SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ - - ------ श्राधाकम्म श्रभिधानराजेन्द्रः। प्राधाकम्म न्तरेऽशनविषये एवाधाकर्मेति नाम प्रयुज्यते, तथा ततो- | ज्ञानावरणीयादिकमुत्पन्नमासीत् तदात्मनोऽपि करोति ऽन्यत्रापि वसत्यन्तरे, तान्यमूनि सर्वारयायाधाकर्मेति ना- ततस्तदाधाकर्म प्रात्मकमैत्युच्यते तस्मादधःकमांदीनि मान्य कार्थानि एकव्यञ्जनानीति प्रथमे भऽचतरन्ति, श्रा- नामानि सर्वाण्यपि नाऽऽधाकर्मशब्दार्थमतिवर्तन्त इति द्विधाकर्म अध:कर्मेत्यादीनि तु नामानि विवक्षिताशनादिरू- तीये भऽवतरन्ति । तदेवं मूलद्वारगाथायाम् 'एगट्टा' इत्यपकविषये प्रवर्तमानानि । द्वितीयो भङ्गः, एकार्थानि ना- पि व्याख्यातम् । पिं०। नाव्यञ्जनानीत्येवंरूपद्वितीयभङ्गविषयाणि 'सकिंद इवे' ति (६) प्राधाकर्माश्रित्य कल्प्याऽकल्प्यावधिः । संप्रन्येतायथा इन्द्रः शक्र इत्येवमादीनि नामानि, तथा अशनादयः नेवाधिकृत्य कल्प्याउकल्पयविधिर्वक्तव्यः, तत्र नामसाधर्मिअशनपानखादिमस्वादिमरूपाश्चत्वार श्राधाकर्मान्तरिता कमधिकृत्य प्रथमतः कल्प्याकल्प्यविधि गाथाद्वयेन प्रतिश्राधाकर्मशम्देन-व्यवहिता यथा-अशनमाधाकर्म पानमा पादयतिधाकर्म इत्येवमादि, तृतीयमझा-तृतीयभङ्गविषयः, अत्राप्ययं भावार्थ:-यदा-श्रशनादयः प्रत्येकमाधाकर्म आधाक जावंत देवदत्ता, गिहीव अगिहीव तेसि दाहामि । मेंति देशभेदेन बहुभिः । पुरुषरेककालमेकेन वा पुरुषण नो कप्पई गिहीणं, दाहंति विसेसिए कप्पे ॥ १४२ ॥ कालभदनोच्यन्ते तदा तानि श्राधाकर्म प्राधाकर्मेति नामा पासंडीसु वि एवं, मसिाऽमीसेसु होइ हु विभासा । नि नानार्थान्येकव्यञ्जनानीति तृतीये भाऽवतरन्ति, श्राधा समसेसु संजयाण उ,विसरिसनामाण वि न कप्पा१४३। कर्मरूपं नामाश्रित्य पुनश्चरमो भङ्गो नानानि नानाव्यअनानीत्येवंरूपो नियमाच्छून्यः प्राधाकर्म आधाकर्मत्येव इह कोऽपि पितरि मृत जीवति चा तन्नामानुरागतस्तन्नाममादिनाम्नां सर्वेषामपि समानव्य अनत्वात् , उपलक्षणमेतत् , | युक्नेभ्यो दानं दिन्सरवं संकल्पयति यथा यावन्तो गृहस्था नेन सर्वाण्यपि नामानि प्रत्येकं चरमभङ्गे न वर्तन्ते, यदा अगृहस्था वा देवदत्तास्तेभ्यो मया भक्तादिकमुपस्कृत्य दातु कोऽध्यशनविषये श्राधाकर्मेति नाम प्रयुने, पानविषये तव्य , तत्रैवं संकल्पे कृते देवदत्ताख्यस्य साधार्न कस्वधःकर्मेति, खादिमविषये त्वात्मध्नमिति, स्वादिमविषये ल्पते, देवदत्तशब्देन तस्यापि संकल्पविषयीकृतत्वात् , त्वात्मकर्मेति तदामूनि नामानि नानार्थानि नानाव्यञ्जनानि यदा पुनरेवं संकल्पयति, यथा यावन्तो गृहस्था देवदत्ताचेति चरमोऽपि भनः प्राप्यते । स्तेभ्यो दातव्यमिति, तदा एवं विशेषित-निर्धारिते सइह विवक्षिताशनादिरूपैकविषये प्रवर्तमानान्याधाकर्माधः ति तद्योग्यमुपस्कृतं देवदत्ताख्यस्य साधोः कल्पते, तकर्मप्रभृतीनि नामानि द्वितीयभङ्ग उक्तस्ततस्तदेव भावयति स्य विवक्षितसंकल्पविषयीकरणाभावात् , तथा पापण्डि वपि मिश्राऽमिश्रंषु एवं-पूर्वोकप्रकारेण विभाषा कर्तव्या, इंदत्थं जह सद्दा, पुरंदराई उ नाइवत्तंते । इह सामान्यसंकल्पविषया मिश्रा उच्यते, यथा यावन्तः अहकम्म आयहम्मा, तह आहं नाऽइवत्तते ।।१३५ ।।। पापण्डिनो देवदत्ता इति , प्रतिनियतसंकल्पविषयास्त्वयथा इन्द्रार्थ इन्द्रशब्दवाच्यं देवराजरूपं पुरन्दरादयः मिथा यथा यावन्तः सरजस्काः पाखण्डिनो, यदिवापुरन्दरः शक्र इत्येवमादयः शब्दा नातिवर्तन्ते-नातिका सौगता देवदत्ता इत्यादि. तत्र यावन्तो देवदत्ताः पाखमन्ति । तया अधःकर्म-आत्मघ्नशब्दो उपलक्षणमेतत् । सिडन इति मिश्रसंकल्पे कृते न कल्पते । पापण्डिदेवदत्तश्रात्मकर्मशब्दश्च 'आह'ति-“सूचनात् सूत्रमि"ति न्यायात् शब्दाभ्यां देवदत्ताख्यस्याऽपि साधोः संकल्पविषयीकृतश्राधाकर्मार्थम्-श्राधाकर्मशब्दवाच्यं नातिचर्तन्ते, यदेव येन त्वात् यदा पुनरमिश्रः संकल्पो यथा यावन्तः सरजस्काः दोषण दुएमाधाकर्मशब्दवाच्यमोदनादि तदेव तेनैव दोषेण पापण्डिनो देवदत्ता, यदि चा-यावन्तः सौगता देवदत्ताः, दुष्टमधःकर्मादयोऽपि शब्दा युवते इति भावः । यद्धा-साधुव्यतिरकेण सर्वेऽपि पापण्डिनो देवदत्तास्तेएतदव भावयति भ्या दास्यामीति, तदा देवदत्ताख्यस्य साधोः कल्पते, तस्य संकल्पविषयीकरणाभावात् , यथा च पापण्डिषु आहाकम्मेण अहे, करेइ जं हणइ पाणभूयाई। मिथामिधेषु विभाषा कृत्ता तथा श्रमणेष्वपि मिश्रामिश्रेषु ज तं प्राययमाणो, परकम्मं अत्तणो कुणइ ॥ १३६ ॥ कर्तव्या, श्रमणा हि शाक्यादयोऽपि भण्यन्ते, यतो धक्ष्यश्राधाकर्मणा भुज्यमानन कृत्वा यस्माद्विशुद्धभ्यो विशुद्ध- ति-" निग्गंथ-सक-तावस-गेरुय-श्राजीवपंचहा समणा" तरेभ्यः संयमादिस्थानेभ्योऽवतीर्याधस्तादात्मानं करोति । ततो यदेव मिश्रः संकल्पो यावन्तः श्रमणा देवदत्ताख्यास्तेसेन कारणन तंदवाधाकर्म अधःकर्मत्युच्यते, तथा यस्मा- भ्यो दास्यामीति तदा देवदत्ताख्यस्य साधीन कल्पते, तस्य दाधाकर्मणा भुज्यमानेन कृत्वा स एव भोक्का । परमार्थतः प्रा. श्रमण देवदत्तशब्दाभ्यां संकल्पविषयीकृतत्वात् , यदा पुगान्-वीन्द्रियादीन् भूतान्-बनस्पतिकायान् उपलक्षणमेतत् नरेवममिश्रः संकल्पो यावन्तः शाक्याः श्रमणाः, यदि जीवान-सस्यांश्च हन्ति-विनाशयति । "जम्सट्रा प्रारम्भो वा-आजीवका देवदत्ता, यद्वा-साधुव्यतिरेकेण सर्व पाणियहो हाइ तस्स नियमेण" इति वचनप्रामाण्यात्या- श्रमणा देवदत्तास्तेभ्यो दास्यामीति तदा कल्पते, तस्य विणादीश्व जन नियमतश्चरणादिरूपमात्मानं हन्ति-विनाश- घक्षितसंकल्पविषयीकरणाभावात् , संयतानां तु निग्रन्थायति । 'पाणिवह वयभंगो' इत्यादिवचनात् तत प्राधाकर्म नां विसदृशनानामपि संकरपे कृत देवदत्ताण्यादेः साधार्न आत्मघ्नमित्युच्यते, तथा यत्-स्मात्कारणात् तत्-श्राधाकर्म कल्पत, किमुक्तं भवति-चैत्रनाम्नाऽपि संयतस्योद्देशन कृतं श्राददानः परस्य-पाचकादः संयनधि यत्कर्म प्रारम्भजनितं । देवदत्ताख्यस्य साधोर्न कल्पत, तथा भगवदाशाविजृम्भ ६३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy