SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ (३४४) पायरिय प्रभिधानराजेन्द्रः। पायरिय कौमुदी जोगजुत्तं व, तारापरिवुझ ससिं॥१॥ नवति । एवं चिन्तयित्वा गच्छसाधवः एवंति । तथाअवते गिहत्यपरतित्याहिं, संसयत्यिहि निच्चसा । "भामदाहामोपयस्सत्ति। इच्छामः कमाश्रमणाश्च तस्यामु कस्य दास्यामो गणधरपदमस्माकमप्येष सम्मतो यत एप सिविजत विहगेहि, सरं वा कमजोज्जलं॥२॥ गीतार्थो धयस्थः सपर्णानि गुन्नानि सवानि यस्याऽसौ स खज्जने अणुसासंतं, सफावतं समुज्जए । संपूर्ण गुनसका स्तथा एष सर्वेषां साधूनां संमतस्ततस्ते त्वगणस्स गिलाकुव्वत, संगहं विसए सए ॥३॥ या गणे स्थापितः।एवमेतौ द्वौ प्रकारानुप्पियणधारेण व्याख्या इंगियागारदकवहिं, सया बंदाणुबत्तिहि । तौ । एतौ द्वावपि जनौ यदि पूर्वमाचार्येण समाहिती अविकमियानद्देस, रायाणं च अनावकं ॥४॥ यथानहाविति तदा न कश्चिदाचायणामसमीक्षितदोषः। गतमुम्पियणद्वारम् ॥ सती नाम शोभना स्वकीया वा निषद्या सनिषद्या तस्यां अधुना भीतसदेशद्वारमाह।। गतमुपविष्ट शिष्यै परिवारितमित्यनूतमुपमयति।कौमुदीका तिकी पार्थमासीतयोगयुक्तं तारापरिवृतं शशिनमिवाश तथा असमाहियमरणंबे, करेमि जई मे गणं न देसि । गृहस्थैः परतीथिनिःसंशयार्थिनिश्च साधुनिनित्यशःसर्वकासं शति गीतेउ गीते, संदिसए गुरु तमोजीओ ॥ सेव्यमानं किमिवेत्यत आह (कमलोज्जलं) कमसपरिमंमितं कश्चिदगीतार्थः पापीयान् प्रत्यासन्नमरणमाचार्यमवगम्य सरस्व विहगैः पक्तिन्निस्तथा।श(सज्ज़मान् )कुस्थानावान् अनु ब्रूते । यदि में मां गणं न ददासि ततस्तेऽसमाहितमरणंतशासंतं सम्यक् बचताः समुद्यतास्तान् श्रझापयंत तेषांमहती था करो"मिवर्तमानसामीप्ये वर्तमानव।"तिवचनात् प्राकृतभकामुत्पादयंत तथा गणस्य गच्चस्य अगिलया निर्जरार्थ त्वाकविम्यति । वर्तमाना ततोऽयमर्थः । करिष्यामि यथा वीर्य मात्मोत्साहेन स्वके विषये प्रात्मीयया शक्तया श्त्यर्थः। संग्रह कासं संसारे भ्रमसि तत एवमुक्त तस्य नीत प्राचार्यों गीतो कुर्वत॥शा तथा इंगिताकारदकैच्छदोग्नुपर्तिनिः सदा सर्वका गीताथा देशकालपुरुषौचित्यवेदनात् गीतार्थान् स विशति समविकटितमिर्देशमखंमिताई राजानमिव अनायकं न विद्यते बयतस्मै मया गणोदत्त इति गीतार्याश्च विदितकारणानुबते। नायको यस्य स तचा।तंचक्रवर्तिनमिवेत्यर्थः। दृष्ट्वा कश्चिदगी आमंति वोत्तुं गायत्या, जाणताकरणं तमु । तार्थ उत्पन्नगौरवो नवति। कयठेवं तुनिजुहे, अतिसीसेय संवसे ॥ उप्पन्नगारवे एवं, गणित्ति परिकरित्रो । आमंच्गम इति उक्ता गीतार्थास्ततकरणं जानतः कृतार्ये उपियंत गणिं दिस्सा, अगीतो नासेइ इमं ॥ निर्यापिते आचार्य तं दृष्याभिप्रायं निर्गहति निष्काशयति। उत्पन्नमजिसषणीयतया जातं गौरवं यस्य स तशा । पव एवमेषोऽन)भवति । अथातिशेषेऽतिशयज्ञानी जानाताति महमपिगणीजवामि गणिपदमवाप्य परिपासयामि। ततःशा यथा सांप्रतमेष निर्दोषीनूतः स वा तस्मात् स्थानात् गुरुजनजनं जवतीत्येष परिकांकितः परिकांकावान् गपिनमाचार्य समकं प्रतिक्रांतस्ततःसंवास्यते ॥ गतं भीतसंदिसणवारम् ।। मुप्पियतं मुहुर्मुहुः इवसंतं मर्तुकाममसिंगं रष्ट्वा कावदगीतोऽ श्दानीमदेशिकद्वारमाह ॥ गीतार्थः कयमदं गणधरो भविन्यामीति विाचत्य यथा गच्च रिहोवि अणरीहो, होइ जो उ तेसिमदेसितो।। पत्तिनः साधवः एवंति। तडा मातृस्यानत श्वं वक्ष्यमाणं तुह्मदेसीव फरुसो, महुरोव असंग्गहो ॥ भाषते । तदेवाह॥ एक आचार्यस्तस्य षट् कुकुक्काः । तेषां मध्ये एक माचा असं मक गणेणात, तुम्ने जीवह मे चिरं । ण गणधरपदे समीहितोऽन्ये चाचार्यस्य शिघ्याः सिंधुदेशाकिमयं तोहे पुट्ठोउ, दिव्वए मे गणो किन ॥ दिषु विहरंति । ते सिध्वादिषु विहत्याञ्चार्यसमीपमागताः। असं पर्याप्त मम गणेन यूयं मम पुण्योदयेन चिरं प्रनूतं कालं- एक कुलमाचार्यसमीहितं मुक्त्वा अन्ये सबै कुरुकाः जीवथ । ततस्तेगच्छवर्तिनःसाधवस्तस्यागीतार्थ ब्रुवते। किमे केचित् कालगताः । केचित्प्रतिनम्मा एवं सकुरुक्कः कुरुष तत्त्वं भूपे । यथा अझं मम गणेन । एवं तैः पृष्टःसन् सोऽगीताथों देशोङ्गवस्तषां सैन्धवादीनामन) जातो येन ते तस्य जिन पक्ति।कमाश्रमणैः किल मे गणो दीयते।तत एवमुक्तं मयेति । देशिकत्वाफुल्लापनं परियति । अकरयोजनात्वेवमोंड अथवा उपियणद्वारस्यायमर्थः॥ प्यन) भवति । यस्तेषां तत्काबजाविना साधूनामदेशिको अहावि एव पुन्वंतु, गीयत्या उप्पियं तए । जिन्नदेशिको यथा सैन्धवादीनां कुरुक इति । गतमदेशिक घारम् ॥ आमदाहा मो एयस्स, संमतो एस अम्मवि ॥१॥ अधुना परुषधारमाह ॥(तखदेसीषफरुसो) तुस्यदेशीयः गीयत्यो पपयत्यो य, संपुमुहलक्षणो ॥ पूर्वसमीहितो गणधरपदे स पचात्परुषप्नावो जातः परुष सम्मतो एस सव्वेसि, साहू ते गवितो गणे ॥२॥ त्वाच प्रतिचोद्यमान आक्रोशति माकोशांचासहमानानावाशब्दःप्रकारांतरद्योतने। पूर्वमस्थापित गराधरे प्रियमाण प्रा- मुत्सवमादिकं कुर्वन् गजेदं करोति। एषमेष पश्चाद चार्यः किन (उम्पियंतित्ति) मुहुर्मुहुः स्वसिति तं च तथा- नईः । सप्रति (अस्थियाई म समुकसणारिहे ) इत्य नूतं दृष्ट्वा गीतार्थश्चिन्तयति प्राचार्यस्य वाङ्नास्ति यया ब्रूते स्यार्थ विभावयिषुः संग्रहधारमाह (महुरोष प्रसंग्गहो) यैः यथा अमुकं साधु गणधरं स्थापयथ।मातूत्सावाणी वयमेव पूर्व समाहितः स सत्यपि मधुरत्वे प्रसंग्रहो न संग्रहशीलः गवर्तिनः साधून जणामो यथाचार्यरमुकोगणधरपदे संदिष्ट अन्यस्तु संग्रहशीसः स समुत्कर्म्यते मेतर इति । सांप्रतम प्रति। तथाचोपायं करिष्यामो यथा गडसाधूनामकंपनीयो । स्मिन्नवार्ये बाचकनिष्पादकधारमाह। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy