SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ धान संप्रति दृष्टान्तोक्तस्य कुमारस्य ये दोषाः संप्रभवन्ति तानु - rissarकर्मणा भोकरि योजयति (-२४७) अभिधानराजेन्द्रः । " • पडसे पडसुखखा, संवासऽणुमोयखा उ चउरोऽचि । पियमारग रायसुए, विभासियन्चा जइजणेऽवि ॥ १२४ ॥ पितृमारके राजसुते प्रतिषेवण-प्रतिश्रवण-संवासाऽनुमोदनारूपधत्वारोऽपि दोषा घडते, तथाहि तस्य स्वयं पि दमाराम प्रवृत्तत्वात् प्रतिषेत्रं वयं तत्र सहाया इति निजभटवचनं प्रतिपद्यमानस्य प्रतिश्रवणं, तैरेव सार्द्धमेकत्र निवसनेन संवासः तेष्वेव बहुमानकरणादनुमोदना एवं यतिजन ऽप्याधाकर्म्मणो भोक्करि विभाषितव्या योजनीयाः, अत्र यः स्वयमानीयान्यैः सह भुङ्क्ते तत्र प्रथमतो योज्यन्ते तर आधाकर्म गृहस्वगृहादानीय भुञ्जानस्य प्रतिषे गृहस्थेनाधाकग्रहणाय निमन्त्रितस्य तद्ग्रहणाभ्युपगमः प्रतिश्रवणं, तस्मै तदाधाकमै आमीय संविभागेन प्रयsafir तेन सहैकत्र संवसतः संवासः, तत्रैव बहुमानकरसानुमोदना यचान्येनामी तमाचा कर्मनिः सन् भु तस्य प्रथमतो निमन्त्रयानन्तरमभ्युपगतः प्रतिश्रवणं रातो मुञ्जानस्य प्रतिषे नमः संयासः तत्र बहुमानादनुमोदना तदेवं यत्र प्रतिपंचतत्र नियम दोषाः प्रतिवसे केवले श्रयः संवासे हो अनुमोदनायां त्वनुमोदमेव केवला, अन गुरु पाणि तु पदानि लघुलघुलघुकानीति । संप्रति संवासे पीतं भावयतिपल्लीवहम्मि नड्डा, चोरा वणिया वयं न चोर ति । न पलाया पावकर त्ति, काउं रन्ना उवालद्धा ॥ १२५ ॥ वसन्तपुरं नाम नगरं तत्र अरिमर्दनो नाम राजा, तस्य प्रियदर्शना देवी, तस्य वसन्तपुरम्य प्रत्यासन्ना भीमाभिधाना पल्ली, तस्यां च बहवो भिन्नरूपा दस्यवः परिवसम्ति, वणिजश्च । ते च दस्यवस्सदैव स्वपल्या विनिर्गत्य सकलमध्यरिमन राजमति न कश्चिदस्ति राक्षः सामन्तो मालको वा यस्तान् साधयति ततोऽ सस्ते फलमण्डलोपमा महाकोपवेशपुरमा नसो राजा स्वयं महतीं सामग्रीं विधाय भिल्लान् प्रतिजगाम भिशाप मुदा संमुखीभूय संग्रामे दातुमु द्यताः, राजा प्रबल सेनापरिकलिततया तान् सर्व्वानप्यविगणय्य सोत्साहो हन्तुमारब्धवान् ते चैवं हन्यमानाः केपि तच परायो ऽपि पुनः पलायितवन्तः राजा च साऽमर्षः पल्लीं गृहीतवान्, वणिजश्च तत्रत्या न ययं चौरास्ततः किमस्माकं राजा करिष्यतीति बुद्धधा मनेशन राज्ञा च तेऽपि ग्राहिताः ततस्तैर्विज्ञांच यथा देवनइनि राज चीरभ्योऽपतीयापराधकारिणो येस्माकमपराधकारिभिः सह संपसंचति ततो निगृहीताः । गाथाअक्षरयोजना तु सुगमत्वात् स्वयं कार्या । - Jain Education International दान्तिक योजनां करोति महाकडभोईहिं, सहवासो तह य तब्धिवजं पि । दंसणगंधपरिक भार्येति सुन्नुहविधिपि ।। १२६ ।। धक 9 भावना- यथा वणिजां चौरैस्सहैकत्र संवासो दोषाय बभूव तथा साधूनामध्याथाको सत्र संवाद बेषितः यतधार्मपरिहारकमपि तथा सुरूक्षवृत्तिमपि, सुष्ठु अतिशयेन रूक्षा यतो विकृत्य परिभोगेन भावतोऽभिष्वङ्गाभावेन निःस्नेहा वृत्तिः-वर्तनं यस्य तथा तमपि प्रधावधिग्यो दर्शनगन्धपरिकथा भावयम्ति आधाकर परिभोगया द्वापादनेन चासयन्ति । तथाहि दर्शनम् - अवलोकनं तच मनोज्ञमनोज्ञतराऽऽधाकमोहारविषयं नियमाद्वासयति, यतः कस्य नाम शङ्ककुन्दादाता रसपाकनिधाननिष्यामहा सूपकार संस्कृतः शाल्याद्योदनो न मनः क्षोभमुत्पादयति । गन्धोऽपि सद्यस्तापितादिसंवन्धी नासिकेन्द्रिया प्यानल बला दपि जने दामुपजनयति परिकथा ऽपि च विशिष्टषिशिष्टतरद्रव्यनिष्पादित मोदकादिविषया विधीयमाना तदास्वादसंपत्याशंसाविधौ चेत् उत्साहयितुमीश्वरा, तथादर्शनात् ततोऽपश्यमाधामभिः सह समासो यतीनां दोषायेति । 1 अनुमोदनायां राजदुष्टान्तं भावयतिरायारोहवराहे, विसिओ पाहयो नगरमके । धमाधम चि कहा, बहाऽवही कप्पडिय खोला ।। १२७|| श्री निलयं नाम नगरं तत्र गुणचन्द्रो नाम राजा, तस्य गुरुवतीप्रमुखमन्तःपुरे पुरे सुरूप नाम पणिः स च निजशरीरसौन्दर्यविनिर्जितमकरध्वज लवमाकम नीयकामिनीनामतीच कामास्पदं स्वभावतश्च परदाराभिष्वङ्गलालसः, तत्तः सोऽन्यदा राजान्तःपुरसन्निवेशसमीपं गच्छन्नन्तःपुरिकाभिः सस्नेहमवलोकितः, तेनाप्यपचित्ताः खामिलादेखिली जातः परस्परमनुरागः, दूतीनियेदियोगवशेन च ताः प्रतिदिनं तेन सेवितुमारब्धाः राजा ब] कथमप्ययं वृतान्तो जसे ततो यदा सोऽन्तःपुरं प्राविशतदा निजपुरुग्रहितो ग्राहयित्वा च यैरेवाभरणैरलंकृतोऽतःपुरं प्रविवेश तैरेवानरसैर्विभूषितो नगरमध्ये चतुष्पथे स फलजनसमक्षं विचित्रदर्शनापुरस्सरं विनिपातितः । राजा चान्तःपुरविनालीयनमनास्तस्मिन् विनाशितेऽपि न कोपावेश मुञ्चति । ततो हरिकान् प्रेषयामास यथा रे दुरात्माने तं ये प्रशंसन्ति ये वा निन्दन्ति तान् इयानपि मह्यं निवेश्य इति एवं वने प्रेषिताः कार्यटिकयेषधारिणः स उपनगरे परिभ्रमति लोकाश्च तं विनाशितं दृष्ट्रा केचन ब्रुवते, यथा अहो जातेन मनुजन्मना अवश्यं तापरे या मानकदाचनापि नायान्ति ता प्रधेष यथासुखं चिरकालं त्या मृनस्तस्मादन्य एप इति, अपरे ब्रुवते - अधन्य एष उमयलोककारी स्वामिनःपुरिका हि जननीवास्त सस्तावप्येष संवरम् कथं प्रशंसामईति शिषः ततः स्ते द्वये अपि हरिकैर्निवेदिता राम्रो, राज्ञा च ये तस्य निन्दाकारिणस्ते सबुद्धय इति कृत्वा पूजिताः, इतरे तु कृताप्राक्षिष्यन्त गाथाचरयोजना पेयम् राम्रोवरोधऽन्तःपुरं तद्वियेऽपराधे यैरेवाऽऽभरणैर्विभूषितोऽन्तःपुरे प्रविष्टस्तैरेव विभूषितां नगरमध्येघातितः । ततः कार्पटि For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy