्कमष्टादश मासान् कथमित्याह अशुद्धेना पिशब्दोऽत्र लुसोरन्यः प्रथमतः शुकेन तदभावे चाशुकेनापि । तदनन्तरं मिक्कादिना भक्त विवेकः कर्तव्यः । गुरुस्सुगच्छप्रवर्तकशते तस्य यावज्जीवं चिकित्सा तत्र प्रथमोद्देशेन च विषेकं कर्तुं शक्नुवंसं प्रत्यष्टश दशमासान् ॥ कश्चिकित्साविधिस्तमनिधित्सुराद् ॥ पत्ते प्रसहं से, करेंति सुकेण उग्गमादीहिं । पहाणीए लंजे, धम्मकहाहिं निमित्तेहिं ॥ प्रथमतः प्रयत्नेनोद्गमादिभिः शुद्धेन वस्तुजातेन (से) तस्व भौषधं कुर्वति । तदलाभे पंचपरिदान्या यावच्चतुर्गुरुकेनाप्यशुद्धे For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy