SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ आधाकम्म कंचेपधारिणः बोला-देरिका राजा नियुक्ताः लोकानां च तद्विषया धन्याऽधम्यकथा । ततो धन्यकथाकारिणां विनाशः, इतरांना इतिदाजिनाम् एके सा यस्तावदाधाकर भुजते तत्राऽपरे जश्पन्ति धन्या प सुखं जीवन्ति, अन्ये ब्रुवते - धिग् एतान् ये भगवत्प्रवचनप्रतिषिद्धमाहारयन्ति ततस्ते क बच्यन्ते इतरे तु न रहाता पुरस्थानीयमाधाकर्म, अन्तः पुर।इकारस्थानीया साथाकर्मयोजिनः साधवः नृपस्थानीय ज्ञानावरणादिकं कर्म मरतस्थानीयः संसारः तत्र ये आधाकर्मभोक्तृशंसकास्ते कर्मराक्षो निर्ब्राह्याः शेषास्यनिद्याः | 9 संप्रत्यनुमोदनाप्रकारमेव दर्शयतिसाउं पजतं श्रयरेण काले रिउक्खमं निद्धं । सरगुन विकत्थगाए, अजमाव अणुमा ॥ १२८ ॥ आधाकर्मभोजन उद्देश्य केि दानाऽपि मनोजमादार लभामडे, पले पुनः सदैव स्वा लभते स पर्याप्तं परिपूर्ण तत्राप्या बहुमानपुरश्वरं तथापि काले प्रस्तुतभोजनवेलायांतऋतुधर्म- शिशिरात्पयोगि तथा स्निग्धं पुरात स्माद्धन्या श्रमी सुखं जीवन्ति । एवं तद्गुणविकत्थनयासद्गुणशेख अखानेऽपि अनभ्यवहरत्यपि अनुमा अनुमोदना इह अनुमन्याजनितो दोषोऽपि कार्ये कारणोपचारादनुमन्येत्युक्तम्, ततोऽयमर्थः - अभुञ्जानेऽप्यनुमोदनाद्वारेणाधाकर्मभोजिन इव दोषो भवतीति । श्रन्ये तु तद्गुगधिकायामेवं योजयति-धाकर्मभोजन कोऽपि क नामोन या पृच्छति साधु लम् त्वया भोजनं तथा पर्याप्तं, तथा श्रादरेण भक्त्या इत्यादि ? तत्राप्यविरोधः । तदेवमुक्तान्याधाकर्मणो नामानि तदुक्तौ च यदुक्तं प्राकू मूलद्वारगाथायाम् " श्रधाकम्मियनामा " इति तद् व्याख्यातम् । पिं० । (ROM) अभिधानरराजेन्द्रः । (५) एकार्थिकानि श्रधाकर्म्मणः । संप्रति 'एगट्ठा' इत्यचयं व्याधिवासुरमाह आहा अहे य कम्मे, आयाहम्मे य अत्तकम्मे य । जह वंजणनात्तं, अत्थे वि पुच्छर एवं ।। १२६ ॥ अत्र पर एवं पृच्छति यथा श्राधाकर्म १, अधःकर्म २, श्रात्मनकर्म ३, श्रात्मकर्म ४ इत्येतेषु चतुर्षु नामसु व्यअविद्यते तथापि अपेक्षयापिनासत्यमस्ति कियान इति पृयमभिया-रहासामपि व्युत्पत्तिनिमित्तं पृथ गुरुं तद्यथा श्राध्या कर्म श्रधाकर्म, अथ साधुविषयप्रधानपुरसपाकादिक्रियास्वामी व्युत्पत्तिनिमित्तम् अधोऽधः कर्म-अधः कर्म, श्रत्र विशुद्धेभ्यः संयमादिस्थानेस्थोऽधो ऽधस्तरामागमनम् आत्मानं हन्तीत्यात्मनमिति अप चरनाद्यात्मविनाशनम् परफार्म क इत्यात्मक अत्र परकण आत्मसंवन्धितया कर नमोऽथ संशय यथानिमित्तं पृथक मिश्र मेयं प्रवृत्तिनिमित्तमपि पृथक पृथक भिन्न यथा पट Jain Education International 1 3 आधाकम्म शकटादिशब्दानां किं न यथा घटकलशकुम्भादीनामिति । अत्र 'श्रहा श्रकम्मै' इत्यादावक्षरयोजनाप्रागिव भावनीया । परेले सति शिष्यमतिगन्याधानाय सामान्यतो नामविषयां चतुर्भङ्गिकामाह एगढ एगवंजण. एगट्ठा नागवंजणा चैव । नागड एगवंजण, नागडा पंजा नाथा ॥ १३० ॥ द नामानि जगति प्रयमानानि कानिचिदुपलभ्यन्ते । एकार्थानि - एकव्यञ्जनानि १, कानिचिनेकार्थानि नानाव्यञ्जनानि २ कानिचिन्नानार्थानि एकव्यञ्जनानि ३, कानिचित् पुनर्मानार्थानि नानाव्यञ्जनानि ४ । अस्या एव चतुर्भङ्गिकायाः क्रमेण लौकिक निदर्शनानि गाथाद्वयेनोपदर्शयति दिट्ठ खीरं खीरं, एगऽहं एगवंजणं लोए । एग बहुनामं, दुद्ध पत्र पीलु खीरं च ।। १३१ ॥ गोमहिसियाखीरं, नाणऽङ्कं एगवंजणं नेयं । घड पडकडसगडरहा, होइ पिहत्थं पिनामं ॥ १३२ ॥ इद्द सर्वत्रापि जातावेकवचनं ततोऽयमर्थः- कानि एकव्यञ्जनानि नामानि लोके प्रवर्त्तमानानि दृष्टानि यथा क्षीरं क्षीरमिति, इयमत्र भावना - एकत्र क्वचिद् गृहे गोदुधादिविषये क्षीरमिति नाम प्रवृत्तमुपलब्धं तथाऽन्यत्रापि गोदुग्धादावेव विषये क्षीरमिति नाम प्रवर्तमानमुपलभ्यते, एवं ततोऽयम्य दान्तरे ततोऽमूनि सर्वापि क्षीर क्षीरमित्येवंरूपाणि नामान्येकार्थानि एकव्यञ्जनानि तथा एकार्थानि बहुव्यञ्जनरूपाणि नामानि यथा दुग्धं पयः पी सीमिति अनि हि नामानि सर्वाविय क्षितगोदुग्धादिलक्षणैकार्थाभिधायितया नानापुरुपैरेककालं क्रमे पुरुषेण वा प्रयुज्यमानान्येकार्थानि नानाम्पनानि च ततो द्वितीये भङ्गे निपतन्ति । नानार्थान्यिकव्यञ्जनानि, यथा-गोमहिष्य जासंबन्धिषु क्षीरं क्षीरमिति नामानि प्रवर्तमानानि एतानि हि नामानि सर्वात्यपि समानय अनानि मिश्रभिगो दुग्धमहिषी दुग्धादिरूपार्थवाचका मिश्रार्थानि च ततनामान्येकयञ्जनानि नानार्थानि नानाव्यञ्जनानि यथा घटपटक टशकटरथादीनि नामानि देयानि चतुर्थादर्शनानि । सांप्रतमिमामेव चतुङ्गामायाकर्मणि यथासंभवं गाइन योजयति 1 आहाकम्माई, दो दुरुलाइ पदमभंगो उ आहाऽहेकम्मतिय, सिकंद इव गो ।। १३३ ।। श्राहा कम्तरिया, असणाई उ चउरो तइयभंगो । महाकम्म पहुचा, नियमा सुम्रो परिमभंगी ।। १३४ ॥ धाकानां युगपदुभिः पुरुषरेन या का लभेदेन कमिशन तु यज्ञादिद्विरुच्चारणादि, आदिशब्दात्त्रिरुच्चारणादिपरिग्रहः, स भयति प्रथम भङ्गः किमु भर्दात एकत्र बसताशनविये ताप्याथाकर्मेति नाम प्रयुक्तं तथाऽन्यत्रापि बसत्य For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy